श्लोकः सम्पादयतु

 
गीतोपदेशः
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः सम्पादयतु

असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि ईश्वरः अहम् अहं भोगी सिद्धः अहं बलवान् सुखी ॥ १४ ॥

अन्वयः सम्पादयतु

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

शब्दार्थः सम्पादयतु

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

अर्थः सम्पादयतु

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=असौ_मया_हतः_शत्रुः...&oldid=418445" इत्यस्माद् प्रतिप्राप्तम्