भराडीसैँण

उत्तराखण्डराज्यस्य ग्रीष्मकालीनराजधानी

भराडीसैँण (गढवळि/हिन्दी: भराड़ीसैँण; आङ्ग्ल: Bhararisain) भारतस्य उत्तराखण्डराज्यस्य ग्रीष्मकालीनराजधानी अस्ति । इदं चमोलीमण्डलस्य गैरसैँण-अनुमण्डले गैरसैँन-नगरात् प्रायशः १४ किमी दूरे स्थितम् अस्ति ।

भराडीसैँण

भराड़ीसैँण
उत्तराखण्डराज्यस्य ग्रीष्मकालीनराजधानी
देशः  भारतम्
राज्यम् उत्तराखण्डः
मण्डलम् चमोली
अनुमण्डलम् गैरसैँण
Elevation
१६५० m
भाषाः
 • आधिकारिक हिन्दी संस्कृतं
 • क्षेत्रीय गढवळि
Time zone UTC+५:३० (भा॰मा॰स॰)
पत्रसङ्केतसङ्ख्या
246428
दूरवाणी 01363
Vehicle registration UK-11
लोकसभानिर्वाचनक्षेत्रम् गढवाळ
विधानसभानिर्वाचनक्षेत्रम् कर्णप्रयागः
Website uk.gov.in

इतिहासः सम्पादयतु

उत्तराखण्डस्य राज्यत्वस्य विषये केचन कार्यकर्तारः गैरसैँण इति नूतनराज्यस्य राजधानीयै आदर्शस्थानम् अमन्यन्त । परन्तु देहरादून-नगरम् अस्थायी राजधानी अभवत् । स्थायीराजधानीस्थानस्य निर्णयार्थं स्थापितः वी॰एन॰ दीक्षित आयोगः गैरसैँण भूकम्पस्य अत्यन्तं प्रवणः इति अङ्गीकृतवान् । २०१२ तमे वर्षे स्थानीयाभियाचनां कारणात् उत्तराखण्डस्य तत्कालीनमुख्यमन्त्री विजय बहुगुणा गैरसैँण-नगरे मन्त्रिमण्डलस्य सभाः कृत्वा भराडीसैँण-नगरे विधानसभाभवनस्य निर्माणम् आरब्धवान् ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भराडीसैँण&oldid=469863" इत्यस्माद् प्रतिप्राप्तम्