अफीम(Opium ; वैज्ञानिक नाम : lachryma papaveris) इत्यस्य सस्यानां दुग्धं (latex) शुष्कं कृत्वा एतस्य पदार्थस्य निर्माणं भवति । यस्य सेवनेन मादकता अनुभूयते ।

आफिनम्
आफिनम्
आफिनम्

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आफीनम्&oldid=409049" इत्यस्माद् प्रतिप्राप्तम्