झुञ्झुनुमण्डलम्

(झुञ्झुनुमण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)

झुञ्झुनुमण्डलं (हिन्दी: झुंझुनू जिला, आङ्ग्ल: Jhunjhunu district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति झुञ्झुनुनामकं नगरम् ।

झुञ्झुनुमण्डलम्
मण्डलम्
राजस्थानराज्ये झुञ्झुनुमण्डलम्
राजस्थानराज्ये झुञ्झुनुमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ५,९२६ km
Population
 (२००१)
 • Total २१,३९,६५८
Website http://jhunjhunu.nic.in

भौगोलिकम् सम्पादयतु

झुञ्झुनुमण्डलस्य विस्तारः ५९२६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हरियाणाराज्यं, पश्चिमे, उत्तरे च चुरूमण्डलं, दक्षिणे सीकरमण्डलम् अस्ति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं झुञ्झुनुमण्डलस्य जनसङ्ख्या २१३९६५८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३६१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३६१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.८१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५० अस्ति । अत्र साक्षरता ७४.७२ % अस्ति ।

 

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • राणी सती मन्दिरम्
  • बादलगढ किला
  • जोरावरगढ किला
  • खेत्री महल्
  • धोसी पर्वतः
  • खेतन हवेली

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=झुञ्झुनुमण्डलम्&oldid=464755" इत्यस्माद् प्रतिप्राप्तम्