नदीस्रोतः यत्र बहुसङ्कीर्णः भवति तदा जलपाताः जायन्ते । जगतः दश अत्युन्नतजलपातेषु पञ्च जलपाताः नार्वे देशे सन्ति ।

एञ्जेल्जलपातः
न्यूयार्क् प्रस्देशस्य घनीकृतजलपातः

अत्युन्नत जलपाताःसंपादित करें

एञ्जेल् ९७९मीटर्युतः वेनिजुला
टगेला ९४७ मीटर्युतः द.आफ्रिका
उटगार्ड् ८०० मीटर्युतः नार्व
माङ्गेफासन् ७७४ मीटर्युतः नार्वे
यूसेमैट् ७३९ मीटर्युतः यु.एस्.ए
ओस्ट्रे मर्डोला ६५६ मीटर्युतः नार्वे
टिस्से स्ट्रेङ्गेन् ६४६ मीटर्युतः नार्वे
कुकेनावोम् ६१० मीटर्युतः वेनिजुला
सदर्ल्याण्ड् ५८० मीटर्युतः न्यूजिल्याण्ड्
१० जल्फोसेन् ५६१ मीटर्युतः नार्वे

एञ्जेल्जलपातःसंपादित करें

प्रायः एककिलोमीटर्मितह् जलपातः एषः कारोनिनद्याः उपनद्या सम्पन्नः । १९३७ तमे वर्षे विमानापघातेन अत्र आगतः वाइमानिकः जेम्स् एञ्जेलस्य नाम अस्य कृते स्थापितम् । जलापातस्य तलभागः १५० मीटर्युतः अस्ति ।

अतिविस्तृतः जलपातःसंपादित करें

आग्नेय एषिया मध्ये लावोस्मध्ये स्थितः मेकाङ्गनद्याः खोणे जलपातः जगतः अत्विस्तृतः जलपातः वर्तते । केवलं १५ तः २१ मीटर् उन्नतः एषः १०.८ किलोमीटर् विस्तृतः अस्ति ।

 
बाटारा गोर्ज् जलपातः - लेबनान्

सम्बद्धाः लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=जलपातः&oldid=409267" इत्यस्माद् प्रतिप्राप्तम्