जाञ्जगीर-चम्पामण्डलम्

(जांजगीर-चाम्पा मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

जाञ्जगीर-चम्पामण्डलम् (Janjgir–Champa District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं जाञ्जगीर नगरम् ।

जाञ्जगीर-चम्पामण्डलम्
मण्डलम्
छत्तीसगढराज्ये जाञ्जगीर-चम्पामण्डलम्
छत्तीसगढराज्ये जाञ्जगीर-चम्पामण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total ३,६३५ km
Population
 (२००१)
 • Total १६,२०,६३२
Website http://www.janjgir-champa.nic.in

भौगोलिकम् सम्पादयतु

जाञ्जगीर-चम्पामण्डलस्य विस्तारः ३६३५ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं जाञ्जगीर-चम्पामण्डलस्य जनसङ्ख्या १६२०६३२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४२१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४२१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९१ अस्ति । अत्र साक्षरता ७३.७% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

  1. चम्पा
  2. दभार
  3. जाञ्जगीर
  4. पामगढ
  5. सक्ति

बाह्यानुबन्धाः सम्पादयतु

फलकम्:छत्तीसगढ मण्डलाः