मानवपेशी शरीरस्य सञ्चलनकारणं वर्तते। पेशीसंस्थानम्, तस्य संरचना:, प्रकारः, कार्याणि, गतयः:, मुख्यमांसपेशयः च अत्र मुख्यविषयाः। शरीरस्य संरचनायाः कार्यस्य च, कोशिकानां ऊतकानाञ्च संरचनायाः कार्यस्य च, अस्थिसंस्थानां संरचनायाः कार्यस्य च, मानवशरीरे दृश्यमानानां विविधप्रकारस्य सन्धिनिर्माणस्य कार्यस्य च अध्ययनं आवश्यकम् अस्ति तदनन्तरं स्नायुतन्त्रं अस्थितन्त्रापेक्षया सूक्ष्मतरमपि भवति।किमिदं स्नायुतन्त्रं कथं भवति? स्नायुः कति प्रकाराः सन्ति ? शरीरस्य कः भागः केन स्नायुना निर्मितः अस्ति ? एते स्नायुः कथं कार्यं कुर्वन्ति ? तेषां मुख्यगतयः कानि इत्यादयः ज्ञातुं शक्यन्ते।

पेशीयप्रणाली [(Muscular System)] सम्पादयतु

मानवशरीरस्य संरचना अस्थिभिः निर्मितं भवति, यस्मिन् अस्थिः लीवर इव कार्यं कुर्वन्ति, परन्तु मांसपेशिकाः तेभ्यः गतिशक्तिं ददति। शरीरस्य समग्रसंरचना स्वैच्छिक [(स्वेच्छा)] अथवा कङ्काल [(Skeletal)] मांसपेशिभिः आवृतं भवति तथा च एते सन्धिः [(सन्धि)] एकेन अस्थिना अन्येन अस्थिना सम्बद्धाः भवन्ति। स्नायुषु संकुचने अस्थिः नमति, विस्तारे ऋजुः भवति । एते स्नायुः अस्मान् स्थातुं, चलितुं, धावितुं, वृक्षान् उत्थापयितुं इत्यादिषु सहायकाः भवन्ति। अस्माकं शरीरे प्रायः ६०० कङ्कालस्नायुः सन्ति, येषां सामूहिकरूपेण मांसपेशीतन्त्रम् इति उच्यते । युवकेषु तेषां कुलशरीरभारस्य प्रायः ४० तः ५० प्रतिशतं भागं, युवकानां कुलशरीरभारस्य प्रायः ३० तः ४० प्रतिशतं च कङ्कालस्नायुः भवति अस्थिस्नायुः अस्थि, उपास्थि, स्नायुबन्धः, त्वचा वा अन्येषु मांसपेशीषु [(Tendons)] तथा aponeuroses [(Aponeuroses)] इत्यनेन सह संलग्नाः भवन्ति । एतेषां स्नायुषु प्रत्येकं तन्तुं सार्कोलेमा इति झिल्लीना आवृतं भवति । एते तन्तुः समूहेषु संगठिताः भूत्वा लघुसमानान्तरगुच्छाः भवन्ति, येषां नाम फस्सिकुली इति ।

एते पट्टिकाः अन्तःमायसियम् इति संयोजक ऊतकस्य कृशस्तरेन आच्छादिताः भवन्ति । गुच्छाः अथवा फस्सिकुली [( Fasciculae )] अन्येन मोटेन झिल्लीना पेरिमिसियम [(Perimysium)] द्वारा एकत्र बद्धाः भवन्ति । एते शरीरे कंकालस्नायुसमूहान् निर्मान्ति ये एपिमाइसियम [(एन्डोमाइसियम तथा पेरिमाइसियम इत्येतयोः संरचनायाः सदृशाः)] इति संयोजक ऊतकेन आच्छादिताः भवन्ति सर्वेषां मांसपेशिनां परितः रक्तवाहिनीभ्यः यथायोग्यं रक्तं प्राप्यते । धमनीकोशिकाः पेरिमिसियमस्य कोशिका [(Capillaries)] विस्तारयन्ति, ये अन्तःमिसियमस्य रेशायाः उपरि विस्तारयन्ति । रक्तवाहिकाः, तंत्रिकाः च हिलुमस्य समीपे स्नायुं प्रविशन्ति । अधिकांशः कङ्कालस्नायुः मांसलः [(मांसयुक्तः)] च मध्ये विस्तृतः भवति, यः स्नायुस्य उदरः [(उदरः)] इति उच्यते, उभयान्तेषु कृशः भवति, ये [(Tendons)] इति उच्यन्ते, यत्... अन्यैः ऊतकैः सह सम्बद्धाः भवन्ति ।

कण्डराः [(कण्डराः)] सम्पादयतु

मांसपेशीनां [(अन्ताः)] अन्ताः कण्डराः [(कण्डराः)] इति उच्यन्ते, ये मांसपेशिनां अस्थिभिः अथवा उपास्थिभिः सह संयोजयन्ति । एते सघनकोलेजनतन्तुषु उपास्थिषु वा संलग्नाः भवन्ति । एते सघनकोलेजनतन्तुभिः [(Packed collagen fibers)] इत्यनेन निर्मिताः संयोजक ऊतकस्य कठोररज्जुवत् संरचनाः सन्ति ये मांसपेशीं परितः गभीरस्य फस्सिया [(Deep fascia)] अथवा एपिमाइसियमस्य विस्तारः भवन्ति कल्केन कण्डरा शरीरस्य स्थूलतमः कण्डरा अस्ति, यः सामान्यतया अकिलेस् कण्डरा इति ज्ञायते । एतत् वत्सस्नायुं [(Gastrocnemius)] पार्ष्णिस्थले [(Calcaneus)] इत्यनेन सह संयोजयति । कण्डरासु लचीलता नास्ति, यस्मात् तेषु संकोचनं न भवति । अस्ति । साक्षात् परोक्षतया वा नानास्नायुमज्जनेषु, पेरिओस्टियमेषु च संलग्नं भवति । यथा हस्ततलस्य त्वचायाः अधः स्थितं रेशेदारं म्यानं [(Fibrous sheath)] यत् हथेली एपोन्यूरोसिस [(Palmaraponeumosis)] इति कथ्यते तथैव उदरभित्तितन्तुः मिलित्वा नाभिस्य उपरि खांचेसदृशं संरचनां निर्मान्ति, यत् Linea Alba [(Linea alba)] इति कथ्यते, यत् दृग्गतरूपेण द्रष्टुं शक्यते

Fascia [(Fascia)] सम्पादयतु

रेशेदारसंयोजक ऊतकेन [(Fibrous connective tissue)] इत्यनेन निर्मितं आवरणं यत् कङ्कालस्नायुषु आच्छादयति, एकत्र बध्नाति च, यत् fascia [(fascia) इति अपि कथ्यते ] वदन्ति . इदं सतही [(उपरि)] गभीर [(गहन)] प्रकारस्य च अस्ति । सतही फास्सिया त्वक्-त्वक्-भागे गभीरं भवति, विशेषतया शिरोभागे, तालुकयोः, तलवयोः च दृश्यते । शरीरस्य विभिन्नेषु क्षेत्रेषु भिन्न-भिन्न-स्थूलता भवति । सामान्यतया सतही फास्सिया शिथिलसंयोजी ऊतकैः [(Losse connective tissues)] निर्मितं भवति यस्मिन् रक्तवाहिनी, तंत्रिका, लसिकावाहिका [(Lymphatic vessels)], तथा च बहवः वसाकोशिकाः दृश्यन्ते एतत् रक्षात्मकं स्तरं प्रदाति, गभीरतरसंरचनानां उपरि त्वचां स्वतन्त्रतया गन्तुं च शक्नोति । गभीरा पट्टिका सतही पट्टिकायाः ​​अधः भवति, यत् सघनसंयोजक ऊतकस्य अनेकस्तरैः निर्मितं भवति तथा च सः मांसपेशिनां वेष्टनं करोति, बध्नाति च अस्मिन् रक्तवाहिकाः, तंत्रिकाः, लसिकावाहिकाः, किञ्चित् मेदः च भवति ।

मांसपेशीनां नामकरणम् सम्पादयतु

सामान्यतया मांसपेशीनां नाम तेषां आकारानुसारं, तन्तुनां दिशानुसारं, मांसपेशीयाः स्थितिः, तेषां कार्याणि च, यथा डेल्टोइड् मांसपेशी [(Deltoid muscle)] तस्य त्रिकोणस्य अनुसारं नामकरणं भवति or delta shape , गुदा उदरस्य मांसपेशी [(Rectus abdominis muscle)] इत्यस्य नामकरणं तस्य तन्तुनां दिशानुसारं भवति, ग्लूटियस मैक्सिमस [(Gluteus maximus)] यत् दीर्घं भवति तथा ग्लूटस न्यूनतमं [(Gluteus minimus)] इति । यः लघुः अस्ति।आकारस्य अनुसारं सुप्रास्पिनेटस् [(Supraspinatus)] तथा इन्फ्रास्पिनेटस् [(Supraspinatus)] इत्येतयोः नामकरणं स्कैपुलायाः उपरि अधः च स्थित्यानुसारं भवति। केचन स्नायुः तेषां आसक्तिस्थानानुसारं नामकरणं भवति, यथा उरोस्थि-ह्योइड्-अस्थिषु संलग्नः उरो-हायोइड्-स्नायुः । क्रियानुसारं कार्यानुसारं वा स्नायुः फ्लेक्सर्, एक्सटेंसर इति उच्यते ।

मांसपेशीनां उत्पत्तिः निवेशनं च [(स्नायुनां उत्पत्तिः निवेशनं च)] सम्पादयतु

शरीररचनाशास्त्रे Origin [(Origin)] तथा Insertion [(Inawerion)] इति शब्दाः मांसपेशीनां कृते प्रयुज्यन्ते । उत्पत्तिः स स्नायुः अन्तः यः संकोचनकाले नियतं तिष्ठति इति अर्थः । अस्थिप्रसक्तं स्थानं यद् स्थानं तद् अस्थिस्थानात् स्नायुप्रभव इत्यर्थः । निवेशः स्नायुस्य चलान्तः इत्यर्थः, अस्थिमुद्रे तस्मिन् स्नायुप्रवेशः भवति इति यावत् । सामान्यतया मांसपेशीयाः उत्पत्तिः निकटतरं भवति [(Axial skeleton)] [(Proximal)] तथा सम्मिलनं दूरस्थं भवति [(Distal)] आसक्तिः [(Attachment)] मांसपेशीनां क्रियानुसारं तेषां उत्पत्तिस्थानं निवेशनं च परिवर्तनं भवति । द्विपक्षीयस्नायुः स्कैपुला-अस्थितः उत्पद्यते, त्रिज्या-अस्थिस्य त्रिज्या-नली-तायां च प्रविशति । एवं प्रकारेण स्कैपुला अधिकं स्थिरं स्थलं जातम्, द्विचक्रिकास्नायुना निर्मितं त्रिज्या अस्थि च अधिकं चलस्थलं जातम्, परन्तु यदि कश्चन व्यक्तिः हस्तेन क्षैतिजकन्दुकं धारयन् लम्बते ततः नत्वा शरीरं बाहुसमीपं आनेतुं प्रयतते तर्हि the elbows and rising up अस्मिन् गतिसाहाय्यार्थं द्विचक्रिका मांसपेशी संकुचति ततः उत्पत्तिप्रवेशयोः विपरीतरूपेण कार्यं करिष्यति । एतादृशे सति त्रिज्या अधिकं स्थिरं स्थलं भवति, स्कैपुला अधिकं चलस्थलं भवति ।

