तेलुगुदेशम्-पक्षः

भारतस्य एकः राजकीय पक्षः

तेलुगुदेशम्-पक्षः (तेलुगु: తెలుగు దేశం పార్టీ) भारतस्य एकः राजनैतिकपक्षः । अस्य पक्षस्य संरचना एन् टी रामा राव्-महोदयेन १९८२ तमवर्षे जाता आसीत् । तेलुगुदेशम्-पक्षस्य अध्यक्षः अस्ति चन्द्रबाबु नायडु

तेलुगुदेशम्-पक्षः
Telugu Desam Party
తెలుగుదేశం పార్టీ
अध्यक्षः चन्द्रबाबु नायडु
निर्माणम् 29  1982 (1982-03-29)
विचारधारा जनप्रियतावादी
प्रादेशिकत्वम्
समाजतन्त्रम्
वर्णः पीतवर्णः
भारतीयनिर्वाचनायोगः Status प्रादेशिकपक्षः[१]
मैत्रीकूटः राष्ट्रिय-फ्रण्ट् (1989-1996)
यूनैटेड्-फ्रण्ट्(1996-1998)
थर्ड्-फ्रण्ट् (2009)
एन् डी ए (1999-2005) (2014 - present)
लोकसभासदस्यसंख्या
१६ / ५४५
राज्यसभासदस्यसंख्या
४ / २४५
विधानसभासदस्यसंख्या
८१ / २९४
जालस्थानम्
www.telugudesam.org

टिप्पणी सम्पादयतु

  1. "Election Commission of India". Archived from the original on 2009-03-19. आह्रियत 2014-05-17. 
"https://sa.wikipedia.org/w/index.php?title=तेलुगुदेशम्-पक्षः&oldid=480438" इत्यस्माद् प्रतिप्राप्तम्