श्री गणेशाय नमः ॥
ॐ नमः परमात्मने हंसस्वरूपाय ॥

अजपामञ्जर्लरी



मानसिकस्नानम् सम्पादयतु

ब्राह्मे मूहुर्ते शयनादुत्थाय मानसिकं स्नानं कुर्यात् –

ॐ नमामि गङ्गे तव पादपङ्कजं सुरासुरैर्वन्दितदिव्यरूपम् ।

भुक्तिञ्च मुक्तिञ्च ददासि नित्यं भावानुसारेण सदा नराणाम् ।।१।।

ॐ नमः शिवायै गङ्गायै शिवदायै नमोनमः ।

नमस्त्रिपथगामिन्यै विश्वमूत्र्यै नमोनमः ।।२।।

ॐ इडा–भगवती–गङ्गा–पिङ्गला–यमुना–नदी ।

तयोर्मध्ये गता नाडी सुषुम्नाख्या सरस्वती ।।३।।

ॐ मध्ये शारदा–सुषुम्ना–प्रयागादि समं तथा ।

ज्ञानह्रदे ध्यानजले रागद्वेषमलापहे ।

यः स्नाति मानसे तीर्थे स याति परमां गतिम् ।।४।।

गुरुरूपध्यानं पूजनञ्च सम्पादयतु

मानसिकस्नानेन शुचिर्भूत्वा आसने उपविश्य प्राणायामत्रयं कृत्वा स्वशिरसि रवेः सहस्रदल–कमलकर्णिका–मध्यवर्ति–चन्द्रमण्डलान्तर्गतं वामाङ्कं सशक्तिकं वराभयहस्तं स्वगुरुरूपं ध्यायेत् –

ॐ श्वेतं श्वेतविलेपमाल्यवसनं वामेन रक्तोत्पलं विभ्रत्या प्रिययेतरेणरभसं श्लिष्टं प्रसन्नाननम् ।।

हस्ताभ्यामभयं वरञ्च दधतं सूर्यस्वरूपं वरं हालालोहितलोचनोत्पलयुगं ध्याये शिरस्थं गुरुम् ।।५।।

इति ध्यात्वा मानसपञ्चोपचारैः पूजयेत् –

ॐ लं पृथिव्यात्मकं – गन्धं समर्पयामि । गुरुमूर्तये नमः ।। ॐ हं आकाशात्मकं – पुष्पं समर्पयामि । गुरुमूर्तये नमः ।। ॐ यं वाय्वात्मकं – धूपं समर्पयामि । गुरुमूर्तये नमः ।। ॐ रं तेजसात्मकं – दीपं समर्पयामि । गुरुमूर्तये नमः ।। ॐ वं अमृतात्मकं – नैवेद्यं समर्पयामि । गुरुमूर्तये नमः ।। ॐ सं सोमात्मकं – ताम्बूलं समर्पयामि । गुरुमूर्तये नमः ।।

इति सम्पूज्य पादुकामन्त्रं जपेत् –

ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः ।।

आचार्य सिद्धेश्वरपादुकाभ्यो नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः ।।६।।

ॐ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।।

तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ।।७।।

ॐ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनसलाकया ।।

चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ।।८।।

ॐ नमोऽस्तु गुरवे तस्मै इष्टदेवस्वरुपिणे ।।

यस्य वागमृतं हन्ति विषं संसारसंज्ञकम् ।।९।।

इति नत्वा

ॐ प्रातःप्रभृति सन्ध्यान्तं सन्ध्यादि प्रातरं ततः ।।

यत्करोमि जगन्नाथ तदस्तु तव पूजनम् ।।१०।।

इति सर्वं गुरवे निवेद्य तदाज्ञां गृहीत्वा तत्पादस्खलितामृतधारया ततः कुण्डलिनीं ध्यायेत् –

ॐ मूलादि ब्रह्मरन्ध्रान्तां सर्वतेजोमयीं शुभाम् ।।

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीलताम् ।।११।।

ॐ उद्यद्दीनकरद्योतां यावच्छ्वासो दृढासनः ।।

ध्याये कुण्डलिनीं शुद्धां सर्वभावेन संयुतः ।।१२।।

इति कुण्डलिनीं ध्यात्वा अजपां जपेत् –

अजपाजपविधानम् सम्पादयतु

विनियोगः –

अस्य श्री अजपागायत्रीमहामन्त्रस्य हंसऋषिः गायत्रीच्छन्दः परमहंसदेवता हं बीजं सः शक्तिः सोऽहं कीलकं ममाभिष्टसिद्धिद्वारा श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः । इति विनियोगः ।।

ऋष्यादि न्यासं कुर्यात् –

ॐ हंसाय ऋषये नमः शिरसि ।। ॐ गायत्रीच्छन्दसे नमः मुखे ।। ॐ परमहंसदेवताभ्यो नमः हृदि ।। ॐ हं बीजाय नमः मूलाधारे ।। ॐ सः शक्त्यै नमः पादयोः ।। इति ऋष्यादि न्यासः ।।

षडङ्गन्यासं कुर्यात् –

ॐ हं सां सूर्यात्मने अङ्गुष्ठाभ्यां नमः ।। ॐ हं सीं सोमात्मने नमः तर्जनीभ्यां नमः ।। ॐ हं सूं निरञ्जनात्मने मध्यमाभ्यां नमः ।। ॐ हं सः ज्ञानात्मने करतलकरपृष्ठाभ्यां नमः ।।

इति विन्यस्य ध्यानं कुर्यात् –

ॐ अग्निसोमगुरुद्वयं प्रणवकं विन्दूत्रिनेत्रोज्ज्वलं भास्वद्रूपमुखं शिवाङ्घ्रियुगलं पाश्र्वस्थसूर्यानलम् ।। उद्यद्भास्कर–कोटिकोटिसदृशं हंसं जगद्व्यापिनं शब्दं ब्रह्ममयं हृदम्बुजघटे नीडे सदा संस्मरे ।।१३।।

इति ध्यात्वा मूलमन्त्रं जपेत् –

ॐ ह्रीं ॐ हंसः सोऽहं स्वाहा ।। ॐ हंसः हंसाय विद्महे ।। सोऽहं हंसाय धीमही ।। तन्नो हंसः प्रचोदयात् ।।

इति अष्टोत्तरसङ्ख्याकं जपेत् ।

ततः सङ्कल्पः सम्पादयतु

हरि ॐ तत्सत् तत्सत् तत्सत् विष्णुः विष्णुः विष्णुः अद्येत्यादि देशकालौ सङ्कीत्र्य अमुक गोत्रस्यामुकशर्मणो मम सकलारिष्टशमनपूर्वकपरमेश्वरप्रीत्यर्थं पूर्वेद्युः सूर्योदयादारभ्य अद्यतनसूर्योदयपर्यन्तं कृतं षट्शतोत्तरमेकविंशति–सहस्रसङ्ख्याकमजपाजपं तत्तद्देवताभ्यो निवेदयिष्ये ।।

ॐ व–श–ष–स–दलयुक्तः सम्यगाधारचक्रे तरुणमरुणवर्णं वारणास्यं त्रिनेत्रम् ।।

अभयवरदहस्तं चारूपाशाङ्कुशाढ्यं करयुगलमनन्यं चिन्तये विघ्नराजम् ।।१४।।

इति ध्वात्वा

ॐ वं नमः ॐ सं नमः इत्यन्तं कृत्वा गणपतये नमः ।। ॐ वं नमः हंसः सोऽहम् ।। ॐ शं नमः हंसः सोऽहम् ।। ॐ षं नमः हंसः सोऽहम् ।। ॐ सं नमः हंसः सोऽहम् ।। चतुर्दलयुतमूलाधारचक्रे स्थिताय गणपतये पूर्वदिनकृतं षट्शतमजपाजपं निवेदयामि ।।