मांसपेशीनां संरचना सम्पादयतु

कंकालस्य मांसपेशीतन्तुः [(Fibres )] लघुगुच्छानां समूहे भवन्ति येषां बन्धः [(Fascicles)] इति उच्यते एतेषु तन्तुः परस्परं समानान्तराः भवन्ति । यद्यपि एते खण्डाः भिन्न-भिन्न-स्नायुषु भिन्नरूपेण संगठिताः भवन्ति तथापि ते स्नायुस्य गति-परिधिं, बलं च निर्धारयन्ति । यदि स्नायुस्य [(Belly)] इत्यस्य मध्यभागः दीर्घः भवति तर्हि गतिपरिधिः अपि अधिका भविष्यति । यदि स्नायुषु तन्तुसङ्ख्या अधिका भवति तर्हि स्नायुजनितशक्तिः अपि अधिका भविष्यति । - फस्सिकुलसस्य व्यवस्था [(व्यवस्था)] तथा तेषां कण्डरानां आसक्तिः - पट्टा [(Strap)] मांसपेशी, Rational or Fusiform [(Fusiform)] मांसपेशी, Feather like [(Pennate)] मांसपेशी, तथा Circular @[ (वृत्ताकार)] मांसपेशीरूपेण भवन्ति।पट्टिकास्नायुः [(Strap muscle)] – अस्य पट्टिकाः लॉग-अक्षस्य समानान्तरे एव तिष्ठन्ति, गतिपरिधिः पर्याप्तः अस्ति किन्तु अत्यन्तं शक्तिशाली नास्ति। यथा कण्ठस्य स्टर्नोहायोइड् स्नायुः, उदरभित्तिः रेक्टस् उदरस्नायुः । Fusiform muscle [(Fusiform muscle )] - इदं धुरीरूपं भवति, तेषां मध्यभागः [(Belly)] स्थूलः भवति, यथा बाहुस्य द्विपक्षीयस्नायुः । Pennate muscle [(Pennate muscle )] - अस्य लघुकण्डिकाः मांसपेशीयाः सम्पूर्णदीर्घतायां कण्डरा सह [(oblique )] कोणे अथवा कण्डरासङ्गमे भवन्ति ते पंख इव दृश्यन्ते। अधिकांशः पट्टिकाः प्रत्यक्षतया कण्डरासु संलग्नाः भवन्ति । सामान्यतया अन्यप्रकारस्य मांसपेशीनां अपेक्षया अधिकं शक्तिशालिनः । इदं त्रिविधं भवति- 1. Uni-Pennate muscle [(Unipennate muscle)] 2. Bi-Pennate muscle [(Bipennate muscle)] 3. Multi-Pennate muscle [(Multipennate muscle)] Unipennate muscle इत्यस्मिन् कण्डरा अस्ति कण्डरायाः एकस्मिन् पार्श्वे तिर्यक् पट्टिकाः यथा गुदा-फेमोरिस्-स्नायुषु अङ्गुष्ठस्य फ्लेक्सर्-पोलिसिस्-लोङ्गस्-स्नायुषु । बहुपिन्नस्नायुषु स्कन्धस्य डेल्टोइड् मांसपेशी इत्यादिभिः कतिपयैः कण्डराभिः सह अनेकाः तिर्यक् पुटिकाः व्यवस्थापिताः भवन्ति । 4. वृत्तमांसपेशी [(Circular muscle )] - अस्मिन् मुखस्य orbicularis oris [(Orbicularis oris)] मांसपेशी तथा orbicularis oculai इत्यादीनां उद्घाटनस्य [(Opening)] अथवा संरचनायाः परितः पट्टिकाः व्यवस्थिताः भवन्ति @ नेत्रस्य।[(Orbicularis oculi)] मांसपेशी।

मांसपेशियों के प्रकार सम्पादयतु

मांसपेशियों के तीन प्रकार के होते हैं- [(i)] स्वैच्छिक मांसपेशी [(स्वैच्छिक मांसपेशी)] [(ii)] अनैच्छिक मांसपेशी [( अनैच्छिक मांसपेशी )] [(iii)] हृदय मांसपेशी [(हृदयस्नायुः )]

[(i)] स्वैच्छिकस्नायुः [(स्वैच्छिकस्नायुः )] सम्पादयतु

पट्टिकायुक्तः मांसपेशी [(Striated muscle )] इति अपि कथ्यते । एते स्नायुः स्वेच्छानुसारं संकुचिताः प्रसारिताः च भवितुम् अर्हन्ति, येन शरीरस्य विभिन्नेषु भागेषु गतिः भवति, अतः ते स्वेच्छास्नायुः इति उच्यन्ते एते स्नायुः अस्थिसक्तत्वात् कङ्कालस्नायुः अपि उच्यन्ते । स्वैच्छिकस्नायुः अनेकतन्तुभिः निर्मिताः भवन्ति ये संयोजक ऊतकैः परस्परं सम्बद्धाः भवन्ति । प्रत्येकं मांसपेशी [(Myofibrils)] तन्तुभिः निर्मितं भवति । इदं कोशिकाद्रव्येण उत्पादिते कठोरकोशिकाझिल्ली [(Cell membrane)] इत्यस्मिन् निरुद्धं तिष्ठति, यत् सार्कोलेम्मा [(Sarcolemma)] इति कथ्यते प्रत्येकं मांसपेशीतन्तुं अनेकाः अण्डाकारनाभिकाः सन्ति, ये सार्कोलेम्मायाः अधः एव स्थिताः सन्ति । स्नायुतन्तुषु माइटोकॉन्ड्रिया, गोल्गी-अङ्गाः अपि भवन्ति । कोशिकाद्रव्ये सार्कोस्टाइल्स् [(Sarcostyles)] इति नामकं अनेकाः अनुदैर्घ्यमायोफिब्रिल्स् [(Myofibrils)] तथा च सरकोप्लाज्म [(Sarcoplasm)] इति स्पष्टद्रवः वर्तन्ते प्रत्येकं तन्तुः परस्परं समानान्तरः भवति तथा च सूक्ष्मदर्शकेन दृष्टे तेषां स्पष्टाः क्रमेण [(Alternately )] अनुप्रस्थकृष्णशुक्लपट्टिकाः भवन्ति ।

यस्मात् कारणात् पट्टिकायुक्तं दृश्यते। प्रत्येकस्य श्वेतपट्टिकायाः ​​सीमारेखायां बिन्दुपङ्क्तयः क्षैतिजाः विपरीतबिन्दवः कृशकृशरेखायाः माध्यमेन सम्बद्धाः दृश्यन्ते एषा रेखा कृष्णपट्टिकां लङ्घ्य स्थिता अस्ति । प्रत्येकं श्वेतपटलं अन्यरेखायाः द्वारा द्वयोः भागयोः विभक्तं भवति, यत् क्राउसस्य झिल्ली अथवा डोबिस् रेखा [(क्राउसस्य झिल्ली अथवा डोबिस् रेखा)] इति उच्यते Dobies line [(Dobies line)] प्रत्येकं sarcostyle इत्येतत् sarcomere [(Sarcomere)] इति लघुविभागेषु विभजति । प्रत्येकं सार्कोमेरे एवं कृष्णफलकं [(Asrcous element )] उभयतः अर्धशुक्लफलकं च भवति । प्रत्येकं सर्कसतत्त्वं मध्यभागे एव अन्येन रेखाया विभक्तं भवति ।

दीर्घदिशि नलिकां सन्ति, येषां मुक्तं मुखं श्वेतफलके एव तिष्ठति, निमीलितं पृष्ठभागं च कृष्णफलकस्य मध्यरेखायां डोबीरेखायां तिष्ठति यदा स्नायुः संकुचति तदा सार्कोप्लाज्मः एतान् नालिकान् पूरयति तथा च एतेन क्रियायाः कारणेन कृष्णप्लेटः सरकोप्लाज्मेन सह पूरणात् प्रफुल्लितः भवति, श्वेतपट्टिका च संकुचति एषः प्रकारः स्नायुः मध्ये स्नायुः [(स्थूलः)] भवति, उभयान्तेषु च अतीव कृशः भवति । एते अन्ताः तन्तुयुक्ताः ऊतकाः कण्डराः इति उच्यन्ते । एतेषां कण्डराभिः स्नायुः अस्थिसङ्गतः भवति । कङ्कालस्नायुः [(Skeletal muscles)] द्विविधः भवति - ये परस्परं विपरीतरूपेण कार्यं कुर्वन्ति । अङ्गं मोचयन्ति ये मांसपेशिकाः ते संकुचनात्मकाः [(Flexor)] इति उच्यन्ते, अङ्गानाम् प्रसारणं वा सीधां वा कुर्वन्ति ये मांसपेशीः ते एक्सटेंसर [(Extensor)] इति उच्यन्ते

[(ii)] अनैच्छिकस्नायुः [( अनैच्छिकस्नायुः )] सम्पादयतु

अस्तरयुक्तः [(अनस्तरितः)] तथा स्निग्धः [(Smooth)] मांसपेशी इति अपि कथ्यते । अस्य वर्गस्य स्नायुः स्वैच्छिकः न भवति । एतेषु अनैच्छिकतंत्रिकातन्त्रस्य नियन्त्रणव्यवस्था अस्ति [(Involuntary nervous system)] । सूक्ष्मदर्शकेन एतादृशस्य मांसपेशीयाः परीक्षणे तस्मिन् धुरीरूपाः [( Spindle shaped )] दीर्घाः तन्तुः दृश्यन्ते । तेषां मध्ये एकः एव अण्डाकारः नाभिकः अस्ति । अस्मिन् प्रकारे स्नायुतन्तुषु पट्टिकाः न दृश्यन्ते, येन ते अस्तरयुक्ताः स्नायुः इति उच्यन्ते । एतादृशाः स्नायुः कस्मिंश्चित् अस्थि-सङ्गतिं न कुर्वन्ति अपितु केषुचित् आन्तरेषु सक्ताः भवन्ति, येन ते आन्तरिकस्नायुः अपि उच्यन्ते । अस्य वर्गस्य मांसपेशीः खोखला आन्तरिकनलिकानां भित्तिषु, ग्रन्थिनां नलिकासु, श्वसनमार्गेषु, आहारनलिकेषु, मूत्रपिण्डे, मूत्रनलिकेषु, गर्भाशये, फैलोपियनलिकासु, प्लीहा, त्वचा, नेत्रगोलकादिषु दृश्यन्ते । एतादृशानां मांसपेशीनां साहाय्येन आहारनालिकायां पेरिस्टल्टिकगतिद्वारा अन्नस्य गतिः, गर्भाशयं प्रति अण्डानां गर्भाशयं प्रति गतिः इत्यादयः स्वयमेव भवति

