श्लोकः सम्पादयतु

 
गीतोपदेशः
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ ५ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः सम्पादयतु

अशास्त्रविहितं घोरं तप्यन्ते ये तपः जनाः दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥

अन्वयः सम्पादयतु

श्लोकः १७.६ कर्शयन्तः शरीरस्थं द्रष्टव्यः ।

शब्दार्थः सम्पादयतु

श्लोकः १७.६ कर्शयन्तः शरीरस्थं द्रष्टव्यः ।

अर्थः सम्पादयतु

श्लोकः १७.६ कर्शयन्तः शरीरस्थं द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अशास्त्रविहितं_घोरं...&oldid=435079" इत्यस्माद् प्रतिप्राप्तम्