जीरकम्

(जीरिका इत्यस्मात् पुनर्निर्दिष्टम्)

इयं जीरिका भारते वर्धमानः कश्चन धान्यविशेषः । विशेषरुपेण उत्तरभारते, गुजरातराज्ये पञ्जाबराज्ये च महाप्रमाणेन अस्य वर्धनं भवति । जीरिका सस्यजन्यः आहारपदार्थः । एषा जीरिका आङ्ग्लभाषायां Jeera अथवा Cumin इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Cuminum इति । भारते तु एषा जीरिका सर्वेषां गृहस्य पाकशालायां भवति एव । एषा जीरिका यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

जीरकम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Apiales
कुलम् Apiaceae
वंशः Cuminum
जातिः C. cyminum
द्विपदनाम
Cuminum cyminum
कार्लोस् लिनेअस् [१]
जीरिका

जीरकस्य सस्यं समान्यतः पदपरिमितम् उन्नतं भवति । एतानि अत्यन्तं कोमलानि भवन्ति । काण्डतः उद्वताः शाखा लघुगात्राणि भवन्ति । पर्णेषु द्वित्राः विभागाः भवन्ति, एतानि रेखाकाराणि च भवन्ति । पुष्पस्य श्वेतः, पाटलः वा भवति शैत्यकाले पुष्पाणि फलानि च भवन्ति । फलं १/४ अङ्गुलपरिमितं दीर्घं भवति । तस्य अग्रभागः तीक्ष्णः कण्टकवत् भवति ।

आयुर्वेदस्य अनुसारम् अस्याः जीरिकायाः स्वभावः सम्पादयतु

इयं जीरिका कटुरसप्रधाना । एषा रूक्षा, पचनार्थं लघु च । एषा उष्णवीर्या अपि ।

“जीरकं कटु रूक्षं वातहृद्दीपनं परम् ।
गुल्माध्मानातिसारघ्नं ग्रहणी क्रिमिहृत् परम् ॥“ (धन्वन्तरिकोषः)
 
कृष्णजीरिका

प्रभेदाः सम्पादयतु

एषा जीरिका त्रिविधा भवति । जीरिका, कृष्णजीरिका, कालाजाजी च इति

'भावप्रकाशे' जीरकस्य त्रयः प्रभेदाः उक्ताः । सुश्रुत –संहितायां जीरकस्य प्रभेदद्वयम् उक्तमस्ति । जीरकस्य प्रसिद्धः अपरः प्रभेदः कृष्णजीरकम् । जीरकस्य सर्वे औषधीयगुणाः कृष्णजीरके अपि सन्ति । मुखदौर्गन्ध्यरोगे इदं बहुपरिणामकारि ।

जीरिकाकषायम् सम्पादयतु

मुख्यलेखः : जीरिकाकषायम्

जीरिका सम्यक् कुट्टनीया । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र मरीचचूर्णं, शुण्ठीं, हरिद्रां, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।


जीरके विद्यमानाः अंशाः सम्पादयतु

जीरके २-४% उडनशीलतैलम् (Volatile oil) 20-40% क्युमाल्डिहैड् (Cumaldehyde), 18.7% प्रोटीन्, ३६.६% कार्बोहैड्रेट् ३६.६% , सूत्रां १२% खनिजानि ४.८% क्याल्सियं १.०८% च भवति । तेन सह रञ्जकम् अयश्च भवति । १०० ग्रां परिमितायां जीरिकायां ८७० ए. यु, विटमिन् ए, ३ मि.ग्रां विटमिन् सि च भवति ।

आयुर्वेदीय उपयोगाः सम्पादयतु

चर्मरोगे प्रयोगः सम्पादयतु

जीरकं वेदनानिवारकम् । जीरकस्य लेपः शोथं न्य़ूनिकरोति केषाञ्चित् चर्मरोगाणां निवारणे बहु उपयुक्तम् । कण्डूया, पामा, कुष्ठरोगस्य प्रभेदाः चर्मवर्णपरिवर्तनं इत्येतेषु अस्य लेपनं परिणामकारी । वृश्चिकादंशने अस्य लेपनेन विषं देहे न प्रसरति ।

घृतं सैन्धवलवणं, जीरकं इत्येतैः कल्कं निमीय विषक्रिमीणां दंशनस्थले लेप्यते चेत् विषं निवारितं भवति । (केषाञ्चित् क्रिमीणाम्)

मूत्ररोगे प्रयोगः सम्पादयतु

मूत्रविसर्जनसमये वेदनायां, मूत्रमार्गे अवरोधे, गोनोरियारोगे च जीरकम् उत्तमम् औषधम् । मूत्रविसर्जने क्लेशे सति अष्मर्थां (Stones in bladder) च गुडेन शर्करया वा सह जीरककषायं निर्मीय पानम् आरोग्यप्रदम् ।

