स्वाभाविकाया ग्रहाणां प्रति तॊषां कक्षां परिभ्रमन् उपग्रहाः सन्ति । भूमिः एकः ग्रहः । तस्य् उपग्रहः चन्द्र्ः । एताद्दशी व्यवस्था नैसर्गिकी । किन्तु कृतकॊपगहाः मानव निर्मिताः सन्ति । विंशाति शतकॆ विज्ञान तथा तन्त्रज्ञान् (सैन्स् अण्ड् टेक्रामलजि ) अभिवृद्धि पथॆ वर्तॆतॆ । भारत दॆशॆ प्रप्रथमतया 'आर्यभट' नाम् कृतकॊपग्रहम् आकाशॆ उदययन्ं कृतम् । तत् तु पृथ्वि कशां विहाय गत्वा अनॆकानि अन्तरिक्ष विषयानि ज्ञातं तथा प्रॆषितं च । तत् सहायॆन अधुना अनॆकाः प्रयॊगाः कृताः । इन्साट् बि इति कृतकोपग्रह्ः इदानिं आर्यभतटस्य कार्यं कुर्वन्नस्मि । वयं तु इदानिं दूरदर्शन द्वारा यत् दॆश विदॆशानां चित्राणि द्दश्यन्तॆ , सर्वमॆतत् कृतकॊपग्रहाणां सहाय्यॆन एव । उपग्रह सहायॆन अन्यग्रह् प्रवॆशमपि जातं मनुष्यॆभ्य्ः । 'नासा' इति प्रसिद्ध्ः अन्तरीक्ष विषय सम्भन्धी संस्था अमॆरिका दॆशॆ वर्ततॆ । भारतॆ अपि सर्वकारॆण इस्रॊ इति सघनमपि वर्ततॆ । कर्नाटकस्य 'हासन' नगरॆ उपग्रह नियन्त्रण कॆन्द्रं अस्ति । उपहग्रह द्वारा शैक्षणिक प्रसर कार्य अपि इदानीं दॆशॆ सर्वत्र असमि । ऎवं कृतकॊपग्रहाः आधुनिक कालॆ नैकाः उपयुक्ताः सन्ति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कृतकोपग्रहाः&oldid=409162" इत्यस्माद् प्रतिप्राप्तम्