अविभक्तं च भूतेषु...

(13.16 अविभक्तं च भूतें. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः सम्पादयतु

अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् भूतभर्तृ च तत् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥

अन्वयः सम्पादयतु

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

शब्दार्थः सम्पादयतु

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

अर्थः सम्पादयतु

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

श्लोकविशेषः सम्पादयतु

ब्रह्मणः लक्षणम् श्लोकचतुष्टेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अविभक्तं_च_भूतेषु...&oldid=418432" इत्यस्माद् प्रतिप्राप्तम्