अविद्या कश्चन संस्कृत-शब्दः अस्ति, यस्य शाब्दिकः अर्थः अज्ञानम्, दुर्धारणा, दुर्बोधता, अशुद्धं ज्ञानं च भवति। एवञ्च एषा विद्यायाः विरुद्धावस्था भवति। [१] उपनिषदसहितहिन्दुग्रन्थेषु, बौद्धधर्मेषु, जैनधर्मादिषु अन्येषु भारतीयधर्मेषु च विशेषतया आध्यात्मिकवास्तविकतायाः सन्दर्भे अस्य प्रयोगः बहुधा भवति। [२] [३] [४]

अविद्या, सर्वासु धर्मव्यवस्थासु, मौलिक-अज्ञानं, घटना-जगतः दुर्बोधं च प्रतिनिधित्वं करोति। [३] परन्तु भारतीयधर्माः एतस्मिन् विषये असहमताः अस्ति, यथा हिन्दूधर्मः आत्मनः (आत्मा, स्वयं) को एक अस्वीकार एवं गलत धारणाओं को अविद्या का रूप मानता है, तथा बौद्ध धर्म ने अन-आत्मन (अनात्मा, अ- आत्म) अविद्यारूपत्वेन । [२] [५] [६]

  1. A Sanskrit-English Dictionary. p. 918. 
  2. २.० २.१ The Meaning of Unwisdom (Avidya). pp. 21–25.  उद्धरणे दोषः : <ref> अमान्य टैग है; "alexwayman21" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  3. ३.० ३.१ Encyclopedia of Hinduism. p. 57.  उद्धरणे दोषः : <ref> अमान्य टैग है; "ryanjones57" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  4. Buddhist Studies. pp. 209–210. 
  5. A Thousand Teachings: The Upadesasahasri of Sankara. pp. 76–78. 
  6. Buddhism: The Illustrated Guide. p. 74. 
"https://sa.wikipedia.org/w/index.php?title=Avidyā_(Hinduism)&oldid=472607" इत्यस्माद् प्रतिप्राप्तम्