योगासनेषु अन्यतमम् आसनमस्ति मण्डूकासनम् ।

आसनकरणविधिः सम्पादयतु

  • वज्रासने उपविशतु ।
  • मुष्टिद्वयं पिधाय नाभिप्रदेशे स्थापयतु ।
  • रेचकेण शनैः पुरतः शरीरम् अधोमुखीकरोतु ।
  • निमेषद्वयानन्तरं पुनः पूरकेण वज्रासनं प्रति आगच्छतु ।
  • अनेन प्रकारेण त्रिवारं, चतुर्वारं वा करोतु ।

लाभाः सम्पादयतु

  • अग्न्याशयः सक्रियः भवति ।
  • अनेन आसनेन अग्न्याशये ‘इनसुलिन्’ निर्माणम् अनायासेन भवति ।
  • उदररोगाय उपयोगि आसनम् ।
  • मूत्रग्रन्थिः अपि स्वस्था भवति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मण्डूकासनम्&oldid=409550" इत्यस्माद् प्रतिप्राप्तम्