निगम लेखाशास्त्र

निगमलेखा लेखाशास्त्रस्य एकः विशेषशाखा अस्ति या कम्पनीनां लेखा ,तस्य अन्तिमलेखानां तथा नकदप्रवाहविवरणानां निर्माणं, कम्पनीनां वित्तीयपरिणामानां विश्लेषणं व्याख्यां च तथा च विलयनं, अवशोषणं, समेकिततुल्यपत्राणां निर्माणं इत्यादीनां विशिष्टघटनानां लेखाकरणं च निबध्नाति। सार्वजनिककम्पनी प्रायः तां कम्पनीं निर्दिशति यस्याः पञ्जीकृतप्रतिभूतिः (स्टॉक, बाण्ड् इत्यादयः) सामान्यजनस्य कृते विक्रयणार्थं प्रदातुं अनुमतिः अस्ति, सामान्यतया स्टॉक एक्सचेंजस्य माध्यमेन, परन्तु ताः कम्पनयः अपि समाविष्टाः भवितुम् अर्हन्ति येषां स्टॉक् काउण्टरद्वारा व्यापारः भवति ( OTC) मार्केटनिर्मातृणां माध्यमेन ये OTCBB तथा Pink Sheets इत्यादीनां गैर-विनिमय-कोटेशन-सेवानां उपयोगं कुर्वन्ति । "सार्वजनिककम्पनी" इति पदं सर्वकारस्वामित्वयुक्तं निगमं अपि निर्दिशति । "सार्वजनिककम्पनी" इत्यस्य एषः अर्थः समग्ररूपेण जनानां कृते तथा जनानां कृते सम्पत्तिहितस्य सार्वजनिकस्वामित्वस्य परम्परातः (सार्वजनिकस्वामित्वं) आगतः, संयुक्तराज्ये च अयं न्यूनसामान्यः अर्थः अस्ति लाभाः स्वस्य प्रतिभूतिविक्रयणद्वारा धनं पूंजी च संग्रहीतुं समर्थः अस्ति । एतत् कारणं यत् सार्वजनिकनिगमानाम् एतावत् महत्त्वम् अस्ति यत् तेषां अस्तित्वात् पूर्वं निजी उद्यमानाम् कृते बृहत् परिमाणं पूंजी प्राप्तुं अतीव कठिनम् आसीत् सार्वजनिककम्पनयः सहजतया पूंजीसंग्रहणं कर्तुं शक्नुवन्ति इति अतिरिक्तं, ये कम्पनीं सेवां प्रदास्यन्ति, यथा तेषां निदेशकाः, अधिकारिणः, कर्मचारी च, तेषां क्षतिपूर्तिरूपेण स्वप्रतिभूतिः निर्गन्तुं शक्नुवन्ति


निजीकम्पनी निजीकम्पनी इति पदं व्यावसायिककम्पन्योः स्वामित्वं द्वयोः भिन्नयोः प्रकारयोः निर्दिशति: प्रथमं, गैरसरकारीसंस्थानां स्वामित्वं निर्दिशति तथा द्वितीयं, कम्पनीयाः स्टॉकस्य स्वामित्वं तुल्यकालिकरूपेण अल्पसंख्याकानां धारकानां कृते निर्दिशति ये शेयरबजारे सार्वजनिकरूपेण स्टॉकस्य व्यापारं न कुर्वन्ति। एतयोः भिन्नार्थयोः कारणात् सामान्यतया पदस्य प्रयोगः परिहर्तव्यः यावत् सन्दर्भेण स्पष्टं न भवति यत् का परिभाषा अभिप्रेता इति निजीकम्पन्योः कृते न्यूनाः अस्पष्टाः शब्दाः अउद्धृतकम्पनी, असूचीकृतकम्पनी च सन्ति । यद्यपि सार्वजनिकरूपेण व्यापारितानां समकक्षेभ्यः न्यूनतया दृश्यन्ते तथापि विश्वस्य अर्थव्यवस्थायां निजीकम्पनीनां प्रमुखं महत्त्वम् अस्ति । २००५ तमे वर्षे फोर्ब्स्-संस्थायाः निकटतया स्थापितानां अमेरिकीव्यापाराणां सर्वेक्षणे ३३९ कम्पनयः एकत्रिलियन-डॉलर्-मूल्यानां वस्तूनि सेवाश्च विक्रीतवन्तः, ४० लक्षं जनाः च कार्यरताः २००४ तमे वर्षे फोर्ब्स्-पत्रिकायाः ​​निजीरूपेण स्थापितानां अमेरिकीव्यापाराणां गणना केवलं ३०५ एव आसीत् ।[१] कोच इण्डस्ट्रीज, बेच्टेल्, कार्गिल्, क्रिसलर, प्राइसवाटरहाउसकूपर्स्, फ्लायिंग् जे, अर्नस्ट् एण्ड् यंग, ​​पब्लिक्स्, मार्स् इत्यादीनि अमेरिकादेशस्य बृहत्तमेषु निजीकम्पनीषु अन्यतमाः सन्ति IKEA, Victorinox, Bosch च यूरोपस्य बृहत्तमानां निजीकम्पनीनां उदाहरणानि सन्ति । निगमप्रबन्धकानां मध्ये सामान्यः भ्रमः अभवत् यत् तेषां कम्पनीयाः स्थितिः निजीरूपेण वा सार्वजनिकरूपेण वा भवेत् इति । खैर, मूलतः तस्य आवश्यकतायाः उपरि निर्भरं भवति । उल्लेखनीयं यत्, बहवः कम्पनयः निजीत्वेन यत् प्रकारस्य विशेषाधिकारं प्राप्नुवन्ति तत् विचार्य निजीं भवितुं रोचन्ते । अत्र निजीसीमितकम्पनीनां गठनस्य पक्षे रियायतानाम् विशेषाधिकारानाञ्च संक्षिप्तसूची अस्ति: विशेषाधिकाराः: - सीमितदायित्वं, - सरलं सुलभं च गठनं, - निगमीकरणे तत्क्षणं व्यवसायस्य आरम्भः, - निदेशकानां कृते पारिश्रमिकस्य ऋणस्य च उदार भुगतानं विना किमपि प्रतिबन्धं, - अन्तर-निगम-ऋणानि सुलभानि - प्रकटीकरणस्य आवश्यकताः न्यूनाः - संचालने प्रचण्डसुलभता - द्वौ निदेशकौ पर्याप्तौ - द्वौ भागधारकौ पर्याप्तौ - लाभांशं घोषयितुं आवश्यकता नास्ति - शेयर्-सूचीकरणं अनिवार्यं नास्ति - निदेशकानां योग्यता-शेयर-धारणस्य आवश्यकता नास्ति एतेषां कृते प्रबलकारकाः निरन्तरं भवन्ति निजीसीमितकम्पनीनां माध्यमेन व्यापारं उद्योगं च कुर्वन्।

Reference link:- https://razorpay.com/blog/business-banking/corporate-accounting/

CORPORATE ACCOUNTING PRACTICES- IS THERE A CREDIBILITY GAAP? (IA gov.gpo.fdsys.CHRG-107hhrg79559)

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=निगम_लेखाशास्त्र&oldid=476332" इत्यस्माद् प्रतिप्राप्तम्