ग्रीष्मर्तुवर्णनम् 1. अधुना ग्रीष्मनामा ऋतुः प्रवर्तते ।

1. अद्यत्वे ( सम्प्रति , अधुनातने काले ) स्रोतस्विनीनाम् ( नदीनाम् )
सरसाम् ( तडागानाम् ) च पयांसि ( जलानि ) संशोषयन् ( परिशोषयन् )
भृशं भीष्मो ( भीमः, भयंकरः ) ग्रीष्मनामा ( निदाघनामा ) ऋतुः प्रवर्तते ।।

2. अस्याम् ग्रीष्मर्तौ दिनकरो जगत्तापयति ।

2. अस्याम् ग्रीष्मर्तौ दवीयानपि ( भयंकरः ) दिनकरो ( भास्करः )
दिनवृद्धिमाप्य ( दिनानि दीर्घीकुर्वन् ) स्वकीयेन ( तीव्रतमेन ),( तीव्रतमैः
तेजोराशिभिः) करत्विषा (करकिरणेन) अगान् (पर्वतान् , गिरिगह्वरान् )
म्लापयन् ( सर्वम् ) जगत्तापयति ।
2. (अ) स्पृहणीयो∫पि स्पर्शिनः सूर्यौष्ण्यसमायोगात् सूर्यकान्तमणिरिव
ज्वलन् लोकैर्न पूज्यते ।
2.(अ) तिग्मांशुः प्रभूतं तापमातनोति तीक्ष्णांशुभिस्तृणसमूहम् भस्मसात्
करोति च ।
2. (आ) आश्चर्यमस्ति यत् दिनस्य विषमे∫नेहस्यपि वराकाः कृषकाः
स्वान्नियोगान् सम्पादयितुमुत्कमनसः संलक्ष्यन्ते ।

3. समीराः तापं पुष्णन्ति ।

3. क्रूरकराश्रयोष्णा समीराः (पवनाः, अनिलाः, समीराः) स्वयं तपन्तः
विश्वस्य तापं पुष्णन्ति ।

4. तृषाकुलो भास्करः अपगानां वारि पिबति ।

4. सुतरां तृषाकुलो भास्करः आपगानां भूरि वारि पिबति ।

5. नभो धूलिधूसरितं भवति ।

5. अस्मिन् ऋतौ यदा कदा नभो धूलिधूसरितं भवति ।

6. वाताः वेगेन वहन्ति । 7. पृथिवी सस्यरहिता भवति ।

7. वृक्षाः कान्तिमपहाय शोकान्विताः सञ्जायन्ते । लता विपाण्डुताम्
भजन्ते ।

8. क्षणदाः क्षयं यान्ति, दिनानि वृद्धिं गच्छन्ति च ।

8. निदाघकाले स्पृहणीयाः क्षणदाः क्षयं यान्ति, अस्पृहणीयानि दिनानि
च वृद्धिम् गच्छन्ति च ।
8. प्राणिनः सूर्यममित्रं मन्यन्ते∫स्मिन् ऋतौ । प्रकृतिसुधावर्षी
शर्वरीश्वरः खरद्युतितप्तानाम् प्राणिनामत्यन्तमेव प्रियो वर्ते रात्रौ ।

9. अध्वगाः वृक्षच्छायाः संश्रयन्ते ( आश्रयन्ते ) ।

9. उद्दाम-चण्डांशु-कर-ताप-तप्ताः, घन-घर्म-खेदं ( घनेन घर्मेण
उत्पन्नम् खेदम् ( तापम् ) लघूकर्तुं बद्धपरिकराः अध्वगाः ( यात्रिणः,
मार्गगाः, पथिकाः ) पीयूषम् ( अमृतम्,शीतसुखम् ) स्रवन्तीः वृक्षच्छायाः
संश्रयन्ते ( आश्रयन्ते ) ।
9. प्रचण्डेन तापेन तप्ताः मार्गे गच्छन्तः पथिकाः घनेन घर्मेण सखेदाः
सन्तः खेदम् दूरीकर्तुम् पीयूषतुल्याम् तरुवरच्छायाम् आश्रयम् कामयमानाः
दृश्यन्ते ।

9. प्रचण्डेन तापेन तप्ताः मार्गे गच्छन्तः पथिकाः घनेन घर्मेण सखेदाः

सन्तः खेदम् दूरीकर्तुम् , जगत्तापेन तप्ताः भक्तजनाः यथा तापम् दूरे कर्तुम्
परमात्मनः आश्रयम् इच्छन्ति, तथैव एतेपि पीयूषतुल्यायाः तरुवरच्छायायाः
आश्रयम् इच्छन्ति ।

10. पिपासवः पयांसि पायं पायं तृप्यन्ति ।

10. पिपासवः (तृषा पीडिताः) पान्थसार्थाः (यात्रिसंघाः) पयांसि सरसाम्
पायं पायं न ( परितोषम् लभन्ते ) तृप्यन्ति । सरसाः कौपीरपः पीत्वैव
प्राणी सन्तोषमावहति ।
10. पिपासया भृशम् पीडिताः पथिकाः पयःपाने प्रवृत्ताः सन्तः स्वोदरे
सम्पूर्णे जाते अपि पुनः पुनः ( पौनःपुन्येन ) पयः पातुमिच्छन्ति ( पयः
पातुकामाः सन्तः अपि समुपस्थितमपि – सलिलम् , जलराशिम् वा ), न च
तत् पातुम् पारयन्तीति ।
10. पिपासया परम् पीडिताः पथिकाः प्रथमम् पयःपाने प्रवृत्ताः भवन्ति ।
ततः सद्यः एव उदरपूर्तिम् गताः ते पुनरपि पयः पातुमिच्छन्ति, परन्तु
समुपस्थितमपि सलिलम् ते पातुम् न पारयन्ति ।

11. कासराः कासारेषु दिनं यावत् निलीना वर्तन्ते ।

11. औष्ण्यं ( उष्णताम् ) निवारयितुकामाः कासराः कासारेषु दिनम्
यावत् ( आ दिनम् , निखिले∫पि दिवसे ) निलीना वर्तन्ते ।

12. खगाः वृक्षोपेताः जनाश्च गृहोपेताः भवन्ति ।

12. चण्डांशुखरकिरणान् सोढुमसमर्था जना दिनपर्यन्तम्
गृहमधिवसन्ति । दिवा निदाघकालो∫ग्निस्फुलिङ्गानुद्गिरति । असहायाः पशु
-पक्षिणः स्थित्वैव कालम् यापयन्ति । साधनसंपन्नैः मनुष्यैः जललवैः
विलोलव्यजनोत्पन्नैः पवनैश्चाढ्यानामौष्ण्यम् लघूक्रियते ।

13. तापेन ताडिताः स्वभाववैरिणः प्राणिनः वैरम् परित्यज्य छायाकामिनः भवन्ति । 14. निदाघे दिनान्तः कालः कमनीयः भवति । 15. रात्रौ शीतलतायाः अनुभवः भवति ।

15. दिगन्तरालेषु स्वं प्रतापं प्रथयन्निव दिनाधिनाथो दिनम्
यावज्ज्वलति । ततः संजातासु रात्रिषु शशिनः शीतलैः किरणैः
शान्तिमनुभवन्ति समे अपि जीवाः ।।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=ग्रीष्म-ऋतुवर्णनम्&oldid=409226" इत्यस्माद् प्रतिप्राप्तम्