त्रिभुवनविश्वविद्यालयः

(त्रिभुवन विश्वविद्यालयः इत्यस्मात् पुनर्निर्दिष्टम्)

त्रिभुवन विश्वविद्यालयः नेपाल देशस्य सर्व प्राचीन विश्वविद्यालय अस्ति । अस्य स्थापना २०१६ तमे वैक्रमाब्दे अभवत् । तस्य प्रमुख कार्यालय काष्ठमण्डप उपत्यका स्थिते कीर्तिपुर नगरपालिका क्षेत्रान्तर्गत अवस्थितो वर्तते । उच्चशिक्षाकृते अयं नेपालस्य प्रथमाेच्च शैक्षिक संस्थारूपेण च प्रतिष्ठिताेऽस्ति । अयं ३०४२.५.२ राेपनि परिमितक्षेत्रे विस्तारिताेऽस्ति ।

त्रिभुवन विश्वविद्यालय
त्रिभुवन विश्वविद्यालय उपकुलपति कार्यालय
स्थापनम् विक्रम सम्वत् २०१६
प्रकारः सार्वजनिक शिक्षालय सहशिक्षा
आज्ञाकारी डा. इश्वरचन्द्र दत्त
कुलपतिः सुशील कोइराला, प्रधानमन्त्री
उपकुलपतिः प्रा. डा. हीरा बहादुर महर्जन
शैक्षणिकवर्गः ७,०४९ प्राध्यापकीय संकाय
५६०७ अन्य संकाय [१]
छात्राः २९०,८३३
अवस्थानम् कीर्तिपुर, काष्ठमण्डप,, नेपाल
क्षेत्रम् -
जालस्थानम् www.tribhuvan-university.edu.np

सन्दर्भ ग्रन्था सम्पादयतु

<references>

  1. Tribhuvan University