Sphincter muscle [(Sphincter muscle)] सम्पादयतु

एषः एकः प्रकारः अनैच्छिकस्नायुः, यः वृत्तस्नायुतन्तुभिः निर्मितः भवति । छिद्रमुखे वा नलिके बाह्याभ्यन्तरे वा । यदा संकुचति तदा छिद्रस्य अथवा नलिकेः उद्घाटनं दृढतया बन्दं भवति, यथा - गुदा स्फिंक्टर् [(गुदा स्फिंक्टर्)] यत् गुदां बन्दं करोति; उदर एवं अन्ननलिका के संयोजक भाग पर उपस्थित हृदय स्फिंक्टर [( Cardiac sphincter)] आदि।

[(iii)] हृदयस्नायुः [(Cardiac muscle)] सम्पादयतु

अस्य वर्गस्य मांसपेशी केवलं हृदयस्य भित्तिषु एव दृश्यन्ते। तेषां स्वेच्छास्नायुवत् पट्टिकाः सन्ति, परन्तु तेषां कर्म अनैच्छिकं भवति अर्थात् इच्छायाः नियन्त्रणं नास्ति । ते मृत्युपर्यन्तं विश्रामं विना संपीडिताः शिथिलाः च भवन्ति। हृदयस्नायुवर्णः रक्तः भवति । अस्य तन्तुः ह्रस्वः बेलनाकारः, दीर्घदिशि आयताकारः, अनुप्रस्थदिशि बहुभुजः च भवति । प्रत्येकस्मिन् केशे एकः एव नाभिकः भवति, यः प्रायः मध्ये एव भवति । हृदयस्नायुषु दीर्घकालीन-अनुप्रस्थ-दिशि पट्टिकाः सन्ति, परन्तु एताः पट्टिकाः अपूर्णाः अस्पष्टाः च भवन्ति । मांसपेशी आवरणं [(Sarcolemma)] अपि अस्पष्टं अपूर्णं च तिष्ठति। तन्तुभ्यः शाखाः बहिः आगच्छन्ति, ये अन्यतन्तुभ्यः बहिः आगच्छन्तीभिः शाखाभिः सह सम्मिलिताः भवन्ति तथा च आद्यद्रव्यस्य निरन्तरता [(Protoplasmic continuity)] एव तिष्ठति

मांसपेशीनां कार्याणि गतिश्च सम्पादयतु

कंकालस्नायुः संकोचन [(Flexor)] तथा विस्तारकः [(Extensor)] इति द्वयोः वर्गयोः विभक्ताः सन्ति, ये परस्परं विपरीतरूपेण कार्यं कुर्वन्ति । अङ्गं मोचयन्तः स्नायुः संकुचकाः भवन्ति, अङ्गानाम् विस्तारं ऋजुं च कुर्वन्ति स्नायुः विस्तारकाः भवन्ति । सन्धिस्थले गतिं जनयितुं एकस्य समूहस्य स्नायुः संकुचन्ति, अपरस्य समूहस्य स्नायुः शिथिलाः भवन्ति । स्नायुक्रियाभ्यः शरीरस्य विभिन्नेषु भागेषु गतिः भवति, यस्मात् कारणात् मनुष्यः भिन्नप्रकारं कार्यं कर्तुं समर्थः भवति । सामान्यतया संकुचन [(विक्षेप)], विस्तार [(विस्तार)], अपवर्तन [(अपहरण)], आकर्षण [(Adduction)], परिभ्रमण [(Rotation )] तथा परिधि [(Circumduction)] । तत्र गतिः ।

ते पूर्वं वर्णिताः। शरीरस्य विभिन्नेषु भागेषु गतिं आनेतुं कङ्कालस्नायुः एकान्ते कार्यं कर्तुं न अपितु समूहेषु [(Groups )] कार्यं कुर्वन्ति । प्रत्येकं मांसपेशीनां समूहः अथवा वर्गः अन्यसमूहस्य विपरीतरूपेण कार्यं करोति तस्य प्रतिद्वन्द्वी [(Antagonist)] इति उच्यते । एण्टागोनिस्टिक स्नायुः [(Agonists)] शरीरस्य कस्मिन्चित् भागे गतिं आनेतुं कार्यं कुर्वन्ति संकुचनात्मकाः मांसपेशिकाः सन्ति, यदा तु एण्टागोनिस्टिकस्नायुः [(Agonists)] तेषां विपरीतरूपेण कार्यं कुर्वन्ति अपहरणस्नायुः अपहरणस्नायुषु प्रतिद्वन्द्वी भवन्ति । केचन मांसपेशयः शरीरस्य अन्येषु भागेषु गतिविधिषु बाहुस्य भागान् स्थिरं स्थापयितुं कार्यं कुर्वन्ति, येषां नाम स्थिरीकरणस्नायुः [(Fixators)] इति यदा द्वौ वा अधिकौ स्नायुः मिलित्वा गतिं उत्पादयति तदा तादृशाः स्नायुः समन्वयात्मकस्नायुः इति उच्यन्ते । शरीरस्य कस्मिन् अपि भागे गतिः कस्यापि एकस्य स्नायुस्य कारणेन न भवति ।

सरलगतिः अपि प्रायः अनेकस्नायुक्रियायाः कृते क्रियन्ते यथा लेखनीम् उत्थापयितुं अङ्गुली-अङ्गुष्ठ-कटिबन्ध-कोणयोः, सम्भवतः स्कन्धस्य, धडस्य च गतिः आवश्यकी भवति यतः शरीरं लेखनीं प्राप्तुं अग्रे नमति। अस्मिन् क्रियायां भागं गृह्णन्तं प्रत्येकं मांसपेशीं पर्याप्तरूपेण संकोचयितुं आवश्यकं भवति, प्रत्येकं मांसपेशीं पर्याप्तरूपेण संकुचितं कर्तुं आवश्यकं भवति, तथा च प्रत्येकं गतिं पूर्णं कर्तुं न केवलं सम्बन्धितस्नायुं संकुचितं कर्तुं अपितु विपक्षस्य मांसपेशीं शिथिलं कर्तुं अपि आवश्यकम्।इदमपि आवश्यकम् भव। अनेकस्नायुसंयुक्ता एषा क्रिया स्नायुसमन्वय इति कथ्यते ।

संवेदी तंत्रिका मांसपेशी संवेदी [(Muscle sense)] जनयन्ति। एषा संवेदना अतीव तीव्रा नास्ति, केवलं मांसपेशीसंकोचनस्य, आरामस्य च जागरूकता एव । एषा जागरूकता स्वैच्छिकी भवति अर्थात् मांसपेशी इच्छानुसारं शिथिलं वा संकुचितुं वा शक्यते । सामान्यस्थितौ मांसपेशी एव किञ्चित् तनावपूर्णा भवति, यत् tone [(Tone)] इति उच्यते । स्वरस्य कारणात् स्नायुः श्रान्ताः न भूत्वा समानस्थाने एव तिष्ठन्ति । अयं व्यायामः एकस्याः पद्धत्या आधारितः अस्ति यत्र भिन्नाः मांसपेशीसमूहाः संकुचन्ति आरामं च कुर्वन्ति, येन प्रत्येकं समूहं विश्रामस्य सक्रियीकरणस्य च अवधिः प्राप्यते ।

Contraction of Muscle [(Contraction of Muscle)] सम्पादयतु

यथा पूर्वं उक्तं, प्रत्येकं कंकालस्नायुषु मांसपेशीतन्तुसंयोजक ऊतकानाम् अतिरिक्तं रक्तवाहिकाः तंत्रिकाः च भवन्ति । तंत्रिकाः मांसपेशीनां केन्द्रीयतंत्रिकातन्त्रस्य च मध्ये सम्पर्कं स्थापयन्ति [(Central nervous system)] । मांसपेशीषु आवेगाः [( Motor)] तथा संवेदी [(Sensory )] मांसपेशीयाः विशेषावस्थायां मस्तिष्कं प्रति द्वयोः प्रकारयोः तंत्रिकातन्तुयोः माध्यमेन प्रसारिताः भवन्ति तथा च मोटरतंत्रिकाभिः मस्तिष्कात् मांसपेशीषु आवेगाः भवन्ति reach in, यस्मात् कारणात् सा स्नायुः संपीडितः भवति। मांसपेशीतन्तुनां संकोचनार्थं ऊर्जायाः आवश्यकता भवति तथा च एषा ऊर्जा आहारस्य कार्बोहाइड्रेट्-आक्सीकरणात् प्राप्यते । पाचनकाले कार्बोहाइड्रेट् ग्लूकोजरूपेण परिणमति । शरीरस्य सद्यः आवश्यकता न भवति ग्लूकोजः ग्लाइकोजनरूपेण परिणमति, यकृत्-स्नायुषु च संगृह्यते । मांसपेशीषु संगृहीतं ग्लाइकोजनं स्नायुक्रियायाः कृते तापस्य, ऊर्जायाः च स्रोतः भवति । ग्लाइकोजनस्य आक्सीकरणे कार्बनडाय-आक्साइड् [(CO)] जलं [(H, O)] च निर्मीयते तथा च एडेनोसाइन् ट्राइफॉस्फेट् [(ATP)] इति ऊर्जा-समृद्धं यौगिकं निर्मीयते मांसपेशीसंकोचनार्थं आवश्यकी ऊर्जा एटीपी इत्यस्मात् प्राप्ता भवति, एतत् यौगिकं एडेनोसाइन् डाइफॉस्फेट् [(ADP)] इति परिणमति । पाइरुविक अम्ल [(Pyruvic acid)] ग्लाइकोजनस्य आक्सीकरणस्य समये निर्मीयते । यदि पर्याप्तं प्राणवायुः उपलब्धः भवति तर्हि पाइरुविक् अम्लं कार्बनडाय-आक्साइड्, जलं च विभज्यते, अस्मिन् प्रक्रियायां मुक्तशक्तिः अधिकं एडेनोसाइन् ट्राइफॉस्फेट् निर्मातुं उपयुज्यते यदि पर्याप्तमात्रायां प्राणवायुः न प्राप्यते तर्हि पाइरुविक् अम्लं क्षीरम्लरूपेण परिणमति, यत् सञ्चितं भवति, मांसपेशीनां श्रान्ततां च जनयति ।

