उदासीनवदासीनो...

(14.23 उदासीनवदासीनः….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ २३ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः सम्पादयतु

उदासीनवदासीनः गुणैः यः न विचाल्यते गुणाः वर्तन्ते इति एव यः अवतिष्ठते न इङ्गते ॥ २३ ॥

अन्वयः सम्पादयतु

श्लोकसङ्ख्या २५ द्रष्टव्या ।

शब्दार्थः सम्पादयतु

श्लोकसङ्ख्या २५ द्रष्टव्या ।

अर्थः सम्पादयतु

श्लोकसङ्ख्या २५ द्रष्टव्या ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=उदासीनवदासीनो...&oldid=418491" इत्यस्माद् प्रतिप्राप्तम्