ॐ ब–भ–म–य–र–ल–संज्ञैरक्षरैः दीप्तिपद्मे सुरुचिरमुखविष्टं चिन्तये पद्मयोनिम् ।।

अभयवरदहस्तं चारुकुम्भाक्षमाला विकसितकरयुग्मं सृष्टिकृद्विश्वरूपम् ।।१५।।

इति ध्यात्वा

ॐ बं नमः इत्यादि ॐ लं नमः इत्यन्तं कृत्वा ब्रह्मणे नमः ।। ॐ बं नमः हंसः सोऽहम् ।। ॐ भं नमः हंसः सोऽहम् ।। ॐ मं नमः हंसः सोऽहम् ।। ॐ यं नमः हंसः सोऽहम् ।। ॐ रं नमः हंसः सोऽहम् ।। ॐ लं नमः हंसः सोऽहम् ।। स्वाधिष्ठानचक्रे स्थिताय ब्रह्मणे पूर्वदिनकृतं षट्सहस्रमजपाजपं निवेदयामि ।।

ॐ डाद्यैः फान्तगतैः प्रकल्पितदले पद्मे निविष्टं हरिं मार्तण्डद्युतिभादिपुरुषहरिं नारायणं श्रीयुतम् ।।

हस्ताम्भोजगदासिशङ्खममलं पीताम्बरं शाङ्र्गिणं ग्रैवेयाङ्गदहारनूपुरयुतं नाभौ मुदा चिन्तये ।।१६।।

इति ध्यात्वा

ॐ डं नमः इत्यादि ॐ फं नमः इत्यन्तं कृत्वा विष्णवे नमः ।। ॐ डं नमः हंसः सोऽहम् ।। ॐ ढं नमः हंसः सोऽहम् ।। ॐ णं नमः हंसः सोऽहम् ।। ॐ तं नमः हंसः सोऽहम् ।। ॐ थं नमः हंसः सोऽहम् ।। ॐ दं नमः हंसः सोऽहम् ।। ॐ धं नमः हंसः सोऽहम् ।। ॐ नं नमः हंसः सोऽहम् ।। ॐ पं नमः हंसः सोऽहम् ।। ॐ फं नमः हंसः सोऽहम् ।। नाभौमणिपुरचक्रे स्थिताय विष्णवे पूर्वदिनकृतं षट्सहस्रमजपाजपं निवेदयामि ।।

ॐ काद्यैः ठान्तगतैः प्रकल्पितदले पद्मे निविष्टं शिवं एकानायकमण्डले प्ररुचिरं त्र्यक्षं कपर्दोज्ज्वलम् ।।

शान्तं टङ्कमृगाभयैर्वरयुतैर्युक्तं करैः कङ्कणं ग्रैवेयाङ्गदहारनूपुरयुतं चर्माम्बरं चिन्तये ।।१७।।

इति ध्यात्वा

ॐ कं नमः इत्यादि ॐ ठं नमः इत्यन्तं कृत्वा शिवाय नमः ।। ॐ कं नमः हंसः सोऽहम् ।। ॐ खं नमः हंसः सोऽहम् ।। ॐ गं नमः हंसः सोऽहम् ।। ॐ घं नमः हंसः सोऽहम् ।। ॐ ङं नमः हंसः सोऽहम् ।। ॐ चं नमः हंसः सोऽहम् ।। ॐ छं नमः हंसः सोऽहम् ।। ॐ जं नमः हंसः सोऽहम् ।। ॐ झं नमः हंसः सोऽहम् ।। ॐ ञं नमः हंसः सोऽहम् ।। ॐ टं नमः हंसः सोऽहम् ।। ॐ ठं नमः हंसः सोऽहम् ।। हृदि अनाहतचक्रे स्थिताय शिवाय पूर्वदिनकृतं षट्सहस्रमजपाजपं निवेदयामि ।।

ॐ प्रत्यङ्गेषु निविष्टमङ्गरहितं व्याप्तं जगत्कारणं सूक्ष्मात्सूक्ष्मतरं गुणाद्गुणमयं वैराग्यसम्मिश्रितम् ।।

मूर्तामूर्तममूर्तमूर्तिसहितं ज्योतिः प्रदीप्तोज्ज्वलं साक्षात् षोडशपद्मपत्रकमले जीवं परं चिन्तये ।।१८।।

