चन्द्रगोमिनः पूर्वबङ्गस्य वरेन्द्रप्रदेशस्य संस्कृततिब्बतीभाषाविदः भारतीयबौद्धधर्मस्य ले उपासनायाः कविः च आसीत् | तिब्बतीपरम्परानुसारं सः चन्द्रकीर्तिः इति बौद्धकविं आव्हानं कृतवान् | नेपाली परम्परानुसारं चन्द्रगोमिनस्य छात्रः रत्नकीर्तिः नाम प्रमुखः बौद्धदार्शनिकः आसीत् । चन्द्रगोमिनः ५ शताब्द्यां नालंदाविश्वविद्यालये अध्यापकरूपेण कार्यं कृतवान् । [१] चन्द्रगोमिनः कदा निवसति स्म इति अस्पष्टं, परन्तु क्रि.श. अनुमानं यत् सः ५ शताब्द्याः ६ शताब्द्याः मध्ये एव जीवितवान् । [२]

महासिद्ध चन्द्रगोमिन, ब्लैक शिस्ट, बांग्लादेश, 12 वीं शताब्दी
११ शताब्द्याः शिष्यलेखा पाण्डुलिपिः, मूलतः चन्द्रगोमिनेन ५ शताब्द्यां ई.पू. नेपालदेशे प्राप्यमाणः देवनागरीलिपिना बौद्धसंस्कृतग्रन्थः अस्ति । चन्द्रगोमिनस्य बौद्धकाव्यस्य रचना अस्ति यस्य भिक्षुः प्रेम्णा पतितः ब्रह्मचर्यव्रतं भङ्गयति ।

बौद्धग्रन्थेषु चन्द्रगोमिनः चन्द्रकीर्तेः चर्चां कृतवान् इति वर्णितः अस्ति । नालन्दाश्रमस्य छात्रः श्रमणः यः खम्पो (१३ वर्षाणाम् अध्ययनानन्तरं प्रदत्तः उपाधिः) आसीत्, सः चन्द्रगोमिनचन्द्रकीर्तेः आर्यत्रिपाटे वार्तालापं कुर्वन् इति वर्णितवान् । तेषां चर्चा वर्षाणां यावत् प्रचलति इति सः अवदत्। चन्द्रगोमिनः नागार्जुनस्य योगदृष्टिकोणं चित्तमात्रं वा चित्तवृत्तिः इति अनुसरणं कृत्वा स्वस्य व्याख्यां दत्तवान्, परन्तु चन्द्रगोमिनः चर्चायां मन्दः इति कथ्यते, परन्तु तस्य उत्तराणि सर्वदा सम्यक् सन्ति कथ्यते यत् चन्द्रकीर्तिना प्रत्येकं प्रश्नं पृष्टं चेत् चन्द्रगोमिनः अवलोकितेश्वरं प्रार्थयित्वा परदिने तस्य उत्तरं दातुं आग्रहं करोति स्म यत् तस्मै सम्यक् उत्तरं दातुम्। [३] अन्ते तेषां प्रवचनस्य आधाररूपेण प्रकामिका मध्यमिका इति नूतनः धर्मः उद्भूतः इति कारणतः ते परिणामवादिनः इति उच्यन्ते ।

लेखनम् सम्पादयतु

  • चद्रगोमिनस्य लेखनेषु शिश्यलेखः अथवा 'शिष्यस्य पत्रम्' (धर्मप्रकाशनस्य 'प्रबोधननिमन्त्रणम्') इति ।  ) २.
  • 'बोधिसत्त्वव्रते विंशतिः श्लोकाः' इति ।
  • बौद्धमिश्रितसंस्कृतग्रन्थानां तिब्बतीभाषायां चन्द्रगोमिनेन 'सुरङ्गममन्त्रसाधना' इति अनुवादः कृतः

सन्दर्भाः सम्पादयतु

  1. Khenchen Palden Sherab Rinpoche, Illuminating the Path, pg 187-188. Padmasambhava Buddhist Center, 2008.
  2. Śiṣyalekha (MS Add.1161), Cambridge University, Camillo Formigatti and Daniele Cuneo (2016)
  3. Venerable Khenchen Thrangu Rinpoche. "Chandragomin and Chandrakirti". Venerable Khenchen Thrangu Rinpoche. Archived from the original on 2010-04-27. आह्रियत 2009-09-18. 

अधिकं पठन्तु सम्पादयतु

  • गेशे सोनम रिन्चेन्, द बोधिसत्वव्रत, अनुवादित सम्पादक रूथ सोनम, स्नो लायन, २०००
  • चन्द्रगोमिनः, कठिनप्रारम्भः बोधिसत्वमार्गे त्रीणि कृतयः, अनुवादिताः, मार्क टैट्ज् इत्यनेन टीका सह, १९८५ मुद्रणात् बहिः।
  • चन्द्रगोमिन - स्वीकारे स्तुति Archived २०२३-०५-२५ at the Wayback Machine

बाह्यलिङ्काः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=चन्द्रगोमिन्&oldid=482871" इत्यस्माद् प्रतिप्राप्तम्