भाषाकुटुम्बानां सूचिः

विकिमीडिया सूची लेखः

भाषाकुटुम्बानां सूची निम्नलिखितम् अस्ति । अस्मिन् एकान्तभाषा, अवर्गीकृतभाषाः, अन्यप्रकाराः च अन्तर्भवति ।

विश्वस्य प्रमुखाः भाषाकुटुम्बाः (केषुचित् सन्दर्भेषु कुटुम्बानां भौगोलिकसमूहाः च)।

प्रमुख भाषाकुटुम्बाः सम्पादयतु

भाषाणां सङ्ख्यानुसारम् सम्पादयतु

एथ्नोलॉग् 24 (२०२१) इत्यत्र निम्नलिखितकुटुम्बाः सूचीबद्धाः सन्ति येषु ७,१३९ ज्ञातभाषासु न्यूनातिन्यूनं १% भवति -

  1. नाइजर्-काङ्गो (१,५४२ भाषाः) (२१.७%)
  2. आस्ट्रोनीशीय (१,२५७ भाषाः) (१७.७%)
  3. पार-नवगिनी (४८२ भाषाः) (६.८%)
  4. चीनी-तिब्बतीय (४५५ भाषाः) (६.४%)
  5. हिन्द्-यूरोपीय (४४८ भाषाः) (६.३%)
  6. आस्ट्रेलियन [सन्दिग्धः] (३८१ भाषाः) (५.४%)
  7. अफ्रो-एशियाटिक (३७७ भाषाः) (५.३%)
  8. नीलो-सहारन [सन्दिग्धः] (२०६ भाषाः) (२.९%)
  9. ओटो-मङ्गेन (१७८ भाषाः) (२.५%)
  10. आग्नेय (१६७ भाषाः) (२.३%)
  11. क्रा-दायी (९१ भाषाः) (१.३%)
  12. द्राविडीय (८६ भाषाः) (१.२%)
  13. टुपियन (७६ भाषाः) (१.१%)

ग्लोटोलोग् 4.4 (२०२१) इत्यनेन ८,४९४ भाषासु निम्नलिखितं बृहत्तमाः कुटुम्बाः इति सूचीकृतम् -

  1. अट्लाण्टिक्–काङ्गो (१,४०३ भाषाः)
  2. आस्ट्रोनीशीय (१,२७४ भाषाः)
  3. हिन्द्-यूरोपीय (५८३ भाषाः)
  4. चीनी-तिब्बतीय (४९७ भाषाः)
  5. अफ्रो-एशियाटिक ( ३७७ भाषाः)
  6. परमाणु पार-नवगिनी (३१७ भाषाः)
  7. पामा-न्युङ्गन (२५० भाषाः)
  8. ओटो-मङ्गेन (१८१ भाषाः)
  9. आग्नेय (१५७ भाषाः)
  10. क्रा-दायी (९५ भाषाः)
  11. द्राविडीय (७९ भाषाः)
  12. अरावकन (७७ भाषाः)
  13. माण्डे (७५ भाषाः)
  14. टुपियन (७१ भाषाः)

भाषागणनाः अपभ्रंश इति किं मन्यते इति आधारेण महत्त्वपूर्णरूपेण भिन्नाः भवितुम् अर्हन्ति ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु