निरुक्ते यास्काचार्येण बहवः शब्दाः निर्वचिताः । तत्र निर्वचनप्रक्रिया कथमिति ज्ञेया । तस्य ज्ञानेन निरुक्ताध्ययनं, वेदाध्ययनं च सुकरं भविष्यति । अपार्थाश्च अपसरन्ति ।
त्रिविधाः शब्दाः भवन्ति । ते रूढशब्दाः, योगरूढशब्दाः, यौगिकशब्दाः इति ।
येषां शब्दानां व्याकरणप्रक्रिया वा धातुः वा न भवति, केवलया परम्परया एव प्रयोगः भवति तेषां नाम रूढशब्दाः । यस्य प्रकृतिप्रत्ययभावः धातुर्वा भवति तथापि रूढ एव अर्थः प्रसिद्धः भवति तस्य नाम योगरूढः इति । ये शब्दाः धातुजाः तथा धातुजार्थप्रतिपादकाः ते यौगिकाः ।
निरुक्ते यौगिकप्रक्रिया एव प्रयुक्ता निर्वचनसमये । यतः सर्वे शब्दाः आख्यातजाः एव इति नैरुक्तानामाशयः - तत्र नामानि आख्यातजानि इति शाकटायनो नैरुक्तसमयश्च । (निरु.१.१२.) गार्ग्यः सर्वे आख्यातजानि न इति वदति । अस्मिन् प्रकरणे आचार्याः पूर्वपक्षस्य खण्डनं कृत्वा यौगिकवादमुत्तमतया प्रतिपादयन्ति ।
तथैव अग्रे सर्वत्र निर्वचिताः शब्दाः यौगिकविधानेनैव । दैवतकाण्डे शब्दानामाधिदैविकार्थं प्रदर्श्यापि यौगिकनिर्वचनमेव कुर्वन्ति । केषाञ्चन विदुषाम् अभिप्रायः अयं यद् यास्काचार्याणां निर्वचनप्रक्रिया आधाररहिता, स्वकल्पिता चेति । किन्तु एषः यौगिकवादः न केवलं यास्कानां वादः अपि तु वेदे ब्राह्मणग्रन्थेषु च यौगिकार्थे एव शब्दाः प्रयुक्ताः ।
यथा - अग्निमीळे पुरोहितं .......। (ऋक्.१.१.१.)
इत्यस्मिन् मन्त्रे अग्निः देवता । अतः पुरोहिताद्यन्यशब्दाः अग्निशब्दस्य विशेषणानि भवन्ति । यौगिकार्थं विना पुरोहितं, देवं, ऋत्विजं, होतारं, रत्नधातमम् एते शब्दाः विशेषणानि भवितुं नार्हन्ति । तथैव मन्त्रस्य आध्यात्मिकेऽर्थे अग्नि शब्दः परमात्मवाची भविष्यति । माहाभाग्याद् देवताया एक आत्मा बहुधा स्तूयते । (निरु.७.१४.) इत्युक्तत्वात् । यौगिकार्थप्रतिपादनेनैव अग्निशब्दस्य परमात्मवाची अर्थः सिध्यति ।
अपि च वेदमन्त्रे एव यौगिकनिर्वचनं पश्यामः -
आ वहेथे पराकात् पूर्वीरश्नन्तावश्विनौ (ऋक्.८.५.३१.) - अत्र अश्विनौ इत्यस्य निर्वचनम् अश्नन्तौ इति शब्देनैव कृतम् । वेदस्य यौगिकप्रक्रियायाः दर्शनेनैव यास्काचार्याः निरुक्ते यौगिकवादं स्पष्टतया प्रतिपादितवन्तः । अश्विनौ यद् व्यश्नुवाते सर्वं रसेनान्यो ज्योतिषान्यः । (निरु.१२.१.)
अश्विनौ शब्दस्य निर्वचनं शतपथब्राह्मणे (४.१.५.१६.) च एवं कृतम् - अश्विनाविमे हीदं सर्वमश्नुवाताम् ।
तथैव निरुक्तकाराणां यौगिकवादं पुष्टीकुर्वन्ति आचार्य वररुचिः -
ब्रह्मनामानि सर्वाणि सामान्येन आख्यातजानि हि नैरुक्तसमयत्वात् क्रियायोगमङ्गीकृत्य प्रयोगः । ............ सर्वतः परिवृद्धत्वात् ब्रह्मशब्देन आदित्यमण्डल उच्यते । (निरुक्तसमुच्चयः) एवं वेदे यौगिकार्था एव प्रतिपाद्याः न तु रूढार्थाः इति निरुक्तकाराणां दृढ आशयः ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=निर्वचनप्रक्रिया&oldid=409364" इत्यस्माद् प्रतिप्राप्तम्