कन्नप्पः शिवभक्तः आसीत्, श्रीकालहस्तीश्वरमन्दिरेण सह निकटतया सम्बद्धः अस्ति । सः लुब्धकः आसीत्, श्रीकालहस्तीमन्दिरस्य अध्यक्षदेवतां श्रीकालहस्तीश्वरलिंगं अर्पयितुं नेत्राणि उद्धृतवान् इति विश्वासः अस्ति । सः ६३ नयनारेषु अथवा पवित्रेषु शैवसन्तेषु शिवभक्तेषु कट्टरपंथीषु अन्यतमः इति अपि मन्यते ।

कन्नप्पा

भगवतः शिवस्य महान् भक्तानां मध्ये यः बहुभारतीयानां हृदये गभीरं निहितः अस्ति सः कन्नप्पस्य कथा अस्ति। कथा एकः आख्यायिका अस्ति या प्रायः कर्णाटक, आन्ध्रप्रदेश, तमिलनाडु राज्येषु शयनावसरे कथारूपेण पितामहपितामहीभ्यः श्रूयते। एतादृशी कथा अस्ति यत् एतत् कन्नड-चलच्चित्रं बेदरा कन्नप्पा इति निर्मितम्, यत् शतदिनाधिकं यावत् सिनेमागृहेषु प्रचलितेषु प्रारम्भिकेषु चलच्चित्रेषु अन्यतमम् आसीत् कथायाः या प्रेरणा प्राप्यते सा प्रचण्डा भवति । न केवलं शिवरात्रिकाले अपितु वर्षस्य कस्मिन् अपि काले पुनः जीवितुं योग्यम् अस्ति ।

जन्म जीवनं च

कन्नप्पा नयनरः तमिलशैवः साधुः अस्ति । सः एकस्मिन् लुब्धककुटुम्बे, श्रीकलाहस्ती-समीपस्थे उडुप्पुरे, वर्तमानकाले राजम्पेत-आन्ध्र-प्रदेशस्य उतुक्कुरु-नगरे राजानागव्याधस्य तस्य पत्न्याः च पुत्रः अभवत् । तस्य पिता तेषां मृगयासमुदायस्य उल्लेखनीयः जेरेण्ट् आसीत्, श्री कार्तिकेयस्य महान् शैवभक्तः च आसीत् । तस्य भार्यायाः नाम नीला आसीत् । इतिहास

इतिहास

यदा अर्जुनः पशुपतस्त्राय शिवस्य ध्यानं कुर्वन् आसीत्, तस्य परीक्षणार्थं शिवः तस्मिन् वने पशुलुब्धकत्वेन प्रविश्य शिवस्य अर्जुनस्य च मूकनामस्य राक्षसस्य वधस्य द्वयोः बाणयोः कारणात् शिवस्य अर्जुनस्य च युद्धं प्रारब्धम्, तदन्तरे युद्धं जातम् उभयम् अपि च अन्ततः अर्जुनस्य प्रयत्नेन प्रभावितः शिवः तस्मै पशुपातस्त्रं दत्तवान् । एकस्य लोककथानुसारं भगवान् शिवः अपि तस्य अग्रिमे जन्मनि स्वस्य महान् भक्तः इति जन्मनः आशीर्वादं दत्तवान् । अतः, सः कलियुगे कन्नप्पनयनाररूपेण भक्तरूपेण पुनः जन्म प्राप्य अन्ततः मुक्तिं प्राप्तवान्।

कन्नपः थिन्नान् इति नाम्ना जन्म प्राप्य श्रीकालहस्तीेश्वरमन्दिरस्य वायुलिंगस्य कट्टरभक्तः आसीत् यत् सः मृगयायां वने प्राप्नोत् । लुब्धकत्वेन सः शिवस्य सम्यक् पूजां न जानाति स्म । समीपस्थात् स्वर्णमुखी नदीतः आनयन्तं शिवलिंगं मुखात् जलं पातितवान् इति कथ्यते। शिवाय शूकरमांससहितं यत्किमपि मृगयाम् अर्पयति स्म । परन्तु शिवः तस्य नैवेद्यं स्वीकृतवान् यतः थिन्ननः शुद्धहृदयः आसीत्, तस्य भक्तिः च सत्या आसीत्। एकदा शिवः थिन्ननस्य अचञ्चलभक्तिं परीक्षितवान् । दिव्यशक्त्या सः कम्पं सृजति स्म, मन्दिरस्य छत-शिखराणि च पतितुं आरब्धानि । थिन्नान् विहाय सर्वे पुरोहिताः दृश्यात् पलायितवन्तः यः लिङ्गं किमपि क्षतिं न भवेत् इति स्वशरीरेण आच्छादितवान् । अतः ततः परं थीरन इति नामकरणं जातम् ।

