बहिरन्तश्च भूतानाम्...

(13.15 बहिरन्तःअ च भूतां. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १५ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः सम्पादयतु

बहिः अन्तः च भूतानाम् अचरं चरम् एव च सूक्ष्मत्वात् तत् अविज्ञेयं दूरस्थं च अन्तिके च तत् ॥ १५ ॥

अन्वयः सम्पादयतु

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

शब्दार्थः सम्पादयतु

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

अर्थः सम्पादयतु

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

श्लोकविशेषः सम्पादयतु

ब्रह्मणः लक्षणम् श्लोकचतुष्टेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=बहिरन्तश्च_भूतानाम्...&oldid=418681" इत्यस्माद् प्रतिप्राप्तम्