Reflex action [(Reflex action)] सम्पादयतु

Cortex [(Cortex)] शरीरस्य प्रत्येकं क्रियां नियन्त्रयति । प्रकोष्ठस्य कोशिकासु आवेगाः उत्पद्यन्ते, कोशिकाभ्यः बहिः आगच्छन्तीभिः तन्तुभिः मांसपेशिषु आगच्छन्ति । मांसपेशीनां उत्तेजकाः मस्तिष्कस्य प्रकोष्ठं प्रति निरन्तरं प्रसारिताः भवन्ति । मस्तिष्कात् स्नायुषु आगच्छन्तः तंत्रिकातन्तुः निर्गमतन्तुः इति उच्यते । केचन तन्तुः मांसपेशीनां उत्तेजनं मस्तिष्कं प्रति प्रसारयन्ति, ते आकर्षकतन्तुः इति उच्यन्ते । शरीरस्य त्वक्-सन्धि-स्नायु-आदिषु यत्किमपि उत्तेजनं भवति तत् तंत्रिकातन्तुभिः प्रकोष्ठस्य कोशिकासु प्राप्नोति येषां तंत्रिकानां तन्तुभिः उत्तेजना मस्तिष्कं प्रति गच्छति, इन्द्रियतंत्रिका मांसपेशीं प्रति आवेगं प्रसारयति, ताः मोटर तंत्रिकाः इति उच्यन्ते आवेगः इन्द्रियतंत्रिकाद्वारा प्रकोष्ठं प्राप्नोति ।

तत्र च मोटरकोशिकासु आवेगः उत्पद्यते। इन्द्रियकोशिका अपि मेरुदण्डे निवसन्ति । इन्द्रियकोशिका मेरुदण्डस्य पश्चशृङ्गे स्थिताः भवन्ति, ते पश्च तंत्रिकामूलेन तंत्रिकायुक्ताः भवन्ति । मोटरकोशिका: पूर्वशृङ्गे स्थिताः भवन्ति । एतेषु आवेगाः उत्पद्यन्ते, तन्तुभिः स्नायुषु प्राप्यन्ते च । सामान्यतया मोटर आवेगः प्रकोष्ठात् उत्पद्यते, मांसपेशीषु च प्राप्नोति । फलतः स्नायुः स्वकार्यं कुर्वन्ति । कदाचित् आवेगः मस्तिष्कं न गत्वा मेरुदण्डस्य पश्चशृङ्गं प्राप्नोति ततः पूर्वशृङ्गं प्राप्नोति, यतः मांसपेशयः प्रेरणाम् प्राप्नुवन्ति एतत् कर्म प्रतिबिम्बम् इति उच्यते ।

शरीरस्य मुख्यस्नायुः सम्पादयतु

१]] शिरःस्नायुः [(Muscles of head)] अधिकांशः शिरःस्नायुः मुखप्रदेशे स्थितः भवति । कपालस्य तिजोरी [(Scalp)] कपालस्य गुम्बजं [(Valt of skull)] occipitofrontalis मांसपेशी [(Occipitofrontalis मांसपेशी)] इत्यस्य एपोन्यूरोसिस इत्यनेन आच्छादितं भवति यत् Galea aponeurotica [(Galea aponeurotica) इति कथ्यते ] । अस्याः स्नायुः पूर्वोत्तर-अस्थिद्वयं भवति, ये क्रमशः अग्र-अस्थि-पश्च-अस्थि-उपरि स्थिताः भवन्ति । २]] मुखस्नायुः [(मुखस्य मांसपेशीः)] मुखस्य स्नायुः [(मुखस्य भावस्य मांसपेशीः)] चर्वणस्नायुः च [(चबनस्य मांसपेशीः)] कार्यानुसारं द्वौ समूहौ अस्य विभक्तम् अस्ति— * इशारस्य मांसपेशी - व्यञ्जनानि जनयन्ति स्नायुः शिरः मुखयोः त्वक् [( dermis)] सङ्गताः भवन्ति ।

मुखस्नायुः मूलविवरणेषु कपालस्य अग्रभागे अस्थिषु, निवेशेषु मुखस्य त्वचायां च लभन्ते । केषाञ्चन स्नायुषु त्वक् उपरि उत्पत्तिः, निवेशः च भवति । एते स्नायुः त्वक्-भागान् भिन्न-भिन्नदिशि आकर्षितुं शक्नुवन्ति, यस्य परिणामेण मुखस्य भावस्य परिवर्तनं भवति । नेत्रस्य परितः वृत्तस्नायुः [(Circular muscle)] अस्ति, यस्य कारणात् नेत्राणि उद्घाटयन्ति, निमीलन्ति च । लघुस्नायुः [(लघुस्नायुः)] नेत्रगोलकं परिभ्रमितुं तस्मिन् संलग्नाः भवन्ति, येषां नाम orbicularis oculi [(Orbicularis oculi)] इति उच्यते एतेषां स्नायुनां उत्पत्तिः नेत्रगुहास्थले भवति, नेत्रगोलकस्य संयोजक ऊतकयोः निवेशः च भवति । प्रत्येकं नेत्रे षट् स्नायुः भवन्ति । प्रत्येकं स्नायुः नेत्रगोले पृथक् गतिं जनयति, यस्य साहाय्येन नेत्रं ऊर्ध्वं अधः, दक्षिणवामं च गन्तुं शक्यते । मुखस्य परितः अपि एतादृशी वृत्ताकारस्नायुः अस्ति, या orbicularis oris [(Orbicularis oris)] इति उच्यते । अन्ये लघुस्नायुः भ्रूभङ्गं, ऊर्ध्वपक्ष्मं, मुखकोणं च ऊर्ध्वं अधः च चालयन्ति, नासिकाच्छिद्रं च विस्तारयन्ति ।

  • चर्वणस्नायुः- दंशक्रियायां अधोजङ्घां ऊर्ध्वं अधः च चर्वणक्रियायां दक्षिणवामम् अग्रे-पश्चात् च चालयति । एते मांसपेशीः सन्ति - Masseter muscle [(Masseter muscle )] - जङ्घाकोणात् युग्मकतोरणपर्यन्तं विस्तृतं भवति । अतः चर्वणकाले अधो हनुः उत्थाय ऊर्ध्वजङ्घातः गन्तुं आरभते, येन अन्नं मर्दितं भवति । Temporalis muscle [(Temporalis muscle )] - इदं टेम्पोरल अस्थिस्य सम्पूर्णं पपड़ीयुक्तं भागं आच्छादयति तथा च युग्मजकमानस्य पृष्ठतः अधः गच्छति तथा च निम्नजङ्घायाः अथवा मेन्डिबलस्य कोरोनोइड् प्रक्रियायां निवेशः भवति अधोजङ्घां उन्नतिं कृत्वा मुखं पिधायति ।

Pterygoid muscle [(Pterygoid muscle )] - इदं स्फेनोइड् अस्थिस्य terygoid प्रक्रियातः कण्ठस्थं यावत् विस्तृतं भवति । अयं स्नायुः चर्वणगुदवत् अस्ति, यस्मात् अन्नं सम्यक् चर्व्यते । एतेषां अतिरिक्तं अन्ये लघुस्नायुः कपालात् अधोजङ्घा [(कण्ठस्थः)] यावत् विस्तृताः भवन्ति, येन टिटनस [(टिटनस)] इति रोगे 'लॉकजॉ' इत्यस्य स्थितिः निर्मीयते ३]] कण्ठस्य स्नायुः [(Muscles of the neck)] - कण्ठस्य अग्रे, पार्श्वतः, पृष्ठतः च अनेकाः स्नायुः संलग्नाः सन्ति, येषां साहाय्येन शिरः इतः तत्र च अग्रे पश्चात् च परिभ्रमति . एताः मांसपेशीः सन्ति - Sternocleidomastoid muscle [(Sternocleidomastoid muscle)] - एषा मांसपेशी कण्ठस्य पुरतः स्थिता भवति तथा च उरोस्थिस्य मनुब्रियमतः हंसस्य मध्यभागात् च विस्तृता भवति तथा च कालस्थलस्य अस्थिस्य मास्टोइडवृद्धिपर्यन्तं विस्तृता भवति एकपार्श्वस्नायुः यदा संकुचति तदा तत् स्कन्धं प्रति शिरः आकर्षयति, उभयतः स्नायुः संकुचति तदा कण्ठं तिर्यक् करोति । Platysma myoides [(Platysma myoides)] - कण्ठस्य पार्श्वपृष्ठे त्वचायाः अधः स्थितम् अस्ति ।

संकुचिते कण्ठस्य त्वचा प्रसारिता भवति, मुखस्य कोणाः अधः गच्छन्ति । Trapezius muscle [(Trapezius muscle )] - एषा मांसपेशी कण्ठवक्षःस्थलयोः पृष्ठतः स्थिता अस्ति तथा च अस्य आकारः प्रायः त्रिकोणीयः भवति, यस्य आधारः कण्ठवक्षःस्थलयोः पृष्ठतः पश्चकपालस्य अस्थिस्य उदग्रभागे [(अधः)] संलग्नः भवति अस्य नुकीलः भागः स्कैपुला-अस्थिस्य मेरुदण्ड-अक्रोमियन-प्रक्रियायां, स्कन्धस्य उपरि पृष्ठतः च हंसले संलग्नः भवति । तस्य ऊर्ध्वभागस्य संकोचनं स्कैपुला ऊर्ध्वं कर्षति, अधोभागस्य संकोचनं तु अधः कर्षति । यदा सम्पूर्णः स्नायुः संकुचति तदा स्कन्धान् [(scapulae)] पृष्ठतः कर्षति अर्थात् मेरुदण्डं प्रति ।

एतेषां अतिरिक्तं कण्ठे hyoid अस्थि [(Hyoid bone)] इत्यस्य उपरि अधः च केचन मांसपेशयः स्थिताः सन्ति, ये चर्वण-निगलने च hyoid-अस्थिम् उपरि अधः च चालयन्ति एतानि मांसपेशिनि सुप्रह्या / इद मांसपेशी - दिग्गास्ट्रिक [(Digastric )], Stylohyoid [(Stylohyoid )], Mylohyoid [(Mylohyoid )] तथा Geniohyoid [(Geniohyoid )] सन्ति इन्फ्राहायोइड मांसपेशियों - sternohyoid [(Sternohyoid)], sternothyroid [(Sternothyroid)], thyrohyoid [(Thyrohyoid)], ओमोह्योइड [(Omohyoid)] | ४)] धडस्नायुः [(Muscles of the Trunk)]- कूर्चा मुख्यस्नायुः कार्यानुसारं निम्नलिखितसमूहेषु विभक्ताः सन्ति—

1. स्कन्धं परिभ्रमन्ति मांसपेशयः

2. श्वसनस्य मांसपेशीः

3. उदरस्य भित्तिस्य

4. नितम्बं चालयन्ति मांसपेशयः

5. श्रोणिस्य मांसपेशिनः

1. स्कन्धं चालयन्ति मांसपेशयः]- एताः मांसपेशयः उपरितनबाहुं कूपेन सह संयोजयन्ति, ये निम्नलिखितम् अस्ति - Pectoralis major [(Pectoralis major )] - इयं सतही मांसपेशी अस्ति वक्षःस्थलस्य पूर्वभित्तिषु स्थितं, यत् उरोस्थि, हंसली, वास्तविकपृष्ठपार्श्वयोः उपास्थिभ्यः उत्पद्यते तथा च प्रवेशः ह्युमरस-अस्थिस्य द्विशिखर-खाले भवति एषा स्नायुः स्कन्धं शरीरस्य मध्यरेखां प्रति आनयति, बाहुं [(बाहुं)] वक्षःस्थलस्य अग्रभागं प्रति आकर्षयति तथा च स्कन्धस्य आन्तरिकं परिभ्रमणं अपि करोति । Pectoralis minor [(Pectoralis minor)] - इदं वक्षस्थलस्य मेजरस्य मांसपेशीयाः अधः द्वितीयतः पञ्चमपर्यन्तं पृष्ठपार्श्वतः आरभ्य स्कैपुला इत्यस्य कोराकोइड् प्रक्रियां प्राप्नोति स्कैपुला अधः ओ प्रति च आकर्षयति । Latissimus dorsi [(Latissimus dorsi)] - वक्षःस्थलस्य उदरस्य च पृष्ठभागं आच्छादयति, काष्ठकशेरुकात्, इलियाकशिखातः च ह्युमरसपर्यन्तं विस्तृतः भवति । बाहुं पृष्ठतः अधः च आकर्षयति, स्कन्धं च आन्तरिकरूपेण परिभ्रमति । Serratus anterior [(Serratus anterior )] - उभयतः उपरि अष्टपसलीभ्यः आरभ्य, अस्य निवेशः स्कैपुला इत्यस्य अधोकोणे, कशेरुकप्रान्तेषु च भवति वक्षःस्थलस्य पार्श्वभित्तिषु उपरि किन्तु पृष्ठभागे स्कैपुला अधः भवति । अग्रे बहिः च स्कैपुला आकृष्य परिभ्रमति । इदं ट्रेपेजियसस्य प्रतिद्वन्द्वी मांसपेशी अस्ति ।

2. श्वसनस्य मांसपेशीः [(श्वसनस्य मांसपेशयः)] डायफ्रामः [(डायफ्रामः)] वक्षःगुहा [(वक्षगुहा)] उदरगुहा [(उदरगुहा)] च मध्ये गुम्बजरूपेण भवति येन तान् पृथक् करोति।इदम् विस्तृतरेखायुक्तः स्नायुः अस्ति । अस्य धारः स्नायुभिः निर्मितः भवति, मध्यभागः तन्तुयुक्तस्य ऊतकस्य पट्टिकायाः ​​अथवा एपोन्यूरोसिसस्य भवति । एतत् वक्षःस्थलगुहाया: तलं, उदरगुहाया: छतम् च निर्माति । एषा मांसपेशी उरोस्थिस्य ज़िफोइड् प्रक्रियायाः पश्चपृष्ठात्, अधो ६ पृष्ठपार्श्वयुग्मानां आन्तरिकपृष्ठात्, प्रथमत्रिषु कटिकशेरुकेषु च उत्पद्यते, निहितं च भवति मध्ये एपोन्यूरोसिस् इति । डायफ्रामे महाधमनी [( Aorta )], अन्ननलिका [( अन्ननलिका)] तथा निम्नशिरा [( Inferior vena cava)] इत्येतयोः कृते त्रीणि बृहत् उद्घाटनानि सन्ति अधमशिराकावास्य उद्घाटनं तस्य मध्यभागे भवति, महाधमनी-अन्ननलिका-छिद्राणि च तस्य काष्ठप्रदेशे भवन्ति यदा मांसपेशीतन्तुः संकुचन्ति तदा डायफ्रामस्य उन्नतः भागः [(गुम्बज)] पतितः भूत्वा अधः निपीडयति, येन वक्षःगुहाया: दीर्घता [(ऊर्ध्वतः अधः यावत् गभीरता)] वर्धते बाह्य-अन्तर-अन्तर-स्नायुः [(External Intercostal muscles)] - ते बहिः पृष्ठपार्श्वयोः मध्ये स्थिताः भवन्ति । तेषां तन्तुः एकस्मात् पृष्ठपार्श्वतः अधः अन्यपृष्ठपर्यन्तं अधः अग्रे च प्रसरन्ति ।

पृष्ठपार्श्वयोः अग्रे ऊर्ध्वं च उत्थापयति अतः श्वसनस्य सहायकं भवति । आन्तरिक-अन्तर-अन्तर-अन्तर-स्नायुः [(Internal intercostals muscles)] - एते आन्तरिक-बाह्य-अन्तर-अन्तर-अन्तर-स्नायुषु अधः पृष्ठपार्श्वयोः मध्ये स्थिताः भवन्ति, ये तेषां विरुद्ध-स्नायुः सन्ति पृष्ठपार्श्वयोः अधः अन्तः च आकर्षयति, एवं निःश्वासस्य सहायकं भवति । 3. उदरभित्तिं निर्माति मांसपेशी [(उदरभित्तिं निर्मायन्ते मांसपेशी)]- उदरभित्तिः पञ्च मांसपेशीयुग्मैः निर्मितं भवति, ये पृष्ठतः अन्तः यावत् निम्नलिखितक्रमेण भवन्ति –

1. Rectus abdominis muscle

2. External तिर्यक् मांसपेशी

3. आन्तरिक तिर्यक् मांसपेशी

4. अनुप्रस्थ उदरस्य मांसपेशी

5. चतुर्धातुक लुम्बोरम

मांसपेशी तथा जघनतः ऊर्ध्वं उरोस्थि-कोस्टल-उपास्थिपर्यन्तं विस्तृता भवति अस्य तन्तुः उपरितः अधः यावत् ऋजुतया प्रसरन्ति स्म । मध्ये उभौ स्नायुौ रेखा अल्बा [(Linea alba)] इत्यनेन सह संलग्नौ स्तः । केषुचित् अन्तरालेषु तन्तुयुक्तेषु ऊतकरेखाभिः अपि लङ्घितः भवति । एताः तन्तुयुक्ताः पट्टिकाः [( tendon )] अस्य मांसपेशीं दृढं कुर्वन्ति । तनावं च निवारयति। बाह्य तिर्यक् मांसपेशी [(External oblique muscle )] - एषा मांसपेशी पार्श्वभित्तिस्य बाह्यस्तरं निर्माति । अस्य तन्तुः अधः अग्रे च प्रसरन्ति एव । अधः पृष्ठपार्श्वयोः आरभ्य अधः अग्रे गत्वा इलिअक् शिखा [(Iliac crest)] तथा इन्गुइनल लिगामेण्ट् [(Inguinal ligament)] इत्यत्र प्रविशति अङ्गुष्ठस्नायुबन्धः उदरस्य, कटिभागस्य च सङ्गमे उदरभित्तिः दृढं धारं निर्माति, यत्र स्नायुः अस्थिसङ्गतिं न कुर्वन्ति, तत्र अन्तरं त्यक्त्वा स्नायुः, रक्तवाहिकाः, पादाः च गच्छन्ति trunk.उपरि गच्छति उदरस्य पुरतः एषा मांसपेशी एपोन्यूरोसिसं निर्माति यत् गुदा-उदरस्य पुरतः गत्वा रेखायां प्रविष्टा भवति ।

आन्तरिक तिर्यक् मांसपेशी [( Internal oblique muscle )] - बाह्य तिर्यक् मांसपेशी के अधः स्थितम् अस्ति । अस्य तन्तुः ऊर्ध्वं अग्रे च प्रसरन्ति एव । इदं इलिअक् शिखातः काष्ठकशेरुकस्य मेरुदण्डविभागात् च उत्पद्यते, उपरि गत्वा अधः पृष्ठपार्श्वयोः तेषां उपास्थिषु च लाइनिया आल्बा इत्यत्र अपोन्यूरोसिसरूपेण च स्वं प्रविशति अस्य स्नायुस्य तन्तुः बाह्यतिर्यक्स्नायुः, तिर्यक् उदरस्य अपोन्यूरोसिसः च संलग्नाः भवन्ति । Transversus abdominis muscle [(Transversus abdominis muscle )] - आन्तरिक तिर्यक् मांसपेशीयाः अधः स्थिता उदरभित्तिः गभीरा मांसपेशी अस्ति । अस्य तन्तुः उदरभित्तिं परितः भवन्ति ।

अस्य उत्पत्तिः अधो ६ पृष्ठपार्श्वयोः उपास्थिभ्यः, इलियाकशिखाभ्यः, कटिबन्धेभ्यः च भवति येन सः काटिकशेरुकासु संलग्नः भवति तथा च उदरस्य पुरतः गुदा-उदर-स्नायु-अधः स्थितेन एपोन्यूरोसिस्-इत्यनेन रेखा-अल्बा-स्थले प्रविष्टः भवति Quadratus lumborum muscle [(Quadratus lumborum muscle)]- इदं उदरस्य पृष्ठभित्तिं निर्माय इलियाकशिखातः द्वादशपसलीपर्यन्तं तथा उपरितनकशेरुकं यावत् विस्तृतं भवति श्वसनकाले बाह्यपृष्ठभागं स्थिरं करोति, मेरुदण्डस्य कटिमेरुभागं च संकुचति । Inguinal canal [(Inguinal canal)] उदरभित्तिषु अधः [(Groins)] द्वयोः तारयोः एकः मार्गः निर्मीयते, यः inguinal canal अथवा thoracic duct इति कथ्यते, यस्मिन् शुक्राणुरज्जुः [(Spermatic cord) in the पुरुषः )] तथा गर्भाशयस्य गोलस्नायुबन्धः [(गोलस्नायुबन्धः)] तत्सम्बद्धाः रक्तवाहिकाः तंत्रिकाः च स्त्रीषु स्थिताः सन्ति ।

इन्गुइनल नहरस्य द्वौ गुच्छौ स्तः, चर्मान्तरस्य इन्गुइनल वलयः [(Subcutaneous inguinal ring)] तथा गहनः इन्गुइनल वलयः [(Deep inguinal)] इति चर्मान्तरस्य अङ्गुष्ठवलयः जघनकन्दरस्य उपरि एव त्वचायाः अधः भवति तथा च गहनः अङ्गुष्ठवलयः पूर्ववर्ती उदरभित्तिस्य पश्चपृष्ठे अङ्गुष्ठस्नायुबन्धस्य मध्यबिन्दुतः एव उपरि स्थितः भवति 4. नितम्बस्नायुः [(नितम्बस्य मांसपेशीः)]- निम्नलिखितम् अस्ति स्नायुः कूर्परे स्थिताः ये नितम्बं परिभ्रमन्ति- Iliopsoas muscle [(Iliopsoas muscle)] अग्रे inguinal ligament इत्यस्य अधः पारयति। काष्ठकशेरुकस्य [(Bodies)] इत्यस्य शरीरात्, इलियाक फोसा इत्यस्य च द्वयोः स्थानयोः उत्पद्यते, फीमरस्य कनिष्ठकशेरुके निवेशितः च भवति नितम्बसन्धिं संकुचति, फीमरं बहिः परिभ्रमति परन्तु यदा टोग् स्थिरं भवति तदा धड़ं अग्रे तिर्यक् करोति । Piriformis muscle [(Piriformis muscle )] - एषा मांसपेशी त्रिकोणस्य पूर्वपृष्ठात् उत्पद्यते, Gator sciatic foramen मार्गेण च यथार्थश्रोणितः निर्गच्छति अस्य निवेशः फीमरस्य बृहत्तरे ट्रोचन्टेर् इत्यत्र भवति ।

फीमरं बहिः परिभ्रमति । Obturator internus muscle [(Obturator internus muscle )] - अस्य मांसपेशीयाः उत्पत्तिः obturator foramen परितः भवति तथा च insertion फीमरस्य बृहत्तरस्य trochanter इत्यत्र भवति सच्चिदानन्दश्रोणितः [(True pelvis)] लघु-स्सियाटिक-छिद्रेण निर्गच्छति । पिरिफॉर्मिसस्नायुवत् फीमरं बहिः अपि परिभ्रमति । लसस्नायुः [(Gluteal muscles)] - एतेषु त्रीणि ग्लूटियल अथवा नितम्बस्नायुः सन्ति, ये नितम्बस्य निर्माणं कुर्वन्ति । एते सन्ति - Gluteus maximus muscle [(Gluteus medius and Gluteus mininus muscles)] - एतयोः मांसपेशयोः उत्पत्तिः इलिअमस्य पार्श्वपृष्ठात् भवति तथा च सम्मिलनं फीमरस्य बृहत्तरस्य ट्रोचन्टरस्य उपरि भवति ते नितम्बसन्धिं [(Extend )] विस्तारयन्ति तथा च फीमरस्य अपहरणं [(Abduction)] पार्श्वभ्रमणं च कुर्वन्ति ।

5. मेरुदण्डं भ्रमन्ति ये मांसपेशी [(Spine)] - एतानि spinalis muscles इति उच्यन्ते, ये मेरुदण्डस्य उभयतः कूर्परे पृष्ठतः स्थिताः भवन्ति । ते इलिअक् शिखाया: पृष्ठभागात्, कूर्चा: च उत्पद्यन्ते, पृष्ठपार्श्वयोः, ऊर्ध्वकशेरुकासु च निहिताः भवन्ति । 6. श्रोणितलस्य मांसपेशिकाः [(श्रोणितलस्य मांसपेशिकाः)] - श्रोणितलस्य मुख्यतया द्वौ मांसपेशी स्तः - Levator ani muscles [(Levator ani muscles)] - ते श्रोणितलस्य पूर्वभागं निर्मान्ति तथा च ते सन्ति मध्यरेखायाः उभयतः स्थितम् । श्रोणिस्य अन्तःपृष्ठात् उत्पद्यते, मध्यरेखायां च सङ्गच्छते । सः एकत्र मिलित्वा विस्तृतं पट्टिकां निर्माति, यत् श्रोणि-अङ्गानाम् आश्रयं करोति । Coccygei muscles [(Coccygei muscles)] - एतानि लिवेटर एनि मांसपेशीनां पृष्ठतः स्थितानि त्रिकोणीयानि मांसपेशिनि सन्ति, ये इस्कियम-अस्थिस्य मध्यपृष्ठात् उत्पद्यन्ते, ते च सेक्रम्-कोक्सीक्स-मध्ये प्रविष्टाः भवन्ति स्त्रीषु अस्य मांसपेशीयाः मध्यरेखायां त्रयः छिद्राः सन्ति, येषु मूत्रमार्गः [(मूत्रमार्गः)], योनिः [(योनिः)] गुदा [(गुदाम्)] च गच्छन्ति । पुरुषाणां द्वौ छिद्रौ भवतः, यस्मात् मूत्रमार्गः गुदा च गच्छति ।

७]] पृष्ठस्य स्नायुः [(Muscles of the back)]- पृष्ठस्य मांसपेशीः निम्नलिखितयोः समूहयोः विभक्ताः सन्ति । 1. उपरितन बाहुस्य अस्थिषु प्रत्यारोपिताः मांसपेशयः [(i)] trapezius [(ii)] latissimus dorsi [(iii)] rhomboideus [(iv)] levator scapuli. 2. विशिष्ट मांसपेशी [(i)] serratus posterior superior muscle [(ii)] प्लीहा [(iii)] saxospinalis. Trapezius muscle [(Trapezius muscle )] - पृष्ठस्य उपरिभागे त्वचायाः अधः स्थिता विस्तृता समतलमांसपेशी अस्ति, या पश्चकपालस्य अस्थितः, तंत्रिकास्नायुतः उत्पद्यते, या पश्चकपालस्य अस्थितः, तंत्रिकास्नायुबन्धात्, मेरुदण्डविभागात् च उत्पद्यते आर्सेनिक कशेरुकस्य।तथा निवेशः स्कैपुला इत्यस्य मेरुदण्डे हंसले च भवति। अस्य मांसपेशीयाः उपरिभागः स्कैपुलाम् उपरि उत्थापयति, मध्यभागः स्कैपुलाम् कशेरुकस्तम्भं प्रति आकर्षयति, अधोभागः स्कैपुलाम् अधः चालयति यदा सम्पूर्णा स्नायुः संकुचति तदा सः स्कैपुला कशेरुकस्तम्भं प्रति आकर्षयति । Latissimus dorsi [(Latissimus dorsi)] - वक्षःस्थलस्य अधः पृष्ठभागे पार्श्वभागे च त्वचायाः अधः स्थिता सपाटः मांसपेशी अस्ति, या अधः षट् वक्षःस्थलकशेरुकाभ्यः, काष्ठपृष्ठीयफास्सियाभ्यः, इलियाकशिखाभ्यः च उत्पद्यते, ह्युमरसमध्ये प्रविशति च अन्तरक्षयसल्कसस्य उपरि भवति ।

बाहुं [(Adduction)] संयोजयति, उद्धृतं बाहुं च अधः निपीडयति । Rhomboideus muscle [( Rhomboideus muscle )] - इदं ट्रेपेज़ियस मांसपेशीयाः अधः स्थितम् अस्ति । अयं गर्भाशयस्य अधः द्वयोः कशेरुकयोः, ऊर्ध्वचतुर्णां वक्षस्थलकशेरुकयोः च उत्पद्यते, स्कैपुला-कशेरुकस्य पार्श्व-प्रान्ते च प्रविष्टः भवति एषा स्नायुः कशेरुकस्तम्भं प्रति स्कैपुला आकर्षयति । Levator scapulae [(Levator scapulae)] - इदं कण्ठस्य पार्श्वपृष्ठे ट्रेपेजियस् मांसपेशीयाः उपरिभागस्य अधः स्थितं भवति तथा च उपरितनचतुर्णां गर्भाशयस्य कशेरुकाणां मध्ये स्कैपुलायाः मध्यकोणपर्यन्तं विस्तृतं भवति एतत् स्कैपुला उन्नयति । Serratus posterior superior muscle [(Serratus posterior superior muscle)] - इदं rhomboidius मांसपेशीयाः अधः स्थितं भवति तथा च निम्नद्वयस्य गर्भाशयस्य उपरितनद्वयस्य च वक्षस्थलस्य कशेरुकस्य मेरुदण्डप्रक्रियाभ्यः उत्पद्यते तथा च उपरितनद्वयतः पञ्चमपर्यन्तं पृष्ठपार्श्वयोः दबावं करोति एषा स्नायुः श्वसनस्य भागं गृह्णाति । प्लीहा मांसपेशी [(Splenius muscle )]- इदं टैपिजियस मांसपेशीयाः अधः शिरः कण्ठस्य च पृष्ठपृष्ठे स्थितम् अस्ति । अस्य मांसपेशीयाः संकोचनसमये शिरस्य संचरणं [(Extension)] भवति । Sacrospinalis muscle [(Sacrospinalis muscle )] - एषा मांसपेशी कशेरुकस्तम्भस्य पार्श्वे स्थिता भवति, या त्रिकोणात् पश्चकपालस्य अस्थिपर्यन्तं विस्तृता भवति कशेरुकस्तम्भं प्रसारयति ।एषा मांसपेशी rectus spinalis [(Rectus spinalis)] इति उच्यते ।

8] स्कन्धमेखटस्य बाहुस्नायुः च [(वक्षस्थलस्य अग्रबाहुस्य च मांसपेशीः)] सुप्रस्पिनेटस् मांसपेशी [(Supraspinatus muscle)] एषा मांसपेशी स्कैपुला इत्यस्य सुप्रास्पिनेटस् फोसातः उत्पद्यते, निवेशनं च ह्युमरसस्य बृहत्तरकन्दस्य उपरि भवति अयं स्कन्धः सन्धिं स्थिरं करोति, बाहुं च हरति । Infraspinatus muscle [( Infraspinatus muscle )] - अस्य मांसपेशीयाः उत्पत्तिः scapula इत्यस्य infraspinatus fossa इत्यस्मात् भवति तथा च सम्मिलनं ह्युमरसस्य बृहत्तरे कण्डे भवति अयं स्कन्धः सन्धिं स्थिरं करोति, बाहुं बहिः भ्रमति च ।

Subscapularis muscle [(Subscapularis mmuscle )] - इयं मांसपेशी स्कैपुला इत्यस्य उपस्कापुलर फोसातः उत्पद्यते तथा च सम्मिलनं ह्युमरसस्य लघु वा न्यूनकण्डे भवति बाहुं अन्तः भ्रमति [(Medially)] । Teres major muscle [(Teres major muscle )] - इदं स्कैपुला इत्यस्य अवरकोणात् उत्पद्यते तथा च ह्युमरसस्य अन्तरक्षयनालस्य मध्यशिखायां सम्मिलितं भवति।इदं adduction [(adduction)] इत्यस्य समये उपरितनबाहुं स्थिरं करोति तथा च ह्युमरसम् अन्तः परिभ्रमति । Teres minor muscle [(Teres minor muscle )] - एषा मांसपेशी स्कैपुला इत्यस्य पार्श्वनिम्नधारात् उत्पद्यते तथा च सम्मिलनं ह्युमरसस्य बृहत्तरे कण्डे भवति बाहुं बहिः परिभ्रमति । डेल्टोइड् मांसपेशी [(डेल्टोइड् मांसपेशी )] - एषा त्रिकोणीयस्नायुः अस्ति या स्कैपुला इत्यस्य हंसली, मेरुदण्डः, एक्रोमियनतः च उत्पद्यते, ह्युमरसस्य डेल्टोइड् ट्यूबरोसिटी इत्यत्र सम्मिलितः भवति अस्य मांसपेशीयाः त्रयः भागाः सन्ति - हनुमत्भागः [(clavicular part)] बाहुं मोचयति, अन्तः च परिभ्रमति [(मध्यतः)]; एक्रोमियन भागः [(Acromial part)] बाहुं [(Abducts)] अपहरति; मेरुदण्डः [(Spinous part)] बाहुं विस्तारयति वा संयोजयति वा बहिः परिभ्रमति । द्विचक्रिका मांसपेशी [(द्विसेप्स मांसपेशी )] - ऊर्ध्वबाहौ स्थिता अग्रभागस्य उपरितनमांसपेशी अस्ति, यस्य दीर्घाः लघुः च द्वौ अन्तौ [(दीर्घं लघु च शिरः)] अस्य दीर्घः शिरः स्कैपुला इत्यस्य सुप्रग्लेनोइड् कण्डरातः उत्पद्यते तथा च लघुकुटीरः स्कैपुला इत्यस्य कोराकोइड् प्रक्रियातः उत्पद्यते तथा च अस्य प्रवेशः रेडियल ट्यूबरोसिटी इत्यत्र भवति कोणं नमयति, अग्रभुजं ऊर्ध्वं च आनयति ।

Triceps muscle [(Triceps muscle )] - एषा मांसपेशी बाहुस्य पृष्ठभागे स्थिता भवति । अस्य त्रयः दीर्घाः पार्श्वभागाः, मध्यभागाः च सन्ति । दीर्घशिरः स्कैपुला इत्यस्य इन्फ्राग्लेनोइड् ट्यूबरकलतः, पार्श्वशिरः ह्युमरसस्य त्रिज्यालखानस्य उपरि पश्च पार्श्वतः च उत्पद्यते तथा च मध्यशिरः ह्युमरसस्य त्रिज्यालखालस्य अधः पश्चभागात् उत्पद्यते तथा च ओलेक्राननप्रक्रियायाः उपरि सम्मिलितं भवति कोणसन्धिपृष्ठे उल्ना।भवति। एषा मांसपेशी [(Extends )] कोणं तानयति । Brachialis muscle [(Brachialis muscle )] - इयं मांसपेशी बाहुस्य पुरतः बाइसेप्स मांसपेशीतः किञ्चित् अधः स्थिता भवति । इदं ह्युमरसस्य पूर्वपृष्ठात् उत्पद्यते, उल्नायाः कोरोनोइड् प्रक्रियायां, नलीरूपे च निवेशयति । कोणं मोचयति [(Flexes)] । Brachioradialis muscle [(Brachioradialis muscle )] - अग्रभुजस्य पार्श्वपृष्ठे स्थितम् अस्ति । इयं मांसपेशी ह्युमरसस्य पार्श्व-अतिकण्डिल-धारात् [(Ridge)] तः उत्पद्यते, स्टाइलोइड-प्रक्रियायाः आधारस्य समीपे त्रिज्यायाः पार्श्वपृष्ठे च प्रविष्टा भवति एषा स्नायुः कोणं मोचयति, त्रिज्याम् अपि परिभ्रमति । Coracobrachialis muscle [(Coracobrachialis muscle )] - अस्य मांसपेशीयाः उत्पत्तिः स्कैपुला इत्यस्य कोराकोइड् वृद्ध्या भवति तथा च सम्मिलनं ह्युमरस इत्यत्र भवति । इदं बाहुं [(Frexes and adduct)] संयोजयति, संयोजयति च । Supinator muscle [(Supinator muscle )] - एषा मांसपेशी ह्युमरसस्य पार्श्व-उपकोण्डिल्-उल्ना-शिखातः च उत्पद्यते तथा च निवेशनं त्रिज्यायाः पार्श्वपृष्ठे भवति अग्रभुजं ऊर्ध्वं करोति [(Supinate)] अर्थात् हस्ततलं अग्रे भ्रमति ।

Pronator teres [(Pronator teres)] - इयं मांसपेशी ह्युमरसस्य मध्यवर्ती उपकन्दुकात् उल्नायाः कोरोनोइड् प्रक्रियातः च उत्पद्यते, त्रिज्यायाः मध्यपृष्ठे निवेशिता भवति अग्रबाहुं अधः परिभ्रमति, कोणं च मोचयति । Pronator quadratus [(Pronator quadratus)] - इयं मांसपेशी उल्ना इत्यस्य पूर्ववर्ती दूरस्थान्ते उत्पद्यते, त्रिज्यायाः पूर्ववर्ती दूरस्थे अन्ते [(Anterior distal end)] इत्यत्र सम्मिलितं भवति अग्रभुजं अधः करोति [(Pronate)] । ९)] कटिबन्धस्य स्नायुः [(Muscles of the wrist)] ये कटिबन्धं संकुचन्ति वा मोचयन्ति वा। Flexor carpi radialis [(Rexor carpiradialis)] - एषा मांसपेशी ह्युमरसस्य मध्यभागात् उत्पद्यते, द्वितीयतृतीययोः मेटाकार्पल-अस्थियोः आधारे सम्मिलितं भवति Flexor carpi ulnaris [(Flexor carpi ulnaris)] - इदं ह्युमरसस्य मध्यवर्ती उपकण्डिलतः उल्नास्य ओलेक्राननप्रक्रियातः च उत्पद्यते तथा च सम्मिलनं पिसिफॉर्म, हमेट तथा पञ्चम मेटाकार्पल अस्थिस्य आधारे भवति Extensor carpi radialis longus [(Extensor carpi radialis longus)], extensor carpi radialis brevis [(Extensor carpi radialis brevis)] तथा एक्सटेंसर कार्पि उल्नारिस् [(Extensor carpi ulnaris)] - उपर्युक्ताः त्रीणि मांसपेशयः कटिबन्धस्य आकर्षणं विस्तारयन्ति, प्रत्याहरन्ति च . ते ह्युमरसस्य पार्श्व-उपकोण्डिल्-तः उत्पद्यन्ते परन्तु क्रमशः द्वितीय-तृतीय-पञ्चम-मेटाकार्पल्-अस्थिषु आधारेषु निवेशयन्ति । १० )] अङ्गुष्ठं चालयन्ति मांसपेशयः [(अङ्गुष्ठं चालयन्ति मांसपेशयः)] flexor pollicis logus [(Flexor pollicis longus)] - त्रिज्यायाः पूर्वपृष्ठतः अङ्गुष्ठस्य अन्तरास्थिझिल्लीतः दूरस्थं च लिंगं च उत्पद्यते [(Distal Phalanx)] इत्यस्य आधारेण सम्मिलनम् भवति । अङ्गुष्ठं नमयति ।

Flexor pollicis brevis [(Flexor pollicis brevis)] - अस्य उत्पत्तिः ट्रेपेजियम-अस्थितः भवति तथा च सम्मिलनम् अङ्गुष्ठस्य समीपस्थ-फालेन्क्सस्य आधारे भवति अङ्गुष्ठं मोचयति, विपक्षे पुनःस्थापने च सहायकं भवति।? Extensor pollicis longus [(Extensor pollicis longus)] and extensor pollicis brevis [(Extensor pollicis brevis)] - एताः मांसपेशिकाः क्रमशः उल्ना-त्रिज्यायोः पृष्ठीयपृष्ठतः अन्तर-अस्थि-झिल्लीतः च उत्पद्यन्ते तथा च सम्मिलनं अङ्गुष्ठस्य लिंगे भवति एतयोः स्नायुयोः [(Extend )] अङ्गुष्ठस्य विस्तारः भवति । Abductor pollicis muscle [(Abductor pollicis muscle )] - एषा मांसपेशी ट्रेपेजियमात् उत्पद्यते, अङ्गुष्ठस्य प्रथममेटाकार्पल-अस्थि-उपरि सम्मिलितं भवति । अङ्गुष्ठं तालस्य मध्यरेखां प्रति परिभ्रमति । Abductor pollicis brevis muscle [(Abductor pollicis brevis muscle)] - अयं स्कैफोइड् तथा ट्रेपेज़ियम अस्थिभ्यः उत्पद्यते, अङ्गुष्ठस्य समीपस्थस्य लिंगस्य आधारे सम्मिलितः भवति अङ्गुष्ठं अपहृत्य विपक्षे सहायकं भवति । Abductor pollicis muscle [(Abductor pollicis muscle)] - अस्य मांसपेशीयाः उत्पत्तिः द्वितीयतृतीयमेटाकार्पल-शिखर-अस्थिभ्यः भवति तथा च निवेशनं अङ्गुष्ठस्य समीपस्थ-फालेन्क्सस्य आधारे भवति अङ्गुष्ठस्य समीपस्थस्य लिंगस्य आधारे भवति । अङ्गुष्ठं विस्तारयति, मोचयति च । Abductor pollicis longus muscle [(Abductor pollicis longus muscle)] - एषा मांसपेशी उल्ना-त्रिज्यायोः पृष्ठीयपृष्ठात् उत्पद्यते तथा च सम्मिलनं प्रथममेटाकार्पल-अस्थिस्य आधारे भवति अङ्गुष्ठं अपहृत्य विस्तारयति, पुनःस्थापनं च सहायकं भवति । 11)] Flexor digitorum superficialis [(अङ्गुलीः चालयन्ति मांसपेशयः)] Flexor digitorum superficialis [(Flexor digitorum superficialis)]- एषा मांसपेशी ह्युमरसस्य मध्यवर्ती उपकोष्ठे, उल्नास्य कोरोनोइडप्रक्रियायां तथा च पूर्वसीमायां उत्पद्यते त्रिज्या।द्वितीयपञ्चम-अङ्गुलीयाः मध्य-फालङ्गयोः उभयतः भवति, निवेशः च भवति। अङ्गुलीः मोचयति [(Flexes )] ।

Flexor digitorum profundus [(Flexor digitorum profundus)] - एषा मांसपेशी उल्ना इत्यस्य पूर्ववर्ती मध्यपृष्ठात् च उत्पद्यते, द्वितीयतः पञ्चमपर्यन्तं अङ्गुलीयाः दूरस्थस्य फालेन्जस्य हस्ततलपृष्ठेषु प्रविष्टा भवति अङ्गुलीः नमयति । Interossei muscles [(Interossei muscles)] - एतेषां मांसपेशिनां अधः ४ पृष्ठीयः ३ हस्ततलस्य अन्तरस्नायुः च भवति । पृष्ठीय-अस्थि-स्नायुः अङ्गुलीः अपहरन्ति वा अपहरन्ति वा, हस्ततल-अस्थि-स्नायुः अङ्गुलीः अपहरन्ति वा अपहरन्ति वा । एतयोः प्रकारयोः अन्तरास्थिस्नायुः मेटाकार्पल-अस्थिभ्यः उत्पद्यते, फालेन्ज-समीपस्थेषु आधारेषु च प्रविशति । काठस्य मांसपेशी [(Lumbrical muscles)]- एते चत्वारः सन्ति, ये हस्ततलस्य फ्लेक्सर डिजिटोरम प्रोफण्डस मांसपेशीयाः कण्डराभ्यः उत्पद्यन्ते तथा च निशान-अङ्कानां [(Digits)] इत्यस्य एक्सटेंसर-कण्डराभ्यः उत्पद्यन्ते ते मेटाकार्पोफैलेन्जियलसन्धिं (Kuncles) फ्लेक्सयन्ति तथा च समीपस्थं दूरस्थं च अन्तरफैलेन्जियलसन्धिं [(Extend)] विस्तारयन्ति ।

