भारते पश्चिमबङ्गाल् प्रन्ते प्रसिद्धा नदी इयं मयूराक्षिनदी । विस्त्रुतजलप्लवनयुता चरितमस्ति अस्या: । जार्खन्ड्प्रान्तस्य दियोघर्नामकप्रान्तात् १६ योजनदूरे दूरे विद्यमानत्रिकूटाक्षपर्वतम् अस्याः मूलस्थानम् । २५० कि.मी पर्यन्तम् विस्त्रुतेयं नदी ।  इयं च  जार्खन्ड् त: बर्हं, मुर्षीदाबाद्द्वारा हुग्लीनदीं प्रविशति । मयूराक्षि शब्दस्य मयूरस्य अक्षिणीव अस्तीति अनेन नाम्ना सुप्रसिद्धा। शुष्के काले स्वच्छे जले अच्छाः प्रकाशन्ते। वर्ष ऋतौ जलोपप्लवनयुता च भवति । मासन्जोर् सेतु निर्माणसमयेsपि अस्या: उप्प्लव कारणात् महान् विद्वन्स: सञ्जात:।

उपप्लव: तेषां निरोधश्च सम्पादयतु

पषश्चिमबङाल् राज्ये विद्यमना:बहवो नद्यः तसां उपप्लवावसरे महान्विद्वस: स्रृष्टा:। तासु इयं मयूराक्षिनदी अपि अन्तर्भवति।  वार्षिकवर्षपातः ७६५त: १,६०७ मिल्लिमीटर् भवति तत्र समान्य वर्षपात: १,२००मि.मी भवति [जून्- सेप्टेम्बेर्  प्रावृट्काल:]।   अस्या: नद्या: चारित्रिकोपप्प्लवोपि यल्.यस्.यस्.ओ.माल्ली  बेङ्गाल्राज्यवार्तापत्रिकया अभिलिखितः।  ओ.मल्ली पत्रिकया "१७८७ वर्षे मयूराक्ष्या: महानुपद्रव: जात: येन वृक्षणां,जन्तूनां,जनपदानां सस्यभूमेश्च् महान् विध्वम्स: समभवत् । तथा च लिखितं १८०६ वर्षे मयूराक्षि एवम् अजय नद्योः अत्यधिक जलोपप्ल्व कारणात् बहवो ग्रामा: विनष्ठा: ।  १९०२ वर्षे मयूराक्षि ब्राम्हि नद्यो: जलोपप्लवकारणात्: क्षितितले ४ त: ६ मीटर् यावत् विघात: सम्जात:।

मासन्जोर् सेतु: सम्पादयतु

मयूराक्षि नद्युपरि १९५५ तमे वर्षे अस्य सेतो: निर्माणमभूत्। केनडादेशाधिकारि लेस्टार्.बि.पियर्सन् महोदयेन उद्घाटितोsयं सेतु:। जार्खन्ड राज्ये विद्यमानडम्का प्रान्तस्य पार्श्वे निर्मितः। अनेन महान् जलोपप्लव: निवारित:। तथा च १९५६ वर्षे  उपद्रवस्य निवारणे जार्खन्डप्रभुत्वं महदायोजनं विहितम्। अयं सेतु:३८ कि.मी व्यापितमं वर्तते। क्षितितलात् ४७ मी ऊर्ध्वं, ६६० मी दीर्घश्च वर्तते।   अस्य सञ्चयप्रान्त:६७.४ कि.मी पर्यन्तम् अस्ति । अस्य जलसङ्ग्रहण शक्तिः ६२०,०००,००० क्यूबिक् मीटर्स्। अस्य निर्माणव्यय:१६१० कोटि रूप्य्काणि।

तिल्पार सेतु: सम्पादयतु

तत्र मासन्जोर् सेतुरेव न अपि च तिल्पार सेतुरपि निर्मितोsस्ति। अयं च क्षितितलात् ३२ योजनानि अधोमुखं वर्तते सियूरीं निकटे। ३०९ मी व्यापितस्यास्य सेतो: निर्मणाय १.११ कोटिश: रूप्यकाणि व्ययीक्रुतानि।

१९६० त: सम्पादयतु

प्राय: १९६०त: २०००पर्यन्तं [केवलम् ५ वर्षाणि एव ] जलोपप्लवनिर्मुक्ता इति  परिगणितम् । उपप्लवकाले केवलम् ५०० च् योजनानि प्रान्त: एव विप्लुत: । १९७८ वर्षे समागते महोप्प्लवे पश्चिम बङ्गप्रान्तः  क्रमश:  १९९८,१९९९,२००० वर्षेषु बाधित: । १९७८ तमे वर्षे भागीरत्या:पश्चिमतीरप्रान्तं परितः[पग्ला बस्लोइ त:अजय् पर्यन्तम्] ७२ होरात्मकः घोरः,निरन्तरवर्षपात: समभवत् । येन बेङ्गाल् राज्ये विद्यमानःनदियाजनपद:,मर्स्षीबाद् जनपद: तथैव उत्तरप्रान्ता:अधिक जलोपप्लव कारणेन,बहुकालं यावत् जले एव निमग्ना: आसन्। यद्यपि शैलसेतूनां निर्माणम् अभवत् ते केवलं प्रजानां समाश्वासाय एव आसन् । प्रधान शैल सेतव: मयूराक्षि, द्वारका, ब्राह्मनि,एवम् अजय् नद्य:।

व्यवसायः एवं पौरशक्तिः सम्पादयतु

मस्सोन्जोर् सेतुद्वारा २,४००स्क्वैर्.योजनानि भूभाग: व्यवसायार्थमुपयुज्यते।  तत्र ४००,००० टन् परिमितमं आहारम् उत्पाद्यते । तथैव २,००० कि.वाट्स् विद्युच्च् सम्पाद्यते। मयूराक्ष्या: वामदक्षिणभागयो:कुल्यॉ स्त:। दक्षिण भागस्थ कुल्याः विस्तीर्णम् २०.५४ कि.मी,वामभाग कुल्ली तु निर्मीयमाना वर्तते।

उपनद्य: सम्पादयतु

मयूराक्षि नद्या: उपनद्यः ब्रम्हाणि, द्वारका, बाक्रेसश्वर् एवं कोपाय्: ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मयूराक्षि_नदी&oldid=474779" इत्यस्माद् प्रतिप्राप्तम्