कौशिकगृह्यसूत्रम् अथर्ववेदस्यैकमेव गृह्यसूत्रमस्ति । अस्मिन् गृह्यसूत्रे चतुर्दशाध्यायाः सन्ति । नवत्यधिकाष्टादशतमे (१८९०) ख्रीष्टाब्दे न्यूहावेननगरात् (अमेरिका) अस्य ग्रन्थस्य सम्पादनं ब्लूमफील्ड-महोदयेन कृतम्। अस्य हिन्दीभाषायामनुवादेन सह पुनर्मुद्रणं बिहारप्रान्तस्य मुजफ्फरपुरनगरतः द्विचत्वारिंशदधिकोनविंशतितमे (१९२४) ख्रीष्टे उदयनारायणसिंहमहोदयेन कृतम्। मानवविज्ञानस्य इतिहासे कौशिकगृह्यसूत्रं नितान्तोपादेयः प्रामाणिकः रोचकश्च ग्रन्थोऽस्ति ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कौशिकगृह्यसूत्रम्&oldid=427322" इत्यस्माद् प्रतिप्राप्तम्