धाम्तरीमण्डलम्

भारते, चत्तिगढ़ राष्ट्रे एक: मण्डल:

धाम्तरीमण्डलम् (Dhamtari District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं धाम्तरी नगरम् ।

धाम्तरीमण्डलम्
मण्डलम्
छत्तीसगढराज्ये धाम्तरीमण्डलम्
छत्तीसगढराज्ये धाम्तरीमण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total २,०२९ km
Population
 (२००१)
 • Total ७,०३,५६९
Website http://dhamtari.nic.in/

भौगोलिकम् सम्पादयतु

धाम्तरीमण्डलस्य विस्तारः २०२९ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डलम् परितः रायपुरमण्डलम्, ओडिशाराज्यम् च अस्ति । अत्र महानदी प्रवहति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं धाम्तरीमण्डलस्य जनसङ्ख्या ७९९१९९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.११% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१२ अस्ति । अत्र साक्षरता ७८.९५% अस्ति ।

बाह्यानुबन्धाः सम्पादयतु

फलकम्:छत्तीसगढ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=धाम्तरीमण्डलम्&oldid=316472" इत्यस्माद् प्रतिप्राप्तम्