सर्वेन्द्रियगुणाभासं...

(13.14 सर्वेन्द्रियगुणाभासं. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृच ॥ १४ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः सम्पादयतु

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् असक्तं सर्वभृत् च एव निर्गुणं गुणभोक्तृ च ॥ १४ ॥

अन्वयः सम्पादयतु

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

शब्दार्थः सम्पादयतु

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

अर्थः सम्पादयतु

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

श्लोकविशेषः सम्पादयतु

ब्रह्मणः लक्षणम् श्लोकचतुष्टेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु