महाकवि श्री श्री

SRISRI

“नेनोकं दुर्गमं, नदोकं स्वर्गं, अनर्गलम् अनितरं सद्यं ना मार्गम्!” एतानि पङ्क्तयः महाकवि श्रीश्री इत्यनेन स्वस्य बहुप्रशंसितग्रन्थे ‘महाप्रस्थानम्’[नष्टसम्पर्कः] इति लिखितानि आसन् ।सः २० वर्षाणां प्रारम्भे एव एताः पङ्क्तयः लिखितवान् अपि च तथैव जीवनं यापितवान् । श्रीरङ्गम् श्रीनिवासरावः लोकप्रियतया श्रीश्री इति नाम्ना प्रसिद्धः, ३० अप्रैल १९१० तमे दिनाङ्के विशाखापत्तनम-नगरे जन्म प्राप्नोत् ।यस्मिन् विद्यालये तस्य पिता शिक्षकः आसीत् तस्मिन् एव विद्यालये सः शिक्षितः आसीत् । यस्मिन् विद्यालये तस्य पिता शिक्षकः आसीत् तस्मिन् एव विद्यालये सः शिक्षितः आसीत् । श्रीश्रीः अतीव अल्पवयसि एव साहित्यस्य परिचयः अभवत् । सः सप्तवर्षीयः सन् काव्यलेखनं कृतवान् तथा च अष्टवर्षीयः एव तस्य प्रथमपुस्तकं प्रकाशितम्। दुःखदं यत् तदा अधुना अपि अस्य पुस्तकस्य प्रतिकृतयः न प्राप्यन्ते स्म ।१९३१ तमे वर्षे मद्रास-नगरे (अधुना चेन्नै-नगरे) उच्चशिक्षां सम्पन्नं कृत्वा श्रीश्रीमहोदयस्य श्रीमती एव.एन.महाविद्यालये अध्यापनस्य संक्षिप्तं कार्यम् अभवत् ।युवावस्थायां श्रीश्री पादकन्दुकक्रीडां करोति स्म, यतः तस्य पिता एकस्य फुटबॉलक्लबस्य प्रखरः समर्थकः आसीत् । प्रभवा तस्य प्रथमा ग्रन्थः आसीत् या १९२८ तमे वर्षे प्रकाशिता । श्रीश्रीः स्वस्य एकस्मिन् साक्षात्कारे स्वीकृतवान् यत् सः ‘ग्रांधिकम्’ (शास्त्रीयतेलुगुभाषायां) लेखनं आरब्धवान् तथा च गुराजदाभाषायाः प्रभावेण एव सः सामान्यजनस्य भाषायां स्थानान्तरितवान् | श्री श्री, तेलुगु काव्ये मुक्तपद्यप्रवर्तकः प्रथमः आसीत्। पौराणिकविषयेषु धावन्तीं काव्यं समकालीनविषयान् प्रतिबिम्बयति इति काव्यं प्रति सफलतया परिणतवान् ।यद्यपि ‘महाप्रस्थानम्’ प्रथमवारं १९५० तमे वर्षे प्रकाशितम् आसीत् तथापि पुस्तकस्य अधिकांशः कविताः १९३० तमे दशके एव लिखिताः आसन् ।तेषु कालेषु मसौदा दुर्भिक्षमहङ्गानि इत्यादिभिः चिह्नितानि आसन्।तेषु कालेषु सामान्यजनस्य संघर्षः तस्य काव्यस्य प्रभावं कृतवान् ।सः विशेषतया फ्रांसीसी अतियथार्थवादी जीन् पौल् सार्टे इत्यनेन प्रभावितः आसीत् ।‘महाप्रस्थानम्’ पुस्तके सर्वेषु काव्येषु क्रान्तिकारी विचारः दृश्यते। सामान्यपुरुषस्य संघर्षाः तस्य काव्यस्य एकः प्रमुखः तत्त्वः विषयः च सर्वदा आसीत् । सः प्रथमः लेखकः आसीत् यः एकं चलच्चित्रं तेलुगुभाषायां डबं कृतवान्, चलच्चित्रं https://www.imdb.com/title/tt0276749/ आसीत् । समकालीन डबिंग लेखकाः अवदन् यत् श्रीश्री एव डबिंग् कृते व्याकरणं लिखितवान् अस्ति तथा च ते तस्य अनुसरणं कुर्वन्ति।समकालीन डबिंग लेखकाः अवदन् यत् श्रीश्री एव डबिंग् कृते व्याकरणं लिखितवान् अस्ति तथा च ते तस्य अनुसरणं कुर्वन्ति। गद्यकारत्वेन श्रीश्री यमकसामर्थ्येन प्रसिद्धः आसीत् ।श्री श्री, गीतकारः अपि आसीत्, तस्य श्रेयः गीतानां प्रचुरता आसीत् | न केवलं काव्यस्य मुखं परिवर्तयत्, अपितु लिमेरिक् इत्यादीनां आङ्ग्लसाहित्यकविधिं तेलुगुभाषायां सफलतया अनुकूलितम् | यदा सः एकस्मिन् साक्षात्कारे एतस्य विषये पृष्टः तदा सः टिप्पणीं कृतवान् यत् एतत् केवलं मीटर्-सौन्दर्यस्य (कण्डाल-अण्डला-कोशम्) आनन्दं प्राप्तुं एव अस्ति । पश्चात् स्वस्य कार्यक्षेत्रे सः ‘काण्डपद्यं’ इति शास्त्रीयतेलुगुमीटर् प्रति कविताः लिखितवान् । ‘भिक्षु वर्षीयसी’ इति काव्ये सः वीथिषु निवसतां एकस्याः वृद्धायाः भिक्षुकस्य दुर्दशायाः विषये लिखितवान् । महाप्रस्थानम् अर्थात् द ग्रेट जर्नी टू ए न्यू वर्ल्ड इत्यादीनि अपि अस्यैव नाम्ना भारतीयचलच्चित्रं निर्मितम्| अन्ये प्रमुखाः कृतयः सिपराली, खड्गश्रुष्टिः (“खड्गस्य निर्माणम्”) च सन्ति । सः तेलुगुदेशस्य प्रथमः गीतकारः आसीत् यः ‘अल्लूरी सीथारामराजु’ इति चलच्चित्रात् उत्तमगीतवर्गे ‘तेलुगुवीरा लेवेरा’ इति राष्ट्रपुरस्कारं प्राप्तवान् । सः पश्चात् सरोजिनीं विवाहितवान् तया सह तस्य पुत्रः, त्रीणि च कन्याः अभवन्| श्रीश्री अनेकेषां तेलुगुचलच्चित्रेषु पटकथालेखकः आसीत् । कविरूपेण पश्चात् वामपक्षीयराजनीतेः प्रबलसमर्थकरूपेण च तस्य यात्रा २० शताब्द्यां तेलुगुसमाजस्य राजनैतिकसांस्कृतिकपरिवर्तनानां दस्तावेजीकरणं करोति| तेलुगुकाव्ये विद्यमानान् पारम्परिकविषयान् मार्गान् च अङ्गीकृतवान् | सः तेलुगुदेशस्य प्रथमः गीतकारः आसीत् यः उत्तमगीतवर्गे ‘तेलुगुवीरा लेवेरा’ इति राष्ट्रपुरस्कारं प्राप्तवान्, ‘अल्लूरी सीथारामराजु’ इति चलच्चित्रात् । गुतलकृष्णमूर्ति एव श्रीश्रीं लण्डननगरं नीत्वा तस्मै सर्वाणि काव्यानि पाठनं कृत्वा अभिलेखनं कृतवान् | श्रीश्री न केवलं साहित्यस्य मुखं परिवर्तयति स्म, अपितु भविष्यत्पुस्तकान् अपि प्रभावितवान् | अस्य महाकविस्य मृत्युः १९८३ तमे वर्षे जूनमासस्य १५ दिनाङ्के चेन्नैनगरे अभवत् ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=महाकवि_श्री_श्री&oldid=481724" इत्यस्माद् प्रतिप्राप्तम्