इति ध्यात्वा

ॐ अं नमः इत्यादि ॐ औं नमः इत्यन्तं कृत्वा शिवाय नमः ।। ॐ अं नमः हंसः सोऽहम् ।। ॐ आं नमः हंसः सोऽहम् ।। ॐ इं नमः हंसः सोऽहम् ।। ॐ ईं नमः हंसः सोऽहम् ।। ॐ उं नमः हंसः सोऽहम् ।। ॐ ऊं नमः हंसः सोऽहम् ।। ॐ ऋं नमः हंसः सोऽहम् ।। ॐ लृं नमः हंसः सोऽहम् ।। ॐ एं नमः हंसः सोऽहम् ।। ॐ ऐं नमः हंसः सोऽहम् ।। ॐ ओं नमः हंसः सोऽहम् ।। ॐ औं नमः हंसः सोऽहम् ।। कण्ठे विशुद्धिचक्रे स्थिताय जीवात्मने पूर्वदिनकृतमेकसहस्रमजपाजपं निवेदयामि ।।

ॐ ह–क्षाभ्यां परिक्लृप्तपत्ररचिते पद्मे जगत्कारणं विश्वोत्तीर्णमनेकदेहनिलयं विद्युद्विलासं परम् ।।

तत्तद्योग्यतया स्वदेशिकतनुः सम्प्राप्तरूपं परं प्रत्यक्षाक्षरविग्रहं गुरूपदं ध्याये परं दैवतम् ।।१९।।

इति ध्यात्वा

ॐ हं नमः इत्यादि ॐ क्षं नमः इत्यन्तं कृत्वा गुरवे नमः ।। ॐ हं नमः हंसः सोऽहम् ।। ॐ क्षं नमः हंसः सोऽहम् ।। भ्रुवौ आज्ञाचक्रे स्थिताय गुरवे पूर्वदिनकृतमेकसहस्रमजपाजपं निवेदयामि ।।

ॐ विश्वस्यादिमनादिमेकममलं नित्यं परं निष्कलं नित्योद्बुद्धः सहस्रपत्रकमले आद्यक्षरैर्मण्डिते ।।

नित्यानन्दमयं समस्तमुनिभिः संविस्फुरच्चान्तरं स्मृत्वात्मानमनेकविश्वनिलयं स्वच्छं जगत् सर्वतः ।।२०।।

इति ध्यात्वा

अं नमः इत्यादि क्षं नमः इत्यन्तं कृत्वा परमात्मने नमः ।। ॐ अं नमः हंसः सोऽहम् ।। ॐ आं नमः हंसः सोऽहम् ।। ॐ इं नमः हंसः सोऽहम् ।। ॐ ईं नमः हंसः सोऽहम् ।। ॐ उं नमः हंसः सोऽहम् ।। ॐ ऊं नमः हंसः सोऽहम् ।। ॐ ऋं नमः हंसः सोऽहम् ।। ॐ लृं नमः हंसः सोऽहम् ।। ॐ एं नमः हंसः सोऽहम् ।। ॐ ऐं नमः हंसः सोऽहम् ।। ॐ ओं नमः हंसः सोऽहम् ।। ॐ औं नमः हंसः सोऽहम् ।। ॐ कं नमः हंसः सोऽहम् ।। ॐ खं नमः हंसः सोऽहम् ।। ॐ गं नमः हंसः सोऽहम् ।। ॐ घं नमः हंसः सोऽहम् ।। ॐ ङं नमः हंसः सोऽहम् ।। ॐ चं नमः हंसः सोऽहम् ।। ॐ छं नमः हंसः सोऽहम् ।। ॐ जं नमः हंसः सोऽहम् ।। ॐ झं नमः हंसः सोऽहम् ।। ॐ ञं नमः हंसः सोऽहम् ।। ॐ टं नमः हंसः सोऽहम् ।। ॐ ठं नमः हंसः सोऽहम् ।। ॐ डं नमः हंसः सोऽहम् ।। ॐ ढं नमः हंसः सोऽहम् ।। ॐ णं नमः हंसः सोऽहम् ।। ॐ तं नमः हंसः सोऽहम् ।। ॐ थं नमः हंसः सोऽहम् ।। ॐ दं नमः हंसः सोऽहम् ।। ॐ धं नमः हंसः सोऽहम् ।। ॐ नं नमः हंसः सोऽहम् ।। ॐ पं नमः हंसः सोऽहम् ।। ॐ फं नमः हंसः सोऽहम् ।। ।। ॐ बं नमः हंसः सोऽहम् ।। ॐ भं नमः हंसः सोऽहम् ।। ॐ मं नमः हंसः सोऽहम् ।। ॐ यं नमः हंसः सोऽहम् ।। ॐ रं नमः हंसः सोऽहम् ।। ॐ लं नमः हंसः सोऽहम् ।। ॐ वं नमः हंसः सोऽहम् ।। ॐ शं नमः हंसः सोऽहम् ।। ॐ षं नमः हंसः सोऽहम् ।। ॐ सं नमः हंसः सोऽहम् ।। ।। ॐ हं नमः हंसः सोऽहम् ।। ॐ क्षं नमः हंसः सोऽहम् ।। प्रादक्षिण्णेन चिन्न्यस्य ब्रह्मरन्ध्रे स्थिताय परमात्मने पूर्वदिनकृतमेकसहस्रमजपाजपं निवेदयामि ।।