थिन्ननः अवलोकितवान् यत् शिवलिंगस्य एकं नेत्रं रक्ताश्रुपातं स्रवति स्म । शिवस्य नेत्रस्य क्षतिं ज्ञात्वा थिन्ना तस्य एकेन नेत्रेण एकेन बाणेन बहिः उद्धृत्य शिवलिंगस्य रक्तस्रावयुक्तस्य नेत्रस्य स्थाने स्थापितवान् अनेन तस्मिन् लिङ्गनेत्रे रक्तस्रावः निवारितः । परन्तु विषयान् अधिकं जटिलं कर्तुं सः अवलोकितवान् यत् लिङ्गस्य अन्यस्य नेत्रस्य अपि रक्तस्रावः आरब्धः अस्ति । अतः थिन्ना चिन्तितवती यत् यदि सः स्वस्य अन्यं नेत्रम् अपि उद्धृत्य गच्छति तर्हि सः अन्धः भविष्यति यत् सः तत् स्थानं सम्यक् ज्ञातुं शक्नोति यत्र तस्य स्वस्य द्वितीयं नेत्रं लिङ्गस्य रक्तस्रावयुक्तस्य द्वितीयनेत्रस्य उपरि स्थापयितव्यम् इति। अतः सः रक्ताभस्य द्वितीयनेत्रस्य बिन्दुं चिह्नितुं लिङ्गस्य उपरि दक्षिणाङ्गुलीं स्थापयित्वा स्वस्य अन्यं एकमेव नेत्रं निष्कासयितुं प्रवृत्तः । तस्य अत्यन्तभक्त्या प्रेरितः शिवः थिन्ननस्य समक्षं प्रादुर्भूतः, तस्य एकमात्रं नेत्रं उद्धृत्य निवारयित्वा तस्य नेत्रद्वयं पुनः स्थापितवान् । सः थिन्नान् ६३ नयनारेषु १०तमं कृतवान्, सः कन्नप्पारः अथवा कन्नप्पनयनारः इति निर्दिश्यते । कन्नप्पः शिवेन सह लिङ्गे विलीनः भूत्वा अन्ते मोक्षं (मुक्तिं) प्राप्तवान्।

कन्नप्पनयनारस्य कथा महत्त्वपूर्णा अस्ति यतोहि एषा ईश्वरस्य यथार्थस्वभावं दर्शयति – सः/सा/इदं केवलं शुद्धप्रेम एव। न नियमाः प्रवर्तन्ते, न परम्पराः महत्त्वपूर्णाः, केवलं प्रेम्णा हस्तं प्रसारयन्तु सर्वं स्वीकृतं भवति। इदं सर्वेषां भक्तानाम् अपि पाठः यत् अभिप्रायः महत्त्वपूर्णः न तु “वस्तूनि”।

दीन्ना भक्त्या मांसं अर्पयति स्म शिवः च तत् स्वीकुर्वति स्म – अस्य अर्थः न भवति यत् वयं शिवः अ-शाकाहारी खादिष्यति वा इति विवादं प्राप्नुमः | सार्वत्रिकशक्तिः अविवेकी, अपक्षपाती, भवतः मम च सदृशाः आवश्यकताः नास्ति । न पक्षं गृह्णाति । शिवः सर्वः प्रेम। विष्णुः सर्वः प्रेम।


[१]

[२]

  1. "Kannappa". 
  2. "Kannappa Nayanar – The Story of An Innocent Devotee". 
"https://sa.wikipedia.org/w/index.php?title=कन्नप्पा&oldid=482266" इत्यस्माद् प्रतिप्राप्तम्