काङ्केरमण्डलम्

(कांकेरमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

काङ्केरमण्डलम् (Kanker District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं काङ्केर नगरम् ।

काङ्केरमण्डलम्
मण्डलम्
छत्तीसगढराज्ये काङ्केरमण्डलम्
छत्तीसगढराज्ये काङ्केरमण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total ५,२८५ km
Population
 (२००१)
 • Total ६,५१,३३३
Website http://kanker.gov.in/

भौगोलिकम् सम्पादयतु

काङ्केरमण्डलस्य विस्तारः ५२८५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डलम् परितः नारायणपुरमण्डलम्, राजनन्दगांवमण्डलम्, बलोदाबाझारमण्डलम्, धाम्तरीमण्डलम्, कोण्डगांवमण्डलम् च अस्ति । अत्र महानदी, धूध, हट्कल, सोन्दूर, तुरु नदी च प्रवहन्ति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं काङ्केरमण्डलस्य जनसङ्ख्या ७४८५९३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ११५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००७ अस्ति । अत्र साक्षरता ७०.९७% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  1. काङ्केर
  2. चराम
  3. नर्हर्पुरम्
  4. भानुप्रतापपुरम्
  5. दुर्गुकोण्डल
  6. अन्तगढ
  7. पङ्खञ्जूर

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=काङ्केरमण्डलम्&oldid=480107" इत्यस्माद् प्रतिप्राप्तम्