प्रकाशं च प्रवृत्तिं च...

(14.22 प्रकाशं च प्रवृत्तिं….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः

श्रीभगवान् उवाच -

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः सम्पादयतु

प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥

अन्वयः सम्पादयतु

श्लोकसङ्ख्या २५ द्रष्टव्या ।

शब्दार्थः सम्पादयतु

श्लोकसङ्ख्या २५ द्रष्टव्या ।

अर्थः सम्पादयतु

श्लोकसङ्ख्या २५ द्रष्टव्या ।


सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु