बौद्धदर्शनस्य अनेकानि मतानि सन्ति।

बौद्धचतुष्टयान्तर्गतं माध्यमिकतम् सम्पादयतु

बौद्धदर्शनस्य तत्त्वं जिज्ञासवो माध्यमिक-प्रभृतयो बौद्धविद्वांसः शून्यवाद मेव तत्त्वतो व्याहरन्ति, व्यवहरन्ति, समुपस्थापयन्ति चेति शुन्यतत्त्वमेव सोप पत्तिकं सलक्षणकञ्च विविच्यते ।

यद्यपि माध्यमिकस्यापि प्रक्रियोपदेशः सौत्रान्तिकवदेव चास्ति अङ्गीकार तावच्छेदककुक्षौ । तथापि अस्य माध्यमिकस्य मतेऽर्थस्याऽननुमितत्वेनाऽनुमानस्य प्रत्यक्षमूलकत्वस्याऽनुभवसिद्धत्वेनाऽदोषाद् भेदः सुस्पष्ट एव । परमोच्चकोटि कश्चायं शून्यवादः परिगण्यते ।

सर्वेऽपि दार्शनिकाः प्रायः शून्यत्वेनाऽभावं मन्यमाना एव तन्मतस्य निरा करणाय प्रवर्तन्ते । परन्तु 'प्राप्तौ सत्यां निषेधः' इति न्यायेन शून्यत्वपदार्थस्या ऽभावत्वे एव तन्मतस्य निराकरणं साधु सङ्गच्छते। किन्तु शून्यत्वपदार्थो नाऽभाव इति । माध्यमिकाः खलु शून्यत्वमनिर्वचनीयत्वेन व्याख्यातवन्तः । तथाहि -

'न सन्नासत् न सदसत् न चाऽप्यनुभयात्मकम् ।

चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥'

यदसत्कारणैस्तन्न जायते शशशृङ्गवत् ।

सतश्वोत्पत्तिरिष्टा चेज्जतिं जनयेदयम् ।।

एकस्य सदसद्भावौ वस्तुनो नोपपद्यते ।

एकस्य सदसदभ्योऽपि वैलक्षण्यञ्चोक्तिमात्रतः ।।

चतुष्कोटिविनिर्मुक्तं शून्यं तत्त्वमिति स्थितम् ।[१]

अत एवाऽस्य माध्यमिकमतस्य यत्र कुत्रापि शून्यवादीयं निराकरणं समनु भूयते तत् केवलं शून्यत्वेनाऽभावं मन्यमानैरेव दार्शनिकैस्तथाविधं निराकरणं विधीयते, इयमेव चास्ति वस्तुस्थितिः । वस्तुस्थितिमाश्रित्य खलु शून्यवादो नहि कदापि कथमपि निराकर्तुं शक्यते । माध्यमिकमतेऽस्य चराचरात्मकस्य जगतोऽस्यैव शून्यवादस्य विवर्ततयोपलभ्यमानत्वेन मिथ्यात्वं सत्ताशून्यत्वञ्च प्रमीयते । यथा वेदान्तिनां नये जगतो ब्रह्मविवर्तभूतत्वेन मिथ्यात्वं स्वयमस्ति त्वविहीनत्वञ्च सिद्धयति । यथा वा रज्जौ भासमानस्य सर्पस्य रज्जुविवर्तत्वेन तस्यापि मिथ्यात्वं सत्ताशून्यत्वञ्च सुस्पष्टमेव । तथैव शून्यवादी माध्यमिकोऽपि जगतो मिथ्यात्वं सत्ताशून्यत्वं च वदति, शून्यस्यैव च विवर्तभूतं प्रभूतं याव ज्जगदिदं भासमानं भवतीति माध्यमिको ब्रूते इति विज्ञेयम् । उक्तञ्च -

'मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत्' ।[२]

सर्वथा शून्यं वदन् शून्ये च जगति सञ्चरन् खलु माध्यमिको बौद्धः सर्वमेव घट-पटादिरूपं विषयजातं तद्विषयकञ्च ज्ञानं सर्वथा मिथ्याभूतं सत्ताविहीनञ्चाऽभिधत्ते ।

या कापि सत्तायाः प्रतीतिर्जायते सा केवलं भ्रान्तिभूता कल्पनामात्रमेव । यथा-रज्ज्वां जायमाना सर्पत्वप्रकारिका प्रतीतिमिथ्याभता सती कल्पना मात्रत्वेन समनुभूयमाना केवलं भ्रान्तिभूताऽनुभूयते, न तु प्रमात्मिकापीति ।

वस्तुतस्तु महात्मा भगवान् श्रीबुद्धः स्वीयं समस्तमपि प्रवचनात्मक सदपदेशं पालिभाषायामेव कृतवान् । परन्तु तावतापि यावत्कालावच्छेदेन बौद्धधर्मस्य तदर्शनस्य वा हीनयान-महायानेति नाम्ना सिद्धान्तद्वयं प्रचलितं जातन्तत्र महायानधर्म-दर्शनपरा ग्रन्थाः सन्ति संस्कृतभाषायामेव सम्बद्धा निबद्धाश्च ।

एवं बौद्धधर्मदर्शनप्रतिपादनपरा अपि अतीव प्राचीना ग्रन्था 'त्रिपिटके'ति नामधेयेन प्रसिद्धिं गताः सन्तः समनुभूयन्ते । येषां ग्रन्थानां निर्माण प्रकाशनं वा तदीयं प्राचीनतमत्वं सूचयति । तत्र च कतिपयपिटकानां नामधेयम् -

१. काश्यपेनाऽभिधम्मपिटकम्,

२. उपातिना-विनयपिटकम्,

३. आनन्देन सुत्तपिटकम्, मगधेषु राजगृहसभायां प्रागुक्तं पिटकत्रयं श्रावितम् ।

तत्रापि सुत्तपिटकं साकल्यावच्छिन्नेषु खलु पञ्चसु निकायेषु निम्नो ल्लिखिततां गतेषु विभक्तं विहितं सत् समनुभूयते । तेषां निकायानां नामानि समुल्लिख्यन्ते, यथा-

१. दीघनिकायः,

२. मज्झिमनिकायः,

३. संयुत्तनिकायः,

४. अङगुत्तरनिकायः,

५. खुद्दक निकायः,

एतानि च सन्ति तेषां नामानि ।

एवं विनयपिटक-अभिधम्मपिटके च सुत्तविभङ्गखण्डयोविभक्ते स्तः । बौद्धेषु प्रथमष्टीकाकारस्तथा 'विशुद्धिमग्ग'-ग्रन्थलेखक: श्रीबुद्धघोष एवाऽऽसीत् । तञ्च ग्रन्थं ४०० ईसवीये वर्षे स्वास्तित्वमक्षुण्णतया संरक्षणपरायणः सन् लिखित

वानित्यहमपि श्रीशशिबालागौड़स्तदीयपरम्पराक्रमानुसारतो मन्ये ।।

बौद्धानामाक्रमणानन्तरं वैदिकधर्मस्य विलुप्त्यनन्तरं पुनरभ्युदयो जातः पुनरुत्थानं वा ज़ातम्, तदनन्तरकालावच्छेदेनैव बौद्धदार्शनिकग्रन्थानां सङ्कलनम्, प्रकाशनम्, निबन्धनं वा संस्कृतभाषायामेव गुप्तसाम्राज्ये समभूत् ।

ततस्तेन निबन्धेन, प्रकाशनेन वा बौद्ध दर्शनस्य तथाविधस्य धर्मस्य च प्रचुरप्रचारो जातो भारतेऽपि वर्षे ।

नैतावन्मात्रमेव पर्याप्तं बहवो जना वेदान्ताचार्यप्रभृतिपरीक्षां समुत्तीर्णता गता अपि अर्थपदलोलुपाश्च ते धर्म मतिमददाना अश्रद्दधानाश्च ते संस्कृत विश्वविद्यालये वेदान्ताध्यापनलक्षणलक्षितमनित्यं कृत्यं समाप्ति नयन्तः खलु धर्मपरिवर्तनतां गताः श्रूयन्ते, समनुभूयन्ते च बौद्ध दर्शनकक्षाऽध्यापनपदमधि कृत्य तत्रैव इतः कियत्पूर्वकालावच्छेदेन सन्तिष्ठमानाः सन्त इतीदानी सेवा निवृत्तास्ते व्यावहारिकं सुखं समनुभवन्ति ।

योगाचारमतम् सम्पादयतु

योगाचारमतावलम्बिनो बौद्धदार्शनिकाः 'योगस्य आचारस्य चार णात योगाचार-नाम्ना कथ्यन्ते'। योगस्य आचारस्य च विज्ञानसम्बावरा इमे वैज्ञानिका अपि व्याहियन्ते ।।

शून्यवादसिद्धान्तावलम्बिनो बौद्धदार्शनिका यथा 'माध्यमिक'-नाम्ना गीयन्ते, तथैव विज्ञानसिद्धान्तानयायिनो बौद्धदार्शनिका 'योगाचारे'ति नाम्ना भण्यन्ते । अस्य योगाचारसम्प्रदायस्य प्रादुर्भावः पौर्वापर्यदृष्टितो विचार्यमाणे माध्यमिकस्य शून्यवादं निराकर्तुमेव जातः ।

इदञ्च मतं दृष्टिसृष्टिभेदतः सिद्धान्तद्वये विभक्तं समभूदिति बौद्धसिद्धान्त विदो वदन्ति । यथा-आध्यात्मिक्या दृष्ट्या खल्विदं मतं 'विज्ञानवादे'ति नाम्ना व्यवह्रियते । अयमेव विज्ञानवादश्चास्ति बौद्धन्यायस्य कृते जन्मदाता ।

अस्य सम्प्रदायस्य सम्प्रवर्तको जन्मदाता वा चास्ति असङ्गोपाह्वः 'श्रीवसु बन्धुः' इति च बौद्धग्रन्थानां पौर्वापर्यक्रमानुशीलनतो विज्ञायते । अतोऽस्य विज्ञानवादस्य मूलतः प्रचारकर्तृत्वेनाऽयमेव वसुबन्धुः योभाजनभूतो भवतीत्यत्र नास्ति कापि विप्रतिपत्तिः ।

श्रीवसुबन्धोराविर्भावकाल: 'सम्राट्' इति पदप्राप्तस्य 'समुद्रगुप्त'स्य चतुर्थ शताब्दी चास्तीति बहवो वदन्ति विवदन्ते चात्र मनीषिणः ।

यद्यपि विज्ञानवादस्य मूलभूत सिद्धान्तानां समर्थकः श्रीअश्वघोष एव सर्व प्राथम्येन परिगण्यते, अत एव श्रीअश्वघोषश्चास्ति ब्रह्माऽद्वैतविज्ञानसिद्धान्त समर्थकः । एतद्विज्ञानसिद्धान्तानां मूलतः समर्थनं प्रतिपादनं वा लङ्कावतार सूत्रे एव मिलति ।

तथाप्यस्य विशेषतः प्रसिद्धि ( निरूपणम् =प्रस्फोरणं वा ) श्रीमैत्रेयनाथस्य प्रधानशिष्यः श्रीवसुबन्धुरेव कृतवान् । अत एव विज्ञानवादसिद्धान्तस्य प्राधा न्येन परिपोषकश्चास्ति केवलमसङ्गः ।

यद्यपि लङ्कावतारसूत्रान्तर्गतस्थलविशेषेषु महान् सिद्धान्तभेदः समुप लभ्यते । यथा तत्रैव बाह्य जगतः प्रवृत्तिविज्ञानकार्यत्वं स्वीकृतमस्ति । तत्रैव च पुनरग्रे गत्वा प्रवृत्तिविज्ञानकार्यत्वं जगतो निषिध्याऽऽलयविज्ञानकार्यत्वमङ्गी कृतम् । इदमेव चास्ति सैद्धान्तिक रूपम् ।

यत आलयविज्ञानस्य समष्टिविज्ञानरूपतास्वीक्रियमाणे सति तदेवाऽऽलय विज्ञानं समष्टिरूपत्वेन सर्वस्यापि प्रवृत्तिविज्ञानस्य बाह्यजगतश्च कारणमस्तीति मन्तव्यम् । अथवा प्रवृत्तिविज्ञानं जगतोऽवान्तरकारणमस्ति, आलयविज्ञानञ्च प्रधानमिति मत्वाऽपि विरोधपरिहारो विधातुं शक्यते ।

अपि च यथा समुद्रे परिदृश्यमाना वीचयो वायुना प्रेर्यमाणाः सन्तो नृत्यन्ति, नहि कदाचिद् विश्रान्ति भजन्ते । तथैवाऽऽलयविज्ञाने विषयरूपपवनप्रेरिताः प्रवृत्तिविज्ञानतरङ्गा अपि नृत्यमानाः सन्तो नहि ते कदाचिद् विश्रामं लभन्ते । तथा चोक्तम्

'तरङ्गा उदधेर्यद्वत् पवनप्रत्ययेरिताः ।

नृत्यमानाः प्रवर्तन्ते व्युच्छेदश्च न विद्यते ।

आलयौघस्तथा नित्यं विषयपवनेरितः ।

चित्रस्तरङ्गविज्ञानैर्नृत्यमानः प्रवर्तते ॥[३]

एतन्मते सर्वेऽपि व्यवहारा जगतो मिथ्यात्वप्रतिपादनपरा शङ्कराभिमत वदेव सम्पादनीयाः, विज्ञानाऽद्वैतवादोऽपि शङ्कराचार्याऽभ्युपगतब्रह्माऽद्वैत सिद्धान्तवदेव विज्ञेयः ।

एतावांस्तु विशेष: यदत्र क्षणभङ्गुरवादः, नैरात्म्यवादः, निरीश्वरवादश्च स्वीक्रियन्ते । परन्तु श्रीशङ्करमते त्रयाणामभावः।

लङ्कावतारसूत्रनिर्माता साक्षादस्ति भगवान् बुद्ध एव, अतः सूत्राणि च सन्ति साक्षाद् बुद्धवचनानीति चास्ति केषाञ्चिद् विदुषां कथनम् । अत्रेदमस्ति कारणं यत् खलु दक्षिणलङ्कायां वर्तमानस्य सीमान्तकूटपर्वतस्योपरि सन्तिष्ठ मानो भगवान् बुद्ध एव साक्षात् लङ्कावतारसूत्राणि समुपदिदेश ।

योगाचारस्येदमप्यस्ति कथनं यत् खलु बाह्यपदार्थानां व्यवहारं सम्पाद यितुमेव केवलं घट-पटादीनां, चैत्र-मैत्रादीनां संज्ञाकथनमस्ति न पुनः स्वरूप परिचयदृष्ट्या । यथोक्तम् -

'दृश्यं न विद्यते बाह्यं चित्तं चित्रं हि दृश्यते ।

देहयोगप्रतिष्ठानं चित्तमात्रं वदाम्यहम् ॥

अर्थात् बाह्यपदार्थो न दृश्यते, नापि च स्वास्तित्वं ब्रूते, अर्थात् नापि च तेषां कापि सत्ता। वेदान्तमतसिद्धघट-पटादिपदार्थवत् । केवलं चित्तमेव = विज्ञानमेव विचित्रं = नाना-रूपेण भासमानं भवतीति भावः ।

योगाचारमते विज्ञप्तिः (चित्तम्- विज्ञानञ्च) अस्ति खलु तादात्म्यापन्नमेक मेव वस्तू । अस्यैव तादात्म्यापन्नस्य विज्ञानस्य चास्ति सत्त्वम् । घट-पटादयः सर्वेऽपि पदार्थाः सन्ति तस्यैव विज्ञानस्य विवर्तभूता इति विज्ञानस्यैवाऽऽकार विशेषस्वरूपतामापन्नास्ते घट-पटादयः पदार्था नहि स्वातन्त्र्येण स्वास्तित्व साधयितुं प्रभवन्तीति विज्ञानसत्तैव तेषां घट-पटादीनां सत्ता ।

अपि चायं योगाचारमतप्रवर्तको 'वसबन्धः' विज्ञानात्मवादी चास्ति विज्ञानाऽद्वैतवादी। यतः विज्ञानातिरिक्तो नास्ति कश्चिदपि पदार्थः स्वास्तित्व सम्पन्नः । घट-पटादयः सर्वेऽपि पदार्थाः सन्ति विज्ञानस्यैवाऽऽकारविशेषा इत्युक्तं प्राक् ।

तच्च विज्ञानं क्षणिकम् । क्षणिकत्वञ्चात्र स्वाऽव्यवहितोत्तरक्षणवृत्तिध्वंस प्रतियोगित्वरूपम् । एतेन न केवलं विज्ञानस्य किन्तु विज्ञानाकारभूतानां सर्वे षामेव घट-पटादिपदार्थानां ( वस्तूनाम् ) एव क्षणिकत्वं विज्ञेयम् ।।

इदमत्रावधेयमस्ति सुषुप्तौ विषयानुभूति व जायते । परन्तु सुषुप्तिकाला वच्छेदेन निराकारा ( निर्विषयिणी ) क्षणिकाऽऽलयविज्ञानधारा सर्वथा निरा बाधा सती सन्तिष्ठतेऽतो न तदानीं घट-पटादिरूपविषयाऽभासप्रसङो दाने शक्यते, विज्ञानधारायास्तदानीं सत्त्वेऽपीति भावः ।

विज्ञान-बाह्यघट-पटादिविषयाणाञ्चास्त्यभेदः इत्युक्तं प्राक् । तथाहि -

'विज्ञानमात्रमत्रोक्तं योगाचारेण धीमता।

ज्ञानं ज्ञेयं विना नास्ति बाह्यार्थोऽप्यस्ति चेतनः ॥

नीलपीतादिभिश्चित्रर्बुद्धयाकारैरिहान्तरैः ।

सौत्रान्तिकमते नित्यं बाह्यार्थस्त्वनुमीयते ।।

विषयत्वविरोधस्तु क्षणिकत्वेऽपि नास्ति नः ।

विषयत्वं हि हेतुत्वं ज्ञानाकारार्पणक्षमम् ॥'[४]

अत्राशङ्कते यज्ज्ञानाद्भिन्न कालस्यार्थस्य ग्राह्यत्वमेवाऽनुपपन्नमिति चेत्तदप्य नुपपन्नम् । इन्द्रियसनिकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाऽऽकारण तस्याऽर्थस्याऽनुमेयतोपपत्तिरपि जायते सौत्रान्तिकनये । उक्तञ्च -

'भिन्न कालं कथं ग्राह्य मिति चेद् ग्राह्यतां विदुः ।

हेतुत्वमेव च व्यक्तेर्जानाकारार्पणक्षमम्' ।।[५]

इत्थं च यथा धूमेन वह्निरनुमीयते, भाषया देशोऽनुमीयते, शारीरिपुष्टि दर्शनेन च भोजनमनमीयते, तथैव ज्ञानाकारेण ज्ञेयो विषयोऽनमीयते । तथा चोक्तम्

'अर्थन घटयत्येनां नहि मुक्त्वाऽर्थरूपताम् ।

तस्मात् प्रमेयाधिगतेः प्रमाणं भेदरूपता' । -तत्रैव ।

तत्र च 'अहम्' इत्याकारकं विज्ञानमालयविज्ञानम् । घट-पटाद्युल्लेखि 'अयम्' इत्याकारकम्, 'इदम्' इत्याकारकञ्च विज्ञानं प्रवृत्तिविज्ञानं कथयति । यथोक्तम् -

'तत् स्यादालय विज्ञानं यद्भवेदहमास्पदम् ।

तत् स्यात् प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत्' । —तत्रैव ।

सौत्रान्तिकमतम् सम्पादयतु

'अर्थोऽस्ति क्षणिकस्त्वसावनुमितो बुद्धयेति सौत्रान्तिकाः' ।[६]

अयं सौत्रान्तिकनाम्ना व्याहियमाणो बुद्धमतसमीक्षणविधानार्थमेव खल सौत्रान्त्रिको बौद्धः सूत्रमेव अर्थात् सूत्रान्तमेव प्रामाणिकं मन्यमानोऽयं स्वमात्मानं 'सौत्रान्तिके'ति संज्ञया संज्ञितवान् ।

एतावता खल्विदं समीचीनमेव प्रतिभाति यत् सर्वथा प्रामाणिकस्य सूत्र स्यान्ते गुरुं प्रति प्रश्नकर्तृत्वेन 'सौत्रान्तिके ति नामकरणं नितान्तं युक्तियुक्तं रोचते ।

भगवतो बुद्धस्य सूत्रान्तानां सर्वथा प्रामाणिकानां शिक्षायाः मूलाधारभूत त्वेन भ्रान्तिविपर्ययादिदोषाणां तत्राऽवसर एव नास्तीति सूत्राणां ( सूत्रान्तानां) प्रामाणिकत्वम्, अभ्रान्तत्वम्, सर्वथा निर्दोषत्वञ्च मन्यमानोऽयं सौत्रान्तिकेति संज्ञया संज्ञितोऽभूत् ।

अर्थात् सन्ति त एव सौत्रान्तिका ये वुद्धवचनस्य केवलं प्रामाण्यं स्वीकृर्वन्ति सूत्रान्तञ्च प्रमाणयन्ति । अर्थाद् ये कात्यायनीपुत्रादिशास्त्रकारद्वारा विनिर्मित 'अभिधर्मग्रन्थानां प्रामाण्यं नाऽभ्युपगच्छन्ति यतस्तेषां ग्रन्थानां वुद्धोक्तप्रामाण्य दिशा प्रामाण्यानवगाहनात् । म

अत एव अभिधर्मकोशव्याख्यायां पृ० ११; ३० पङ्क्तौ लिखितमस्ति यत्

'ये सूत्रप्रामाणिका न तु शास्त्रप्रामाणिका' इति ।[७]

एतन्मतानुसारं ज्ञानमपि सत्यम्, ज्ञेयमपि सत्यम्, कथञ्चिदसत्यत्वप्रकारि कायां सम्भावनायां जायमानायामपि तात्त्विकी असत्यता तु नास्त्येव, यतोऽनु भूयमानस्य घट-पटादेः कथमप्यपलपितुमशक्यत्वात्, मिथ्यात्वं वदितुमशक्य त्वादित्यर्थः । तथैव ज्ञानस्यापीति ।

सौत्रान्तिकाः खल सत्ताविषये ज्ञान-ज्ञेययोः सत्तामङ्गीकुर्वाणाः सन्तः सर्वास्तितावादमभ्युपगच्छन्तीत्यतस्ते सर्वेषामेव धर्माणां वाह्यपदार्थानाञ्चाऽस्ति त्वमङ्गीकुर्वन्ति, नहि केवलं चित्तस्वरूपस्यैव विज्ञानस्य सत्तां स्वीकुर्वन्ति ।

एवमेतन्मते पृथिवी-जल-तेजो-बायवश्चत्वार एव सन्ति पदार्थाः । घट पटादिकम्, तथा स्थूलजलादिकञ्च खल्वस्ति तत्तत्परमाणुपुञ्जरूपमिति नास्ति न्यायवैशेषिकमतसिद्धं तादृशपुजातिरिक्तमवयविस्वरूपम् इति ।

एवमत्र नये विशेष-समवायाऽभावानां त्रयाणां पदार्थत्वमेव नाङ्गीक्रियते । गुणकर्मादीनां द्रव्यान्तर्भूतत्वान्नैव तेषां पार्थक्यकथनं साधु सङ्गच्छते । एवमेव सामान्यापरपर्यायभूताया जातेरपि पदार्थत्वमेव नास्ति । जातेरपोहवादाऽङ्गी कारेणैव निराकरणात् । अपि च

'न याति न च तत्रासीत् न चोत्पन्नं न चांशवत् ।

जहाति पूर्वं नाधारमहो ! व्यसनसन्ततिः' ।[८]

इत्यादिना जातेनिराकरणं स्वयमेवोहनीयम् ।

आत्मा चैतन्मते शरीरेन्द्रियबुद्धिसुखदुःखधर्माऽधर्मसमुदायस्वरूप एवेति ध्येयम् । प्रत्यक्षाऽनुमानयोरेव चास्ति प्रामाण्यम् । न चैतन्मते शब्दस्यास्ति प्रामाण्यम्, तस्य प्रागेव दर्शितत्वात् ।

प्रश्न:-बाह्य जगतश्वास्ति चेत् सत्यत्वम् ( कीदृशी सत्ता स्वीकार्या, प्रत्यक्षसत्ता स्वीकार्या, अनुमेयसत्ता वेत्युच्यताम् ?

उत्तरम्-विज्ञानस्य चास्ति प्रत्यक्षसत्ता, बाह्यजगतश्चास्ति अनुमेयसत्ता इति । सौत्रान्तिकाः खलु बाह्यार्थस्य घट-पटादेरनुमेयत्वं वदन्ति । तेषामयमाशयः यत्-यादृशक्षणावच्छेदेनापि केनचित् पदार्थेन सममस्माकमिन्द्रियाणां सम्बन्धो जायते तादृशक्षणाव्यवहितोत्तरद्वितीयक्षणस्तस्य पदार्थस्य प्राथमिको क्षणो गण्यते स चेन्द्रियसम्बद्धः पदार्थस्तस्मिन्नेव प्रथमक्षणे क्षणिकत्वात् समु त्पद्य पुनस्ततो द्वितीयक्षणे स्वास्तित्वं समापयति, अर्थात् तद् द्वितीयक्षणे स्वस जातीयं समुत्पाद्य स्वयं स्वास्तित्वं समाप्ति नयति । अत एव स्वाऽव्यवहितोत्तर क्षणवृत्तिध्वंसप्रतियोगित्वरूपं क्षणिकत्वं सर्वेषु पदार्थेषु घट-पटादिषु सङ्घटते ।

अत एवाऽयं सौत्रान्तिकः सन्ततिवादी क्षणिकवादीति गण्यते । एतन्मते सर्वमेव वस्तु क्षणिकम्, यद् वस्तु क्षणमात्रमेव सन्तिष्ठते तदेव क्षणिकं,

नान्यत् ।

तुल्यवित्तिवेद्यतया क्षणधर्मवान् क्षणिक इत्यपि वक्तुं शक्यते । यथा-दण्ड धर्मवान् दण्डी दण्डिको वेत्यलं पल्लवितेन ।

वैभाषिकमतम् सम्पादयतु

अयञ्च वैभाषिकसम्प्रदायो वर्ततेऽतीव प्राचीनम् । अत एव वैभाषिका हीनयानाऽवलम्बिनः सन्तीति कथयन्त्यन्ये दार्शनिका विद्वांसः । सम्प्रदायश्वायं प्राचीनकाले सर्वास्तितावादनाम्नैव प्रसिद्धि प्राप्त आसीत् ।

वैभाषिकाणां सर्वास्तिवादित्वं श्रीशङ्कराचार्योऽपि पुष्टीकृतवान् स्वाय शाङ्करभाष्ये । तथाहि -

'तत्र ते सर्वास्तिवादिनो' बाह्यमन्तरञ्च वस्तु अभ्युपगच्छन्ति भूतञ्च, भौतिकञ्च, चित्तञ्च, चैत्तञ्चेति ।'[९]

एवं षडदर्शनाचार्यः श्रीवाचस्पति मिश्रोऽपि शाङ्करभाष्यस्य भामताटाकाया वैभाषिकनिष्ठं सर्वास्तिवादित्वं समर्थितवान् । तथा चोक्तम्

'यद्यपि वैभाषिक-सौत्रान्तिकयोरवान्तरभेदोऽस्ति, तथापि सर्वास्तिताया मस्ति सम्प्रतिपत्तिरित्येकीकृत्य उपन्यस्तः'।[१०] अपि च--

'अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते ।

सौत्रान्तिकेन प्रत्यक्ष ग्राह्योऽर्थो न बहिर्मतः ॥

आकारसहिता बुद्धिर्योगाचारस्य सम्मता ।

केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ।।

एतेनेदमेवाऽऽयातं यत् सौत्रान्तिक-वैभाषिकयो स्ति महान् भेदः, स्वल्प मेवाऽन्तरमस्तीति न दोष इति ध्येयम् ।

सर्वास्तिवादमतानुसारं सकलानेव जागतिकान् पदार्थान् बाह्याभ्यन्तर रूपान् समभ्युपगच्छति वैभाषिकः । अत एवेदं सर्वास्तिवादीति संज्ञाविधानमस्य सर्बथाऽन्वर्थकत्वेन साधू सङ्गच्छते ।

बौद्ध भिक्षूणां चतुर्थसङ्गीतेरवसरेऽस्य सर्वास्तिवादसम्प्रदायस्य आर्यकात्या यनीपुत्रविनिर्मितस्य 'ज्ञानप्रस्थान'-नामकग्रन्थस्योपर्येका महती सर्वास्तिवाद सिद्धान्तान् प्रकाशयित्री प्रामाणिकी टीका विनिर्मिता चास्तीति श्रूयते, या च 'विभाषा' इति नाम्ना महती प्रसिद्धि प्राप्ता चास्तीति तां विभाषामादायैवाऽस्य सम्प्रदायस्य वैभाषिकेति नामकरणं सर्वथा समीचीनमेव संवृत्तमिदमहं समुचित मेव मन्ये ।

विभाषया दिव्यन्ति चरन्ति वेति वैभाषिकाः । आहोस्वित् विभाषां वदन्ति ( कथयन्ति ) इति वैभाषिका इत्यपि तुल्यवित्तिवेद्यन्यायेन सर्वथा व्याहर्तुं शक्यते ।

अस्मिन् वैभाषिकनये केवलं ज्ञानस्य ज्ञानविषयीभूतानाञ्च बाह्यपदार्थानां सत्यत्वम्, प्रत्यक्षत्वम्, क्षणभङ्गुरत्वञ्च स्वीकृतमस्ति ।

तथा चोक्तम् -

'प्रत्यक्षं क्षणभङ्गुरञ्च सकलं वैभाषिको भाषते' ।[११]

अनेनैव चतुर्णा बौद्धानां मतानि प्रदर्शितानि भवन्ति । तथाहि -

'मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत् ।

योगाचारमते तु सन्ति मतयस्तासां विवर्तोऽखिलः ।।

अर्थोऽस्ति क्षणिकस्त्वसावनुमितो बुद्धयेति सौत्रान्तिकाः ।

प्रत्यक्षं क्षणभङगुरञ्च सकलं वैभाषिको भाषते ।।[१२]

एतेन चतुर्णामेव बौद्धदार्शनिकानां स्वस्वमतानुसारमात्मविषयकं गूढं रहस्यं सक्षेपेण दर्शितम् इति न तत्र काप्यनुपपत्तिरापत्तिर्वा इति विज्ञेयम् ।

इदमत्राऽवधेयमस्ति यद वैभाषिका अपि सौत्रान्तिकवदेव बाह्याथघट टादीनां सत्तां स्वीकुर्वन्ति । परन्तु एतावांस्तु विशेषः यत् सौत्रान्तिका बाह्यार्थघट-पटादीनामनुमेयत्वं मन्यन्ते । वैभाषिकाश्च पुनः प्रत्यक्षविषयता स्वीकुर्वन्ति बाह्य घट-पटादिपदार्थानाम् । ..

अनात्मवादः सम्पादयतु

कातपयाऽऽस्तिकजना दार्शनिका आत्मन: स्वरूपमित्थं निरूपयन्ति विचार यन्ति च किमिदमात्मनोऽस्तित्वं केवलमस्मिन्नेव जन्मनि पर्याप्तमस्ति आहास्विद तज्जीवनान्तरं कालान्तरेऽपि ( जन्मान्तरेऽपि ) तदीयमस्तित्वं सन्तिष्ठमानं भवति ।

यम-नचिकेतसोः संवादेन सुस्पष्टमिदं विज्ञायते यत्-आत्मनोऽस्तित्वं कालान्तरेऽपि अर्थात् सर्वस्मिन् काले स्वास्तित्वं संस्थापयन्नक्षुण्णतया वर्तते -

इत्यत्र नास्ति लेशतोऽपि विवादः । अन्यथा कृतहान-अकृताभ्यागमप्रसङ्गः स्यात् इत्यतो ह्यात्मनो नित्यत्वं नितान्तमावश्यकम् ।

अपि च प्राणिमात्रान्तर्गता बहवः प्राणिनः खल्वेतद्वर्तमानकालीनं सुखं सम्यक समनुभूय वदन्ति यदग्रिमेऽपि जन्मनि वयमेवमेव सुखिनो भवेमः—इत्य नेनाप्यात्मनो नित्यत्वं सिद्धयति । उक्तञ्च -

'सुखी भवेयं दुःखी वा माऽभूवमिति तृष्यतः ।

यैवाहमिति धीः सैव सहजमात्मदर्शनम् ॥' -श्रुतमात्रम् ।

आत्मनः पारमार्थिकत्वखण्डनम् सम्पादयतु

बुद्धो हि भगवान् स्वयमनात्मवादस्य स्वभावत एव महान् पक्षधर आसीत् । अत एव बौद्ध दर्शनस्य सर्वथाऽऽधारभूतभित्तिश्चास्ति केवलमनात्म वादः । अस्मादेव हेतोर्भगवान् बुद्धः साभिनिवेशोऽनात्मवादं व्यवस्थापयामास ।

अनात्मवादमधिकृत्यैव साक्षाद् बुद्धो बौद्धाश्च स्वीयं सकलं बौद्धसिद्धान्त सिद्धमाचारविचारादिकं सम्पादयन्ति सञ्चालयन्ति च ।

अनात्मवादस्थापनस्य महात्मनो बुद्धस्येदमेव चरमं लक्ष्यमासीत् यत् सर्वे एव सांसारिका जना आत्मनो यथार्थस्वरूपमविज्ञायैव तत्प्रसन्नतायै सर्वथा व्यर्थ मेव खलचितानुचितकर्मादिकं समाचरन्ति । यज्ञ-यागादिरूपं स्वशास्त्रसमर्थितं तथा सर्वथा निषिद्धं परस्त्रीगमनमपि समनुतिष्ठन्ति केवलमात्मनः प्रसन्नतायै । आत्मा कीदृश स्वरूपवान्, कीदृश रंगरूपादिमान्, का चास्ति तस्याकृतिः, कीदृशश्चास्ति तस्य परिमाणः ह्रस्व-लघु-महदादिरूपः ? ____इत्थञ्चेत्यादिरूपेण नैव वराका भवन्तो वेदप्रामाण्यमभ्युपगन्तारो दार्शनिका विद्वांसो यदाऽऽत्मनः स्वरूपं विजानन्ति, परिचिन्वन्ति कथं पुनस्तत्प्रसन्नतायै यज्ञ-यागादिरूपकार्याणां समनुष्ठानं ब्रुवन्ति प्रकुर्वन्ति च--'छिन्ने मूले नैव पत्रं न शाखा' अर्थात् आत्मनः स्वरूपात्मके मूले छिन्ने सति तत्र पत्रशाखादिरूपेण नित्यत्वाऽनित्यत्वादिप्रकारको विचारोऽपि सर्वथा निरर्थक एवेति मन्तव्यम् । तत्रोदाहरणमाह -

भगवान् बुद्धो ब्रूते यत्-हे भिक्षवः ! यथा कश्चित् चैत्रप्रभृतिर्व्यक्तिविशेषो मैत्रनामकं व्यक्तिविशेष प्रति ब्रूते यत्- 'शकुन्तला'-नाम्नी युवती महिला चास्त्यतीव सौन्दर्य-आह्लादकत्वादिधर्मावच्छिन्नेति तामदृष्ट्वैव केवलं श्रवण मात्रेण तां युवतीं हृदयङ्गमाञ्चेद् विधातुं कामयते मैत्रनामकः कश्चिद् विपश्चित्तदन्यो वा।

तदा हे भिक्षवः ! किमतः परं तेषामनभिज्ञत्वं मौयं वेति ते एव वेद प्रामाण्याऽभ्युपगन्तारो विदाकुर्वन्तु विचारयन्तु च । अपि च -

'मुखमस्तीति वक्तव्यं दशहस्ता हरीतिकी'। - प्रायः श्रूयते ।

इति प्राचीनोक्त्या दशहस्ता हरीतिकीवत् साऽपि स्वरूपाऽऽकृत्या दृष्टा युवती शकुन्तला मिथ्या। एवं स्थिते मैत्रनिष्ठस्य तदीयहृदयङ्गमत्वस्याऽपि मिथ्यात्वेन वैयर्थ्यमेवेति मन्तव्यम् ।

अत आशामोदकायमानायाः केवलं श्रवणमात्रेण पदार्थोपस्थितिविषयी भूतायाः, शाब्दबोधविषयीभूताया वा तस्या युवत्याः परमार्थतो मिथ्यात्वेन सत्ताशून्यत्वमेव निश्चीयताम् ।

आत्मनोऽपि तथात्वेन वस्तुतः सत्ताशून्यत्वमेव प्रमीयताम् इति दूरेऽपास्ता तदीया यज्ञ-यागादिभिः, परस्त्रीगमनादिभिश्च तस्याऽऽत्मनः प्रसन्नतेति यज्ञ यागादीनां भवच्छास्त्रविहितानामपि विधानं सर्वथा व्यर्थमेवेति ध्येयम् ।

अतो हे भिक्षवो जनाः ! आत्मनो विषयेऽपरिवर्तनशीलत्वस्य ध्वंसाप्रति योगित्वे सति प्रागभावाऽप्रतियोगित्वरूपस्य नित्यत्वस्य च नहि कदापि सम्भाव यितुं शक्यते अत एव तादृशीं बुद्धोक्तां मूलभूतां प्रभूतां सरणि समनुसरन्तो वैभाषिका अपि बौद्धदार्शनिका नहि कस्यापि मूलकारणस्यैकस्य जगदुत्पादनविषये व्यवस्थां प्रकुर्वन्ति । नहि ते कदापि कथमपि विष्णोर्वा, महादेवतो वा आहो स्वित् प्रकृतितो वा कस्मादप्येकस्मात् कारणात् जगतो जान स्वीकुर्वन्ति ।

यद्येवं स्यात अर्थात भावभूतपदार्थानां सर्वेषामेवैककारणतः समुत्पत्तिर्यदि स्यात्तदा कारणान्तरानपेक्षत्वेनेश्वरो युगपदेन अर्थात एककालावच्छेदेनैव जगतो जनि विदध्यात् । परन्तु नैवं भवति तत्र भावानां समुत्पत्तौ क्रमोऽपेक्ष्यते । अतो कार्याणां कादाचित्कत्वं तत्रापेक्षितं भवति । तथा चोक्तम्

नेश्वरो जन्मिनां हेतुरुत्पत्तिविकलत्वतः ।

गगनाम्भोजवत् सर्वमन्यथा युगपद्भवेत् ॥[१३]

अतो नास्तीश्वर आत्मा वा परमार्थतो वस्तुभूतः पदार्थः । अत एवाऽस्माभि बौद्धदार्शनिकै.रात्म्यवादो निरीश्वरवादो वा स्वीक्रियते ।

श्रीअश्वघोषः सम्पादयतु

१८९२ ईसवीये वर्षे 'सिलवां लेवी' नामकः कश्चिन्महाशयः श्रीअश्व घोषस्य महाकवेर्महादार्शनिकस्य च 'बद्धचरित'-नामकग्रन्थस्य प्रथमसग प्रका शितवान् । तावत्कालपूर्वकालावच्छेदेन 'योरोप'-प्रदेशे नहि कोऽपि जानातिस्म यद् अश्वघोषश्चास्ति कश्चिदेको महान् कविः, महान् दार्शनिकश्चेति ।

इदमत्रावधेयमस्ति यद् अश्वघोषोऽपि पूर्व वैदिकधर्मावलम्बी ब्राह्मणत्व जात्यवच्छिन्नश्च सन् 'साकेते' 'साकेतम्' वा स्वीयं निवासस्थानं विदधानः खलु बौद्धधर्मावलम्बी संवृत्तः । अयञ्च महानुभावो महानेव दार्शनिकः सन् महाकविरप्यासीदित्यत्र सौन्दरनन्द-बुद्धचरितप्रभृतिग्रन्था एव सन्ति प्रमाणम् । तत्र महाकविः श्रीअश्वघोषः खलु बौद्ध मतावलम्बनानन्तरमद्वैतं ब्रह्मेत्येक परमार्थतत्त्वं प्रस्फोरितवान् । तथाहि

आकाशसममात्मानं सङ्क्षिप्य त्वपरो बुधः ।

तदैवाऽनन्ततः पश्यन् विशेषमधिगच्छति ॥[१४]

अध्यात्मकुशलेष्वन्यो निर्वात्मानमात्मना ।

किञ्चिन्नास्तीति सम्पश्यन्नाकिञ्चन्य इति स्मृतः ॥[१५]

अपि च -

ततो मुजादीषिकेव शकुनिः पञ्जरादिव ।

क्षेत्रज्ञो निःसृतो देहान्मुक्त इत्यभिधीयते ॥[१६]

एतत्तत् परमं ब्रह्म निलिङ्गं ध्रुवमक्षरम् ।

यन्मोक्ष इति तत्त्वज्ञानं कथयन्ति मनीषिणः ।।[१७]

इति बुद्धचरितनामकमहाकाव्य घटकीभूतैरेभिश्चतुभिः श्लोकात्मकैः पद्यैः श्रीअश्वघोषस्य महाकवित्व-महादार्शनिकत्वोभयधर्मावच्छिन्नत्वं सूचितं भवतीति

विज्ञेयम् ।

अस्य माता परमतपस्विनी जगद्वन्द्या 'श्रीसुवर्णाक्षी'-नाम्नी परमसनातन धर्मावलम्बिनी आसीदित्यत्र नास्ति लेशतोऽपि विचिकित्सावसरः ।

अयञ्चाऽप्यश्वघोषः कस्यचिज्जन्म-जन्मान्तरीणकर्मवैगुण्यरूपकारणवशादेव बौद्धधर्मावलम्बी संवृत्त इत्यहं 'शशिबालागौडः' अस्येतिहासं पौर्वापर्यक्रमञ्च विज्ञाय खल्वनुमानतो ब्रवीमि ।

एवमयं श्रीअश्वघोषो बौद्धधर्मावलम्बी सन् महायानमार्गीयधर्मोपदेष्टा ऽप्यासीत् ।

राजा कनिष्कः ( १२०-१६० ईसवीये वर्षे ) 'पटना' इत्याख्यां पाटलि पुत्रेति बिहारप्रान्तीय राजधानीमाक्रम्य श्रीअश्वघोष 'पुरुषपुरे' जायमानाया बौद्धधर्ममहासभाया उपसभापति नियुक्तवान् । अनेन महानुभावेन श्रीअश्वघोषेण निम्नोल्लिखिता बहवो ग्रन्था विरचिताः । तथाहि

१. 'बुद्धचरित'-नामकमेकं महाकाव्यम्,

२. 'सौन्दरनन्द'-नामकं द्वितीयं महाकाव्यम्,

३. 'सूत्रालङ्कारः',

४. 'महायानश्रद्धोत्पादः',

५. 'वज्र सूचिः',

६. 'गण्डिस्तोत्रम्',

७. 'शारिपुत्रप्रकरणञ्चे'ति सप्तसङ्ख्याकाः ग्रन्थाः विरचिताः ।

अपि च सौन्दरनन्दमहाकाव्येनाऽप्यस्य श्रीअश्वघोषस्य महादार्शनिकत्वं महाकवित्वञ्च सुस्पष्टतया प्रतीयमानं भवति । तथाहि

'रिरंसा यदि ते तस्मादध्यात्मे धीयतां मनः ।

प्रशान्ता चानवद्या च नास्त्यध्यात्मसमा रतिः' ।।[१८]

दिङ्नागः सम्पादयतु

अयञ्च बौद्ध दर्शनाचार्यो बौद्ध दर्शनमहामनीषी श्रीदिङ्नागः ४८०-५२० ईसवीयवर्षीयः स्वीयजीवनास्तित्वसंरक्षणपरो बौद्धन्यायशास्त्रीयपदार्थानाम तीव गूढज्ञानवत्त्वेन बौद्धनैयायिकेष्वतीव श्रेष्ठत्वेन परिगण्यमान आसीत् ।

अस्य दिङ्नागस्य विषये तदानीन्तनानां बौद्धविदुषामियमासीत् किंवदन्ती यद्-बौद्ध दर्शनाऽध्ययनाऽध्यापनयोस्तदर्थज्ञानज्ञापनयोस्तथा बौद्धधर्म-दर्शना चार्योक्तकर्मानुष्ठानाऽनुष्ठापनयोश्चायमेवास्ति दक्षो बौद्धश्रेष्ठो दिङ्नागः । अतोऽयं प्रमाणपुरुषो यदपि कार्य नियमेनाऽनुतिष्ठति तदेव कार्य प्रमाणसिद्धं युक्तिसिद्धं कर्तव्यत्वेनाऽनुष्ठेयञ्च मन्यते लोकः ।

अयञ्च श्रीदिङ्नागश्चास्ति वसुबन्धुशिष्यस्तथा निम्नोल्लिखितानां नाना ग्रन्थानाञ्चास्त्ययं निर्माणकर्ता । तथाहि -

१. 'सटीकप्रमाणसमुच्चयः',

२. 'न्यायप्रवेशः',

३, 'हेतुचक्रडमरू:',

४. 'आलम्बनपरीक्षा',

५. 'प्रमाणशास्त्रप्रवेशः',

इत्यादिग्रन्थानां बौद्धदर्शन मार्गप्रदर्शकानां रचनां कृतवान् स्वयं दिङ्नागः । गोतमीयन्यायशास्त्रीयभाष्य भूतस्य प्रभूतस्य वात्स्यायनस्याऽयं खण्डनमपि कृतवान् श्रीनागः । केवलं चत्वारिंशद् ( ४० ) वर्षावस्थायामेवाऽयं प्रागुक्तम् ( उपर्युक्तं ) सर्वमनित्यं कृत्यं परिसमापितवान्, गतवांश्चेति विज्ञेयम् ।

वसुबन्धुः सम्पादयतु

अयञ्च 'श्रीवसुबन्धु'-श्वासीत् साक्षादाचार्यप्रवरश्रीदिङ्नागस्य विद्यागुरुः । सर्वानेव बौद्धशास्त्रसम्बन्धिनो धार्मिकान् दार्शनिकांश्च ग्रन्थान् श्रीवसुबन्धोः सकाशादेवाऽधीतवान् श्रीनागः । अनेनैव श्रीवसुबन्धोः पाण्डित्यं ( बौद्धशास्त्रीयं वैदुष्यं ) सर्वथा महदुच्चकोटिक प्रतीयते श्रीदिङ्नागगुरुत्वेन ।

अयञ्च महानुभावः श्रीवसुबन्धुः श्रयते यत्- 'पेशावर'-नामकस्य प्रदेश विशेषस्य जनिमान् सन् कौशिकगोत्रोत्पन्न आसीत् ।

अपि चाऽयं खल श्रीबन्धुः ४२०-५०० इसवाय 4२०-५०० ईसवीये वर्षे स्वास्तित्वसंरक्षण परायणः सन् नालन्दा-विद्यालयेऽध्यापकस्य 'श्रीआसङ्ग'स्याऽनुजभ्राता चाऽऽसीत् हशत च कस्यचित् प्रामाणिकस्य बौद्धविदुषः प्रामाण्यं समुपस्थापितं मया शशि बालागी नेत्यत्र नास्ति लेशतोऽपि सन्देहानध्यवसायावसर इति ।

अयञ्च बौद्धदर्शनविद्वान् महामनीषी श्रीवसुबन्धुः ४८९ ईसवीये वर्षे श्रीसङ्गभद्रस्य समानकालीनतामापन्नः सन्नेवाऽशीति (८०) वर्षाऽवस्थायां स्वर्ग प्रति प्रस्थितवान् विद्वान् ।।

अपि चाऽयं श्रीबन्धुः काशी-गया-अयोध्या-काञ्ची-शाकल्य-कौशाम्बीप्रभृति तीर्थेषु परिभ्रमन् चरन् विचरंश्च सात्त्विकतापूर्वकं स्वीयं सात्त्विकजीवनं यापयन् कालं नीतवानिति ।

'अभिधर्मकोश'-नामको ग्रन्थोऽनेनैव महानुभावेन श्रीवन्धुना विरचित इति । अयञ्च ग्रन्थो वर्तमानकालावच्छेदेन द्वित्रिभागेषु मिलतीत्यपि विज्ञेयम् ।

वसुबन्धुः कथयति यद्-आलयविज्ञानम् अनिवृत्तम्, अव्याकृतञ्चास्तीति प्रवाहवत् स्रोतसि सर्वथाऽनुवर्तमानं सत् सन्तिष्ठते । 'तच्च वर्तते स्रोतसौ घवत्' इति चास्ति कथनं श्रीवसुबन्धोः । तच्च कथनञ्चास्ति सर्वथाऽनुभवसिद्धं याथार्थ्य गभितमेवेति विज्ञेयम् ।

यतः 'यत् सत् तत् क्षणिकम्' इति व्याप्तिबलेन भावमात्रस्यैव क्षणिकत्वेन विज्ञानस्यापि क्षणिकत्वात्, तदन्तर्गतस्याऽऽलयविज्ञानस्यापि तथात्वेन क्षणिकत्वं विज्ञेयम् ।

प्रश्नः-नन्वेवं क्षणिकत्वपक्षे सुषुप्त्यवस्थायामालयविज्ञानरूप आत्मा नैव सिद्धयेत् । यतः पूर्वोत्पन्नविज्ञानस्य विनाशात्, विज्ञानान्तरस्योत्पादकाभावाच्च ।

उत्तरम् — पूर्वपूर्वविज्ञानस्योत्तरोत्तरविज्ञानं प्रति कारणत्वेन सुषुप्त्यवस्था यामप्यालयविज्ञानधारा 'अहम्' इत्याकारिकारिका निराबाधा सती सञ्चरति । अतः सुषुप्तावात्मा आलयविज्ञानरूपो निराबाधस्तिष्ठति । मृगमदवासनावासित वसन इव पूर्वपूर्वविज्ञानजनिताः संस्कारा उत्तरोत्तरविज्ञाने सङ्क्रान्ता भवन्ति, इत्यतः स्मरणादेरपि नास्ति काचिदनुपपत्तिः ।

अतश्चाऽऽलयविज्ञानरूपोऽयमात्मा नास्ति कदापि नित्यः शाश्वतो नापि चोच्छिन्नः । अत एवेदं विज्ञानसन्तानमनादिकालत एवोच्छेदं विनवाऽनवरतं प्रवाहितं भवतीति वसुबन्धुः स्वीयं प्रकाशं प्रकाशयति । क्षणिकत्वावच्छिन्नत्वेन चेदं विज्ञानं प्रतिक्षणं जायते नश्यति च पौर्वापर्यक्रमेण परिवर्तितं प्रवर्तितञ्च भवति ।

नागार्जुनः सम्पादयतु

अयञ्च 'श्रीनागार्जुनः' खल्वार्यत्वेन व्यवह्रियमाणत्वेन 'आर्यनागार्जुने'ति नाम्ना तदानीन्तनकालावच्छिन्नर्जनाह्रियमाण आसीत् । ___ अयं खलु 'आर्यनागार्जुनः' शतत्रयात्मके ( ३०० ) ईसवीये वर्षे माध्यमिकः शून्यतत्त्वस्य शून्यवादस्य वा पथप्रदर्शनप्रवर्तको बभूव । तस्मादेव कालादयं शून्यवादः पूर्णतया प्रचलितः प्रसृतश्चाऽभूत् ।

तदानीमेव लम्बायमाने कालेऽयमेव श्रीआर्यनागार्जुनः 'कृष्णा' इति नाम्न्यो नद्यास्तटवर्तिनि श्रीपर्वते महतीं कठिनं तपश्चर्यां चरन्नासीत् । तादृशकठिन तमरूपावच्छिन्नतपोबलप्रभावेनैवाऽयं श्रीनागार्जुनः स्वकीयं बौद्धमतैकदेशीयं स्वतन्त्रमेकं स्वीयबुद्धिवैभवं शून्यवादम् आहोस्वित् शून्यतत्त्वं संस्थापितवान् ।

श्रूयते यत् नालन्दा-विश्वविद्यालयस्याऽयमेव खलु श्रीनागार्जुनः संस्थापकः सम्प्रवर्तकश्वासीत् ।

अयञ्च श्रीनागार्जुनः श्रीनिमिचन्द्रस्य राज्ञः शतत्रयात्मके ( ३०० ) ईस वीये वर्षे स्वास्तित्वसम्पन्नः सन् समकालीन आसीत् ।

अनेन श्रीनागार्जुनेन स्वयं विनिर्मिताः सम्पादिताश्च सन्ति बहवो ग्रन्था इति । येषां ग्रन्थानां नामानि सन्ति खल्वधो लिखितानि । तथाहि

१. 'माध्यमिककारिका' अथवा 'माध्यमिकसूत्रम्',

२. 'अष्टसाहस्रिका',

३. 'प्रज्ञापारमिता',

४. 'उपायकौशल्यम्',

५. 'विग्रहव्यावर्तिनी',

६. 'युक्तिषष्ठिका',

७. 'शून्यतासप्ततिः',

८. 'प्रतीत्यसमुत्पादहृदयः', इत्यादयः सन्ति ग्रन्थाः प्रसिद्धिं गताः श्रीनागार्जुनस्य ।

तत्र 'माध्यमिककारिका'-ग्रन्थे, 'माध्यमिकसूत्र'-नामके वा ग्रन्थे चतुःशतक( ४००)कारिकाः सन्ति । अस्योपरि श्रीनागार्जुनः 'अकुतोभया'-नाम्नीमेकां टीकां लिखितवान् । अस्याः केवलं तिब्बतीभाषायामेवाऽनुवादो मिलति नान्यत्र कुत्रापीति च ।

अयमपि विषयः परम्परया कर्णाकर्णिकया श्रुतिगोचरतां गतः समायाति यत्-४०० ईसवीये वर्षे मिहिराकुलेन हूणजातीयेन गान्धारदेशं महता वेगेन समाक्रम्य बौद्धदर्शनानां तादृशधर्मग्रन्थानाञ्च महती क्षतिळधायि । तेन संस्कृत भाषायां सुनिबद्धाः ग्रन्थाः-आधिक्येन विलोपं गताः श्रूयन्ते । येनाऽधुनातन कालावच्छेदेनापि ते नोपलभ्यन्ते इति ।

चीनदेशीयभाषायामवश्यमेवाऽनुवादितास्ते मिलन्ति, परन्तु नैव ते सर्वजन सुखकरा सर्वजनसमुपयोगिनः सन्तीति नूनं विभावनीयम् । ___ अयमेव खलु नागार्जुनो माध्यमिकसम्प्रदायस्यापि स्थापनां कृतवान्, अय मेव च शून्यवादोऽप्यभिधीयते शून्यतत्त्वमेव वा । उक्तञ्च

'मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत्' ।[१९]

श्रीधर्मकोतिः सम्पादयतु

६०० ईसवीये वर्षे लब्धसत्ताकेन श्रीधर्मकीर्तिना-१. 'प्रमाणवार्तिक'स्य २. 'न्यायबिन्दो'श्चेत्येतद् द्वयस्य ग्रन्थस्य निर्माणं कृतम् । ग्रन्थद्वयमिदं श्रीसम्पूर्णानन्द-संस्कृत-विश्वविद्यालयीयपरीक्षायामपि चास्ति निर्धारितम् । मया शशिबालागोडेन स्वयमेवैतद् ग्रन्थद्वयं स्वीयाध्यापनकालावच्छेदेनाऽनुभूतम् ।

तथा-उद्योतकराऽपरनामधेय-श्रीभारद्वाजविरचित-'न्यायवार्तिक'स्य चास्ति खण्डनकर्ताऽयमेव खल 'धर्मकीति'-नामको बौद्धदार्शनिको बौद्धविद्वान् इति विवादशून्यतापंरोऽयं विषयः ।

अयञ्च वार्तिककारः श्रीधर्मकीतिर्भगवतो बुद्धस्य प्रामाण्यं बोधयितुं तदीया मभ्याससाध्यां करुणामेव साधनं ब्रूते । तथा चोक्तम् -

'साधनं करुणाऽभ्यासात् सा बुद्धेर्देहसंश्रयात् ।

असिद्धोऽभ्यास इति चेन्नाश्रयप्रतिषेधतः ॥[२०]

'अभ्यासात् सा' इत्यस्य व्याख्यां कृतवान् मनोरथनन्दी। तथाहि— 'गोत्र विशेषात् कल्याणमित्रसंसर्गादनुशयदर्शनाच्च कश्चिन्महासत्त्वः कृपायामुपजात स्पृहः सादरनिरन्तराऽनेकजन्म-जन्मान्तरीणपरम्पराप्रभवाऽभ्यासेन सात्मीभूत कृपया प्रेर्यमाणः सर्वसत्त्वानां समुदयहान्या दुःखहानाय मार्गभावनया निरोध प्रापणाय च देशनां कर्तृकामः स्वयमसाक्षात्कृतस्य देशनायां विप्रलम्भसम्भा वनाच्चतुरार्यसत्यानि साक्षात्करोतीति भगवति मार्गदर्शनं कृपाप्रामाण्यस्य' । -तत्रैव ।

अपि च श्रावकात् प्रत्येकबुद्धाच्च बुद्धानामेतावांस्तु विशेषः । यथोक्तवान् धर्मकीर्तिः -

'परार्थवृत्तेः खड्गादेविशेषोऽयं महामुनेः ।

उपायाभ्यास एवाऽयं तादाच्छासनं मतम् ॥ -तत्रैव, १।१७६ ।

तत्र सम्यकसम्बद्धस्य स्वयं परार्थवृत्तित्वेन सर्वोत्तमत्वं परिगण्यते । तां दयां सत्त्वदृष्टिमूलिकां मन्यमानो वार्तिककारः श्रीधर्मकीर्तिः 'वस्तुधर्मः सा' इति कथयति । उक्तञ्च -

'दुःखज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनीं।

वस्तुधर्मा दयोत्पत्तिर्न सा सत्त्वानुरोधिनी ॥ -तत्रैव ।

अपि च पुनस्तस्यैव पुष्टीकरणम् -

'दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः । -तत्रैव, १।१७८ ।

महायानविचारः सम्पादयतु

महायानमपि वज्रयान-मन्त्रयानभेदेन भिन्नमेव जातम् । अर्थात् शाखाद्वये विभक्तमभूत् । तत्र वज्रयाने तन्त्राणाम्, मन्त्रयाने च मन्त्राणां प्रतिपादनमस्ति । द्वयोरेवाऽनयोर्यानयोरधिकांशतो विचारो विशेषरूपेण बंगलाप्रदेशे. मिथिला प्रदेशे च मिलति । एवम् उडीसाप्रदेशे तथा आसामप्रदेशेष्वपि कियन्मात्रं समु पलभ्यते इति महदेव चमत्काराधायकत्वं विज्ञेयम् ।

तत्रेदं श्रूयते यद्-बंगलाप्रदेशे कमच्छातोऽग्रिमक्षेत्रे चास्ति कश्चन महान् दुर्लद्ध्यः पर्वतः, यस्मिन् पर्वते साक्षात् युञ्जानयोगिमहात्मवृन्दः सन्तिष्ठते । तत्रत्येयं किंवदन्ती श्रूयते यद्य दि कश्चन मृतव्यक्तिरपि तत्र कदाचित् कथञ्चित् गच्छेत्तदा तत्र सन्तिष्ठमानास्ते महात्मानो मृतशरीरेऽपि प्राणसञ्चारं कुर्वन्ति स्म ।

एवंविधा एव महात्मानो महान्तस्तान्त्रिका मिथिलायामपि मिलन्ति स्म । अधुना मिलन्ति न बेति नाऽहं शशिबालागौडो जाने ।

अस्तु विस्तृतोऽयं विषयः, अस्य महायानस्य प्रवर्तकाः सन्ति महा साङ्घिकाः । अस्य महायानस्यैव परम्पराक्रमेण योगाचारसम्बन्धितविज्ञान वादस्य तथा माध्यमिकसम्मतशून्यवादस्य च विकासक्रमो जातः ।।

एवं योगाचारी योऽस्ति विज्ञानवादः स समस्तं चराचरात्मकं जगदिदं चेतन भित्तौ संस्थाप्य जडवादं सर्वथा समापितवान् । सर्वेऽपि ये सन्ति घट-पटादयः पदार्थास्ते सर्वेऽपि सन्ति विज्ञानस्यैवाऽऽकारविशेषाः, नहि ते सन्ति विज्ञानतो. भिन्ना इति ।

एवं माध्यमिकस्य शून्यवादोऽपि अभूतपूर्वचितोऽयमस्ति विषयः । यं शून्यवादमधिकृत्याऽन्ततो गत्वा भगवान् शङ्कराचार्योऽपि शून्यवादस्यैव शरणं गतवान् । यथोक्तवान् श्रीहर्षः खण्डनखण्डखाद्यग्रन्थे

'अन्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः ।

नान्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः ॥[२१]

अन्यच्चापि श्रूयताम्-

'यदि कारण सत्तासहित यदि वा सत्ताहीन ।

उभयपक्ष कारण असत् जानो तुम मतिपीन ॥ -तत्रैव ।

महायानस्य प्रसिद्धा ग्रन्थाः -

१. 'अष्टसाहस्रिका',

२. 'प्रज्ञापारमिता',

३. 'गण्डव्यूहम्',

४. 'दश भूमीश्वरः',

५. 'समाधिराजः',

६. 'लङ्कावतारः',

७. 'सद्धर्मपुण्डरीकम्',

८. 'तथागतगुह्यकम्',

९. 'ललितविस्तरः',

१०. 'सुवर्णप्रभासः'-

एते च प्रसिद्धि गता ग्रन्था महायानस्य मया शशिबालागौडेनोपर्युक्ता दर्शिताः । इतोऽतिरिक्ता अपि सन्ति ग्रन्था ये च समयाभावात् लेखविस्तरभयाच्च नैव प्रदर्श्यन्ते, प्रदर्शयितुं वा नैव शक्यन्ते इति ।

हीनयानमार्गः सम्पादयतु

अयञ्चास्ति सर्वानुभवसिद्धो विषयो यद्-यदा कस्यापि गृहस्य, संस्थाया वा जातिविशेषस्य वा जनानां सङ्ख्या वृद्धि गता भवति तदा तत्र सर्वत्र परस्परं पार्थक्यं विभाजनं वा नितान्तमावश्यकं भवतीत्यत्र नास्ति कोऽपि विचिकित्सा वसरः ।

एवमेव भगवता बुद्धेन प्रचालितस्य बौद्धधर्मस्य, बौद्धदर्शनस्य च सङ्ख्या यावत्कालपर्यन्तं न्यूनाऽऽसीत् तावत्कालपर्यन्तं पार्थक्यं वा विभाजनं नैव जातम् ।

परन्तु यदा बौद्धधर्मस्य बौद्धदर्शनाऽध्येतृणामबाधतया सङ्ख्या वृद्धि गता ऽभूत् तदा तत्रापि मतभेदस्य जायमानत्वं सर्वथा स्वाभाविकमेव, अतस्तत्रापि हीनयान-महायानभेदेन विभाजनं समभूत् । तत्र हीनयानं प्राचीनानां महायानं नवीनानाम् ।

तत्र हीनयानमपि कर्मवादं स्वीकरोति किन्तु नैवेश्वरवादमिति । महात्मनो बुद्धस्योपदेशा आधिक्येनाऽत्रैव हीनयाने समुपलभ्यन्ते ।

भगवान् बुद्धो भिक्षुजनान् प्रति ब्रूते-हे भिक्षवः ! भवन्तः सर्वे एव 'आत्मदीपो भव' अर्थात् आत्मानं प्रकाशयन्तः सर्वानेवाऽऽत्मनः प्रकाशयन्तु । अंर्थात् सर्वतः प्राक् स्वात्मनि प्रकाशं नयन्तो भवन्तः पश्चादन्यस्मिन्नप्यात्मनि प्रकाशं प्रयच्छन्तु विस्तारयन्तु च । इदञ्च खल विषयजातमज्ञानाऽन्धकारनिरा करणे पर्यवस्यति ।

सकलमार्गसहितं बौद्धदर्शनमिदं तदवलम्बिभ्यः सर्वेभ्य एव स्वावलम्बित्वं प्रयच्छति शिक्षयति च, येन बौद्धधर्मावलम्बिनो जनाः बौद्ध दर्शनाध्येतारो वा जना 'वीरपुरुषाः' इत्युपाधिधारिणो भवन्तु । अयमेव खलु हीनयानमार्गः 'श्रावकयान'-नाम्ना तथा 'स्थविर'-नाम्नापि कथ्यते इति । अयमेव वादः स्थिरः साक्षाद् भगवता बुद्धेन समुपदिश्यमानत्वात् इति ।

हीनयानमार्गस्य प्रसिद्धाः ग्रन्थाः सम्पादयतु

१. 'अभिधर्मसङ्ग्रहः',

२. 'खगाविसामसुत्तम्',

३. 'कारण्डव्यूहम्',

४. 'सुखावनीव्यूहम्',

५. 'अमितायुानसूत्रम्',

६. 'वज्रच्छेदिका'-इत्यादयो ग्रन्थाः सन्ति हीनयानमार्गप्रदर्शनपराः ।

अयमेव खलु मार्गो वीरपुरुषत्वं प्रापयति । एवमेवाऽत्रापि सन्ति बहवोऽप्रसिद्धि प्राप्तिपरा ग्रन्था ये सर्वे नाऽत्र लेखविस्तरभयात् प्रदर्श्यन्ते ।

सम्बद्धाः लेखाः सम्पादयतु

  1. सर्वदर्शनसिद्धान्तसंग्रहः ।
  2. -सर्वद० सं० बी० द० ।
  3. -न्या० सि० मु० विलासिनी-टीका ।
  4. सर्वद० सं० योगा० प्र० ।
  5. सर्वद० सं० बौद द० प्रक० ।
  6. -सर्वद० सं० बौ० प्रकरणे ।
  7. उपर्युक्तस्थले द्रष्टव्यम् ।
  8. कणादसूत्रोप० ।
  9. शां० भा० २।२।१८
  10. भामती, २।२।१८
  11. स० द० सं०, वैभा० ।
  12. -सर्वद० सं०, बौद्ध प्र०
  13. -न्या० सि० मु०, विलासिनी टीका ।
  14. -बुद्धच० १२ सर्गः, श्लो० ६२ ।
  15. " -तत्रैव, श्लो० ६३ ।
  16. -तत्रैव, श्लो० ६४ ।
  17. । -तत्रैव, श्लो० ६५ ।
  18. -सौन्दरनन्दः, ११।३४ ।
  19. -शून्यतासप्ततिः ।
  20. -वा. व्या०-१।३६ ।
  21. -खण्डनखण्ड० प्र० बा० ।
"https://sa.wikipedia.org/w/index.php?title=बौद्धदर्शनस्य_मतानि&oldid=458093" इत्यस्माद् प्रतिप्राप्तम्