अब्बक्का चौटा सम्पादयतु

रानी अब्बक्का चौटा उल्लालस्य प्रथमा तुलुवा राज्ञी आसीत् या १६ शताब्द्याः उत्तरार्धे पुर्तगालीभिः सह युद्धं कृतवती । सा चौटवंशस्था आसीत् यः भारतस्य तटीयकर्नाटकस्य ( तुलुनाडु ) भागेषु शासनं करोति स्म । तेषां राजधानी पुत्तिगे आसीत् । उल्लाल -बन्दरगाहनगरं तेषां सहायकराजधानीरूपेण कार्यं करोति स्म । पुर्तगालीजनाः उल्लाल्-नगरं ग्रहीतुं अनेकाः प्रयत्नाः कृतवन्तः । परन्तु अब्बक्का तेषां प्रत्येकं आक्रमणं चतुर्दशकाधिकं प्रतिरोधितवती । वीरतायाः कारणात् सा अभयराणी (The fearless queen) इति नाम्ना प्रसिद्धा अभवत् । [१] [२] सा औपनिवेशिकताविरुद्धं युद्धं कुर्वतीषु प्रारम्भिकेषु भारतीयेषु अन्यतमः आसीत्, कदाचित् 'भारतस्य प्रथमा महिला स्वतन्त्रतासेनाानि ' इति गण्यते । [३] [४] कर्नाटकराज्ये, सा रानी कित्तूर चेन्नम्मा, केलादी चेन्नम्मा, राज्ञी चेन्नभैरदेवी तथा ओनाके ओबाव्वा, अग्रणी महिला योद्धा देशभक्ता च इति रूपेण आचर्यते । [५]

अब्बक्का चौटा

शासनकालः         :      १५२५ - १५७०

पूर्ववर्ती                :       तिरुमलाराय चौट

पतिः                    :       बङ्ग लक्ष्मप्प अरसु

धर्म                      :        जैनः

चौटाः दिगम्बरजैनबण्टसमुदायस्य मातृवंशीय उत्तराधिकारव्यवस्थायाः अनुसरणं कुर्वन्ति स्म, यस्य माध्यमेन अब्बक्कस्य मामा तिरुमाला राया उल्लालस्य राज्ञीरूपेण ताजम् अङ्गीकृतवान् । मंगलौरस्य बङ्गराज्यस्य राजा लक्ष्मप्पः अरसु इत्यनेन सह अब्बक्कायाः विवाहोऽभवत् । तिरुमाला राया अपि अब्बक्कं युद्धस्य, सैन्यरणनीत्याः च विभिन्नपक्षेषु प्रशिक्षितवान् । विवाहः तु अल्पायुषः अभवत्, अतः अब्बक्का उल्लालं प्रति प्रत्यागतवती। एवं तस्याः पतिः अब्बक्काविरुद्धं प्रतिशोधं कर्तुम् आकांक्षति स्म, अनन्तरं पुर्तगालीभिः सह अब्बक्काविरुद्धयुद्धे सम्मिलितः भवितुम् अर्हति स्म |

गोवानगरं आक्रम्य तस्य नियन्त्रणं कृत्वा पुर्तगालीजनाः दक्षिणदिशि तटस्य पार्श्वे च स्वं ध्यानं कृतवन्तः । ते प्रथमवारं १५२५ तमे वर्षे दक्षिणकनारातटे आक्रमणं कृत्वा मङ्गलौरबन्दरस्य नाशं कृतवन्तः । उल्लाल-नगरं समृद्धं बन्दरगाहं आसीत्, अरब-देशेभ्यः पश्चिमदिशि स्थितानां देशानाम् अपि मसालानां व्यापारस्य केन्द्रम् आसीत् । लाभप्रदं व्यापारकेन्द्रं यत् तत् आसीत्, तस्मात् पुर्तगाली, डच्, आङ्ग्लाः च परस्परं क्षेत्रस्य नियन्त्रणार्थं व्यापारमार्गेषु च स्पर्धां कुर्वन्ति स्म ते तु स्थानीयप्रमुखानाम् प्रतिरोधः अतीव प्रबलः आसीत् इति कारणेन बहु प्रगतिम् कर्तुं न शक्तवन्तः आसन् । स्थानीयशासकाः जातिधर्मरेखाः च छित्त्वा गठबन्धनमपि कृतवन्तः ।

अब्बक्का-प्रशासनस्य जैन-हिन्दु-जनाः अपि च मुस्लिम-जनाः अपि सुप्रतिनिधित्वं प्राप्तवन्तः । ऐतिहासिकसंशोधनेन अपि ज्ञायते यत् १६ शताब्द्यां तस्याः शासनकाले बेरी-पुरुषाः नौसेनायाः नाविकरूपेण कार्यं कृतवन्तः । राज्ञी अब्बक्का मलालीनगरे जलबन्धनिर्माणस्य व्यक्तिगतरूपेण निरीक्षणं कृतवती आसीत्; सा शिलाखण्डकार्यार्थं बेरीजनान् नियुक्तवती आसीत् । तस्याः सेना सर्वसम्प्रदायजातीयैः पूरिता आसीत् । सा कालिकट्-नगरस्य ज़मोरिन्-इत्यनेन सह गठबन्धनं कृतवती । समीपस्थेन बङ्गवंशेन सह वैवाहिकसम्बन्धेन स्थानीयशासकानां गठबन्धनं अधिकं बलं प्राप्तम् । सा बिडनूरस्य शक्तिशालि राजा वेङ्कटप्पनायकस्य साहाय्यं प्राप्तवती, पुर्तगालीसैनिकानाम् भापनं च निर्लक्षितवती।

सन्दर्भाः सम्पादयतु

  1. "Queen Abbakka's triumph over western colonisers". Press Information Bureau, Govt., of India. आह्रियत 2007-07-25. 
  2. "The Intrepid Queen-Rani Abbakka Devi of Ullal". Archived from the original on 7 August 2007. आह्रियत 2007-07-25. 
  3. "Include Tulu in Eighth Schedule: Fernandes". Rediff.com. आह्रियत 2007-07-25. 
  4. "Blend past and present to benefit future". 
  5. Freedom Fighter of the Coast, Rani Abbakka.
"https://sa.wikipedia.org/w/index.php?title=अब्बक्का_चौटा&oldid=484113" इत्यस्माद् प्रतिप्राप्तम्