मध्यमावती (रागः)

(मध्यमावति इत्यस्मात् पुनर्निर्दिष्टम्)


मध्यमावती (रागः)

आरोहणम् स रिप नि
अवरोहणम् स निप म रि
न्यासस्वराःरि, म
समयःसायंकालः
जनकरागःखरहरप्रिय (रागः)
प्रसिद्धकीर्तनानिपालिंसु कामाक्षि, भाग्याद लक्षमी भारम्मा, रामाभिराम

मध्यमावती रागः कर्णाटकशास्त्रीयसङ्गीतस्य कश्चन रागःवेङ्कटमखेः मेलकर्तृरागव्यवस्थायाः अनुगुणम् अयं रागः खरहरप्रियारागस्य जन्यरागः अस्ति। मेलकर्तृरागव्यवस्थायाम्

मध्यमावतिरागस्य आरोहानाम् अवरोहानाम्

लक्षणानि सम्पादयतु

मध्यमावती औडुवरागः (इत्युक्ते पञ्चस्वराः एव भवन्ति आरोहण-अवरोहणयोः), यतः गान्धारस्य धैवतस्य च अभवः। एषः रागः दिनस्य पश्चिमे भागे गातव्यः। वेदचक्रे द्वितीयः रागः अस्ति एषः। अस्मिन् रागे शुद्धऋषभम्, शुद्धमध्यमम् , कैशिकिनिशादं च स्वराः भवन्ति। कश्चन सङ्गीतपण्डिताः मध्यमावतीरागस्य जनक रागः अस्ति हरिकाम्भोजी, नठभैरवी अथवा चारुकेशी। एषः रागः मङ्लकरः रागः। सङगीतकार्यक्रमेषु अन्तिमं गीतम् अस्मिन् रागे भविष्यति।


अस्मिन् रागे हिन्दोलरागं, मोहनरागं, शुद्धसावेरीरागं च प्रति ग्रहभेदः कर्तुम् अवकाशः अस्ति । साधारणतया श्रुतिः षड्जे भवति। किन्तु ग्रहभेदे श्रुतिः अन्ये स्वरे भवति। यदा वयम् एवं कुर्मः, तदा भिन्नाः रागाः आगच्छन्ति ।

प्रसिद्धानि कीर्तनानि सम्पादयतु

अधः मायामालवगौलरागे प्रसिद्धानाम् कीर्तनानाम् आवलिः दत्ता अस्ति -

  1. "पालिंसु कामाक्षि" - श्यामाशास्त्री, तेलुगुभाषा
  2. "रामाभिराम"- मैसूरु वासुदेवाचार, संस्कृतभाषा
  3. "रामाकथा सुधा" - त्यागराजः, तमिल् भाषा


"https://sa.wikipedia.org/w/index.php?title=मध्यमावती_(रागः)&oldid=422958" इत्यस्माद् प्रतिप्राप्तम्