कमलम्

किञ्चन पुष्‍पम्
(कमल इत्यस्मात् पुनर्निर्दिष्टम्)

कमलम् किञ्चन पुष्‍पम् अस्‍ति। कमलं भारतस्‍य राष्‍ट्रियपुष्‍पम् अपि । पङ्के जातम् अपि इदं पङ्कहीनं स्‍वच्‍छं भवति । इदं सौन्‍दर्यस्‍य, कोमलताया:, निर्मलताया: शान्‍ते: च द्योतकं वर्तते ।

कमलम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) ओषधिः
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
गणः Proteales
कुलम् Nelumbonaceae
वंशः Nelumbo
जातिः N. nucifera
द्विपदनाम
Nelumbo nucifera
Gaertn.
पर्यायपदानि
  • Nelumbium speciosum Willd.
  • Nelumbo komarovii Grossh.
  • Nymphaea nelumbo
भारतम् भारतस्य राष्ट्रियद्योतकानि
ध्वजः त्रिरङ्गः
चिह्नम् सिंहचतुर्मुखम्
पञ्चाङ्गम् शकपञ्चाङ्गम्
राष्ट्रगानम् जन गण मन
राष्ट्रगीतम् वन्दे मातरम्
पुष्पम् कमलम्
फलम् आम्रम्
नदी गङ्गा
वृक्षः वटवृक्षः
पशुः व्याघ्रः
जलचरप्राणी गङ्गानद्याः डोल्फिन्
कविः रवीन्द्रनाथ ठाकुर
बङ्किमचन्द्र चट्टोपाध्याय
पक्षी मयूरः
नाणकचिह्नम् रूप्यकम्

कमसस्यानि जले भवन्ति चेदपि बाहिः आनयामः चेत् पत्रेषु जलं लिप्तं न भवति ।

मनोहरं कमलगुच्छम्

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कमलम्&oldid=461999" इत्यस्माद् प्रतिप्राप्तम्