ॐ हंसो गणेशो विधिरेव हंसो हंसो हरिः हंसमयश्च शम्भुः ।। हंसो हि जीवो गुरुरेव हंसो हंसो ममात्मा परमात्महंसः ।।२१।। ॐ देहो देवालयः प्रोक्तो जीवो नाम सदाशिवः ।। त्यजे ह्यज्ञाननिर्माल्यं सोऽहं भावेन पूजये ।।२२।।

इति ध्यात्वा जीवात्मपरमात्मनो ऐक्यं विभाव्यं सङ्कल्पं कुर्यात् –

हरि ॐ तत्सत् तत्सत् तत्सत् विष्णुः विष्णुः विष्णुः अद्येत्यादि देशकालौ सङ्कीत्र्य अमुक गोत्रस्यामुकशर्मणो मम सकलारिष्टशमनपूर्वकश्रीपरमेश्वरप्रीत्यर्थमद्यतनसूर्योदयादारभ्य स्वस्तनपर्यन्तं जाग्रत्स्वप्नसुषुप्तिषु स्वाभाविकस्वासोच्छ्वासाभ्यां हंसाभ्यां षट्शतोत्तरमेकविंशतिसहस्रसङ्ख्याकमजपागायत्रीमन्त्रजपमहं करिष्ये ।।

ततः देवं प्रार्थयेत् ।। श्रीविष्णुसहस्रनामस्तोत्रं पठेत् ।।

पश्चात् समुद्रवसने–इत्यादि, ॐ ऐं इति उत्थाय, ॐ क्लीं इति जलपात्रमादाय, नगराद्बहिः शौचादिकं कर्तुं त्रिवारं देवं स्मरन् नैऋत्यां गच्छेत् ।। जलपात्रं भूमौ संस्थाप्य भूतसन्धानं प्रार्थयेत् –

ॐ गच्छन्तु पितरो देवाः ऋषयोः यक्षराक्षसाः ।।

भूतप्रेतपिशाचाद्याः करिष्ये मलमोचनम् ।।२३।।

ॐ लं नमः इति प्रादेशमात्रं भूमिं सम्पूज्य दक्षकर्णोपवीतिवस्त्रेण शिर आच्छाद्य दिवा प्राङुदङ् वा रात्रौ दक्षिणाभिमुखो मौनस्तत्रोपविश्य ॐ क्रौं इति मन्त्रेण मलं विसृजेत् ।। ॐ वं इति बहुजलेन बहुमृदा वा गन्धक्षपावधिप्रक्षाल्य, पुनः ॐ ह्रीं क्लीं ह्रीं इति मन्त्रेण करौ प्रक्षालयेत् ।। पश्चाद्दन्तधावनं कुर्यात् ।।

ॐ परमहंसार्पणमस्तु ।। ॐ अच्युताय नमः ।। ॐ गोविन्दाय नमः ।। ॐ मधुसूदनाय नमः ।।[१][२]

सन्दर्भस्रोत सम्पादयतु

  1. http://astrokrisna.blogspot.com/p/blog-page_03.html[नष्टसम्पर्कः]
  2. कृष्णप्रसाद कोइराला, उप-प्राध्यापक, पिण्डेश्वर विद्यापीठ, धरान, नेपाल

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अजपामञ्जरी&oldid=481393" इत्यस्माद् प्रतिप्राप्तम्