क्रि पू ७५ तमे वर्षे वसुदेवेन मगधदेशे कन्ववंशराज्यं प्रतिष्ठापितम् । इदं राज्यं क्रि.पू २६ तमे वर्षे शातवाहनैः नाशितम् |

Kanva dynasty

75 BCE–30 BCE
राजधानी Pataliputra
शासनम् monarchy
इतिहासः
 - स्थापना 75 BCE
 - विस्थापनम् 30 BCE

वंशावलिः सम्पादयतु

  • वसुदेवः (क्रि.पू ७५-६६)
  • भूमिमित्रः (क्रि.पू ६६-५२)
  • नारायणः (क्रि.पू ५२-४०)
  • सुशर्मन् (क्रि.पू ४०-२६)

सम्बद्धाः लेखाः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=काण्ववंशः&oldid=409137" इत्यस्माद् प्रतिप्राप्तम्