दुर्गमण्डलम्

(दुर्ग मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

दुर्गमण्डलम्' (Durg District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं जगदलपुरम् नगरम् ।

दुर्गमण्डलम्
मण्डलम्
छत्तीसगढराज्ये दुर्गमण्डलम्
छत्तीसगढराज्ये दुर्गमण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total ८,५३७ km
Population
 (२००१)
 • Total २८,१०,४३६
Website http://durg.nic.in/

भौगोलिकम् सम्पादयतु

दुर्गमण्डलस्य विस्तारः ८५३७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे ओडिशाराज्यम्, पश्चिमे महाराष्ट्रराज्यम्, उत्तरे राजनन्दगांवमण्डलम्, दक्षिणे दन्तेवाडामण्डलम् च अस्ति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं दुर्गमण्डलस्य जनसङ्ख्या २८१०४३६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३९१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.९५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ७९.६९% अस्ति ।

बाह्यानुबन्धाः सम्पादयतु

फलकम्:छत्तीसगढ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=दुर्गमण्डलम्&oldid=316471" इत्यस्माद् प्रतिप्राप्तम्