गर्भाशयशोधकम् सम्पादयतु

जीरकं गर्भाशयं शुद्धीकरोति । श्वेतप्रदरं (White discharge) निवारयति । प्रसवोत्तरं गर्भाशय विशोधनाय, स्तन्यजननाय, बलार्धनाय च जीरकम् उपयुक्तम् ।

पचनाङ्गसमस्यानिवारकम् सम्पादयतु

मनुष्यं बाधमानेषु रोगेषु जीर्णाङ्गसम्बद्धाः रोगाः एव अधिकाः इति अधुना संशोधनेन ज्ञातः विषयः । मनुष्यस्य शारीरकबलमपि तस्य आहारजीर्णीकरसामर्थ्यम् अवलम्बते । पचनसम्बद्धानाम् अनेकेषां निवारणे जीरकं रामबाणः । अतः एव जीरकम् इति पदमपि जरणार्थे पाचनार्थे इद्यमानेन धातुना उत्पन्नम् । विभिन्नासु भाषासु अस्य नाम परिवर्तनं भवति चेदपि इदं कदापि स्वस्य गुणं न परिवर्तयति । अरुचिः, वमनं, बुभुक्षायाः अभावः, अजीर्णं, पूर्णोदरस्य अनुभवः, उदरवेदना, क्रिमिरोगः इत्यादिषु जीरकचूर्णस्य घृतेन मिश्रीकृत्य सेवनं उत्तमा चिकित्सा ।

अन्ये उपयोगाः सम्पादयतु

जीरकम् उष्णगुणोपेतम् । अतः पुरुषेषु सन्तानशक्तिं वर्धयति । विषमशीतज्वरे, दीर्घकालीनज्वरे, वातप्रधानज्वरेषु च गुडेन निर्मितः जीरककषायः सेवनीयः ।

जीरकनिर्मितानि औषधानि सम्पादयतु

१. जीरकादिमोदकम् २. जीरकाद्यचूर्णम् ३. जीरकाद्यतैलम् ४. जीरकाद्यरिष्टम् इत्यादिः

संक्षिप्तचिकित्सासूची सम्पादयतु

१. इयं जीरिका वातं कफं च निवारयति ।
२. जीरिका गर्भाशयं स्वच्छीकरोति ।
 
जीरिका तथा जीरिकाचूर्णम्
३. जीरिका अग्निदीपिका, मेध्या, सङ्ग्राही च ।
४. जीरिका गुल्मरोगम्, अतिसारम्, अध्मानं, ग्रहणीं, क्रिमिरोगं च निवारयति ।
५. जीरिका पित्तं वर्धयति । अतः पित्तप्रकृतियुक्ताः, पित्तजन्यैः रोगैः पीड्यमानाः च अधिकतया अस्याः उपयोगं न कुर्युः ।
६. जीरिका उत्तमा पाचिका, रुचिकरी च ।
७. जीरिका बलं वर्धयति, वृष्या, चक्षुष्या च ।
८. जीरिका ज्वरघ्नी, छदिकम् अपसारयति ।
९. ज्वरावसरे जीरिकां गुडेन सह खादन्ति चेत् पाचनं सम्यक् भवति, बुभुक्षा वर्धते, दाहः निवार्यते, मलविसर्जनं च भवति ।
१०. अतिसारे जीरिका दध्ना सह सेवनीया ।
११. गर्भावस्थायां जायमानायां वमनशङ्कायां, वमने वा निम्बूकस्य रसेन सह जीरिका सेवनीया ।
१२. प्रसवानन्तरं क्षीरस्य वर्धनार्थं गुडेन सह जीरिका दातव्या ।
१३. जीरिकायाः लेपम् आर्शिस्, स्तनशोथे, वेदनायां च लेपयितुं शक्यते ।
१४. कण्डूयने जीरिकाकषायेन स्नातव्यम् ।
१५. बभुक्षायाः वर्धनार्थं, वेदनायां, क्रिमिरोगे, वमने, अरुचौ च जीरिकां भर्जयित्वा मधुना सह दातव्यम् ।
१६. प्रसवानन्तरं गर्भाशयस्य शोधनार्थं जीरिका दीयते ।
१७. जीरिका अत्यन्तं बलकरी । दुर्बलेभ्यः दातुं योग्या ।
१८. जीरिकायाः चूर्णं ३-६ ग्रां यावत् दातुं शक्यते ।
१९. जीरिकां गुडं च योजयित्वा सेवनेन विषमज्वरः, वातरोगः, अग्निमाद्यं च निवार्यते ।
२०. वृश्चिकादंशने जीरिकया सह सैन्धवलवणं योजयित्वा लेपयन्ति ।
  1. "Cuminum cyminum information from NPGS/GRIN". www.ars-grin.gov. आह्रियत 2008-03-13. 

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जीरकम्&oldid=480353" इत्यस्माद् प्रतिप्राप्तम्