दानपालः शिहू [१] चीनदेशे सोङ्गवंशकाले भारतीयः बौद्धभिक्षुः च संस्कृतबौद्धसूत्राणाम् अनुवादकः च आसीत् ।

जीवनम् सम्पादयतु

 
तैजोङ्गः सोङ्गः

उद्याननगरस्य मूलनिवासी स ९८० तमे वर्षे सोङ्गवंशराजधानी बियाञ्जिङ्ग् (अधुना कैफेङ्ग् इति उच्यते) इत्यत्र भ्रात्रा देवशान्तिकेन सह आगमनात् पूर्वं उद्यानस्य वैजयन्तसङ्घरामे वज्रयानभिक्षुः आसीत्। [२] :149 [३] सम्राट् तैजोङ्गः सोङ्गः अधिकभारतीयबौद्धसूत्राणाम् अनुवादम् इच्छति स्म । तथापि दानपालस्य च देवशान्तिकस्य च धर्मदेवस्य चापि अनुवादसामर्थ्यस्य विषये स संशयपूर्ण आसीत् । ततः स तान् साम्राज्यप्रासादम् आमन्त्र्य स्वस्य प्रासादे स्थापितैः संस्कृतसूत्रैः तेषां अनुवादक्षमतां परीक्षितवान् । [३] यतः ते सर्वे चीनभाषायां संस्कृते च द्विभाषिण आसन्, [३] [२] :148-9 ते त्रयः सम्राजः तैजोङ्गस्य सोङ्गस्य अनुवाददक्षतायाः सन्देहं तृप्तवन्तः। ततः स ९८२ तमे वर्षे तैपिङ्गजिङ्ग्ग्वोमठस्य पश्चिमदिशि सूत्रानुवादस्य संस्थानं नाम्ना नूतनं अनुवादकेन्द्रं निर्मितवान् । सम्राट् सदलाय दानपालाय मानदं धूम्रवर्णीयं वस्त्रं दत्तवान् । [२] :170-71 १.:170-71सम्राट् दानपालाय 'व्यक्तशिक्षायाः महागुरुः' इति मानदम् उपाधिम् अपि दत्तवान् । [२] :143 १.:143 नवस्थापितसंस्थायाः प्रमुखानुवादकेषु अन्यतम इति दानपालः नियुक्तः । एवं स स्वसमूहेन सह १७० वर्षाणां विरामस्य अनन्तरं चीनदेशे संस्कृतबौद्धग्रन्थानाम् अनुवादं पुनः आरब्धवान् । [२] :140 १.:140 संस्थायाः अन्यौ मुख्यानुवादकौ देवशान्तिकश्च धर्मदेवश्च क्रमशः १००० ख्रिष्टाब्दे च १००१ ख्रिष्टाब्दे दिवङ्गतौ। संस्थायां संस्कृतभाषायां प्रशिक्षितस्य चीनदेशस्य भिक्षोः वेयी जिंग् (惟淨) इत्यस्य साहाय्येन एव स संस्थायाम् अवशिष्टः एकमात्रः मुख्यः भारतीयः अनुवादकः अभवत्। १००६ तमे वर्षे अन्यो भारतीयः अनुवादको धर्मपालः तस्य कार्ये सहायार्थम् आगतः । [३][२] :150 १.:150 समग्रतया स शताधिकानि सूत्राणि शास्त्राणि स्तोत्राणि च अनुवादितवान् येभ्यो वज्रयानबौद्धधर्मस्य चीनावबोधने तस्य लोकप्रियतायां च महत् योगदानम् अभवत् [४]

आख्येयम् सम्पादयतु

 
प्रज्ञापारमिताहृदयम्

महत्त्वपूर्णः वज्रयानमूलग्रन्थः सर्वतथागततत्त्वसङ्ग्रहतन्त्रः मूलतः अमोघवज्रेण ८ शताब्द्यां चीनभाषायाम् अनुवादितः परन्तु तद् अपूर्णः अनुवाद आसीत्। दानपालः अनुवादकदलस्य सदस्य आसीत् यः दलः सम्पूर्णस्य सर्वतथागततत्त्वसङ्ग्रहतन्त्रस्य पुनः अनुवादं कृतवान् । दानपालस्य योगदाने अष्टादशखण्डेषु प्रथमश्च षोडशश्च सप्तदशश्च अष्टादशश्च आसन्। अन्येषु वज्रायनसूत्रेषु स मायोपमसमाधिसूत्रस्य अपि अनुवादं कृतवान् । दानपालः अनेकान् अवज्रायणग्रन्थान् यथा नागार्जुनस्य युक्तिषष्टिकां च महायानविंशकं च दिङ्नागस्य प्रज्ञापारमितापिण्डार्थम् इत्यादीन् अपि च अष्टसाहस्रिकाप्रज्ञापारमितायाः काञ्चन संस्करणं च संयुत्तनिकायस्य संस्कृतसंस्करणं चन्द्रोपमसूत्रनामधेयं च प्रज्ञापारमिताहृदयं चापि भाषान्तरीकृतवान्। 16.3. [३] [५] [६]

सन्दर्भाः सम्पादयतु

  1. Muller, A. (ed.). "Digital Dictionary of Buddhism (entry for '施護'}". आह्रियत December 2, 2018. "sources Bukkyō jiten (Ui) 620, (Soothill's) Dictionary of Chinese Buddhist Terms 303, Fo Guang Dictionary 3832" 
  2. २.० २.१ २.२ २.३ २.४ २.५ Sen 2016
  3. ३.० ३.१ ३.२ ३.३ ३.४ Lu 2010, p.69
  4. Toganō 1983.
  5. Foguangshan dacidian 1989.
  6. Lancaster & Park 1979.

 

बाह्यसन्धयः सम्पादयतु

फलकम्:Buddhism topicsफलकम्:Indian Philosophyफलकम्:Notable foreigners who visited China

"https://sa.wikipedia.org/w/index.php?title=दानपालः&oldid=473448" इत्यस्माद् प्रतिप्राप्तम्