Extensor digitorum [( Extensor digitorum)]- इदं ह्युमरसस्य पार्श्व-उपकोण्डात् उत्पद्यते, द्वितीयतः पञ्चमपर्यन्तं अङ्गुलयोः फालेन्जस्य पृष्ठीयपृष्ठे सम्मिलितं भवति अङ्गुलीभ्यः [(Extend )] इति विस्तारयति । Flexor digiti minimi [(Flexor digiti minimi)] - अस्याः मांसपेशीयाः उत्पत्तिः हमेट-अस्थितः भवति तथा च सम्मिलनं लघु-अङ्गुली [(Little)] अङ्गुलीयाः समीपस्थ-फालेन्क्सस्य मध्यभागे भवति लघु अङ्गुलीयाः समीपस्थं लिंगं मोचयति । Opponens digiti minimi [(Opponens digiti minimi)] - अस्य उत्पत्तिः हमते अस्थितः भवति तथा च सम्मिलनं लघु अङ्गुलीयाः हस्ततलपृष्ठे भवति ।

एषा स्नायुः लघुअङ्गुलीं हस्तस्य मध्यरेखां प्रति परिभ्रमति । Abductor digiti minimi [(Abductor digiti minimi)]- अस्य मांसपेशीयाः उत्पत्तिः पिसिफॉर्म अस्थितः भवति तथा च निवेशनं लघु अङ्गुलीयाः समीपस्थस्य लिंगस्य मध्यभागे भवति चतुर्थाङ्गुलीतः अल्पाङ्गुलीं दूरं करोति । १२]] कनिष्ठाङ्गस्य वा पादस्य वा स्नायुः [(Muscles of the lower limb )] - पादस्नायुः बाहुस्नायुभ्यः बृहत्तराः बलवन्तः च भवन्ति । एते ऊरुस्नायुः, पादस्नायुः [(जानुतः गुल्फपर्यन्तं भागः)] पादस्य वा पादस्य वा स्नायुः इति विभक्तुं शक्यन्ते । ऊरुस्नायुः [(उरुस्य मांसपेशीः)] चतुर्भुजः फीमोरिस् [(चतुर्भुजः फीमोरिस् मांसपेशी)]- परीक्षणस्य एकः विशालः शक्तिशाली च मांसपेशी अस्ति, या गुदा फीमोरिस् [(Rectus femoris)], वास्टस लैटरलिस [( वास्टस लैटरलिस् )], वास्टस् मेडियालिस् [(वास्टस मेडियालिस्)], वास्टस् इन्टरमेडियस् [(वास्टुस इन्टरमेडियस्)] इति चत्वारि मांसपेशीः संयोगेन निर्मीयन्ते । एतेषु रेक्टस फेमोरिसः पूर्ववर्ती अधो इलियाक मेरुदण्डात्, वास्टस् लैटरलिस् ग्रेटर ट्रोचन्टरतः तथा फीमरस्य लाइनिया एस्पेरातः, वास्टस् इन्टरमेडियस् अग्रे फीमरतः, वास्टस मेडियालिस् फीमरस्य लाइनिया एस्पेरातः च उत्पद्यते परन्तु एते चत्वारः सर्वे टिबिया ट्यूबरोसिटी इत्यत्र पट्टिकाकण्डराद्वारा प्रविष्टाः भवन्ति । [(Extend )] जानुं विस्तारयति, स्थित्वा पादप्रहारस्य च शक्तिशालिनः कर्मणि उपयुज्यते ।

1. Biceps femoris [(Biceps femoris)] - अस्य मांसपेशीयाः द्वौ अन्तौ भवतः । एकः दीर्घः अन्तः यः इस्कियल ट्यूबरोसिटीतः उत्पद्यते अपरः लघुः अन्तः यः फीमरस्य रेखायाः अस्पेरातः उत्पद्यते तथा च फिबुलायाः उपरि [(शिरः)] तथा टिबियायाः पार्श्वकण्डिलस्य उपरि सम्मिलितः भवति एषा स्नायुः जानुं बहिः भ्रमति, परिभ्रमति च, नितम्बसन्धिस्थे ऊरुं विस्तारयति च । ऊरुपृष्ठस्य बहिः स्थितम् अस्ति ।

2. Semitendinosus [(Semitendinosus)] - अस्याः मांसपेशीयाः उत्पत्तिः इस्कियाल ट्यूबरोसिटीतः भवति तथा च सम्मिलनं टिबियायाः समीपस्थस्य अन्तस्य मध्यपृष्ठे भवति एषा मांसपेशी ऊरुपृष्ठस्य मध्ये स्थिता जानुं मोचयति च अन्तः [(Medially)] भ्रमति, नितम्बसन्धिस्थे ऊरुं च परिभ्रमति

3. Semimembranosus [(Semimembranosus)] - एषा मांसपेशी इस्कियाल ट्यूबरोसिटीतः उत्पद्यते, टिबियायाः मध्यकण्डिलस्य उपरि निवेशिता भवति । ऊरुपृष्ठस्य अन्तः स्थितम् अस्ति । एषा स्नायुः अर्धटेण्डिनोसस इव अपि कार्यं करोति । Sartorius muscle [(Sartorius muscle )] - एषा परीक्षणस्य पुरतः शरीरस्य दीर्घतमः फीताकारः च मांसपेशी अस्ति । अयं पूर्ववर्ती श्रेष्ठ इलियाक मेरुदण्डात् उत्पद्यते, टिबियायाः समीपस्थस्य अन्तस्य मध्यपृष्ठे निवेशयति च । एषा स्नायुः जानु-नितम्बसन्धिं नमयति । ऊरुस्य अन्तःभागस्य मांसलभागः त्रीणि एड्यूक्टरस्नायुः निर्माति - लॉन्गस्, ब्रेविस् तथा मैग्नस तथा पेक्टिनियस [(Pectineus)] तथा ग्रासिलिस् [(Gracilis) एड्यूक्टर् मांसपेशयः जघन-इस्कियम-अस्थिभ्यः उत्पद्यन्ते, फीमरस्य रेखा-अस्पेरा-मध्यम-एपिकोण्डाइल-इत्येतयोः च उपरि प्रविशन्ति । ग्रासिलिस् टिबिया इत्यत्र निवेशयति । एते सर्वे स्नायुः पादस्य adduction [(Adduction)] कुर्वन्ति। Popliteus muscle [(Popliteus muscle)]- अस्य मांसपेशीयाः उत्पत्तिः फीमरस्य पार्श्वकण्डिलतः भवति तथा च निवेशनं टिबियायाः पश्चपृष्ठे भवति जानुं मोचयति, जानुसन्धिस्थं पादं च परिभ्रमति ।

१३)] पादस्नायुः [(Muscles of the Leg)] Gastrocnemius [(Gastrocnemius)] - एषा मांसपेशी वत्सस्य मांसलभागं निर्माति तथा च Soleus [(Soles)] इत्यस्य पृष्ठतः स्थिता भवति फीमरस्य उपकण्डिलात् उत्पद्यते, कल्कस्य पृष्ठभागे प्रविशति च । इदं नूपुरस्य [(Upward flexion)] [(Ankle)] इत्यस्य पादविक्षेपं करोति, जानुस्य मोचनं च करोति । Soleus [(Soleus)] - एषा मांसपेशी गैस्ट्रोनोमियसं संयोजयित्वा वत्सस्य मांसलभागं निर्माति, तस्य अग्रे प्रति स्थिता च भवति । अस्य मांसपेशीयाः उत्पत्तिः फिबुलायाः शिरः [(Head)] इत्यस्मात् टिबिया इत्यस्य मध्यसीमातः च भवति तथा च निवेशः कल्कस्य पश्चपृष्ठे भवति गुल्फस्य तलमोक्षं कृत्वा पादं स्थिते स्थिरं करोति । उपर्युक्तौ स्नायुद्वयं तलभागे एकत्र मिलित्वा एकं शक्तिशाली कण्डरा निर्माति, यत् Tendocalcaneus [(Tendocalcaneus)] अथवा Achilles tendon [(Achillis tendon)] इति कथ्यते Peroneus logus [(Peroneus longus)] तथा Peroneus brevis [(Peroneus brevis)]- एताः मांसपेशयः फिबुलायाः पार्श्वपृष्ठात् उत्पद्यन्ते तथा च प्रथमस्य मेटाटार्सलस्य तथा मध्यवर्ती क्यूनीफॉर्मस्य तलपृष्ठे क्रमशः सम्मिलिताः भवन्ति [(Cuneiform)] तथा च fifth मेटाटार्सलस्य पृष्ठभागे भवति । ते नूपुरस्य तलविक्षेपं कृत्वा पादं निवर्तयन्ति। Tibialis anterior [( Tibialis anterior )] - पादस्य पुरतः टिबियायाः धारस्य बहिः स्थितम् । इयं मांसपेशी टिबिया-पृष्ठतः पार्श्व-कण्डिल-तः च उत्पद्यते, प्रथम-मेटाटार्सल-मध्यस्थ-क्यूनीफॉर्म-अस्थियोः उपरि प्रविशति ।

गुल्फस्य पृष्ठविक्षेपं करोति अर्थात् पादं ऊर्ध्वं संकुचति। तथा च [(Invert )] पादं अन्तः परिभ्रमति। Tibialis posterior [( Tibialis posterior )] - इयं मांसपेशी पादस्य पृष्ठभागे स्थिता भवति तथा च अस्य उत्पत्तिः अन्तरास्थिझिल्ली रेशेः टिबिया च भवति तथा च द्वितीय, तृतीयचतुर्थ मेटाटार्सल अस्थि, नाविकुलर, क्यूनीफॉर्म, घनरूपं च कल्कअस्थिषु भवति । एषा स्नायुः नूपुरस्य तलविक्षेपं करोति, येन पादः अन्तः भ्रमति । Flexor digitorum longus [(Flexor digitorum longus)] and flexor hallucis longus [(Flexor hallucis longus)] - एतयोः मांसपेशयोः पादस्य पृष्ठभागे स्थित्वा अङ्गुलीः संकुचिताः भवन्ति Extensor digitorum longus [(Extensor digitorum longus)] - अस्य मांसपेशीयाः उत्पत्तिः टिबियायाः पार्श्वकण्डिलतः तथा च फाइबुला इत्यस्य पूर्वपृष्ठात् भवति तथा च प्रवेशः पादाङ्गुलीनां मध्यभागेषु दूरस्थेषु च फालेन्जेषु भवति नूपुरस्य पृष्ठविक्षेपं करोति, अङ्गुलीनां [(Extend )] विस्तारयति च । Extensor hallucis longus [(Extensor hallucis longus )] - एषा मांसपेशी रेशेः अन्तरास्थिझिल्ली च मध्यतः उत्पद्यते तथा च सम्मिलनं बृहत् अङ्गुष्ठस्य दूरस्थस्य लिंगस्य पृष्ठीयपृष्ठे भवति [(Great toe ) गुल्फस्य पृष्ठविक्षेपणं करोति, बृहत् अङ्गुष्ठं च संयोजयति ।

Peroneus tertius tertius [(Peroneus tertious)] - एषा मांसपेशी रेशेः अन्तर्अस्थिझिल्ली च दूरस्थान्तात् उत्पद्यते तथा च निवेशनं पञ्चमस्य मेटाटार्सल अस्थिस्य पृष्ठीयपृष्ठे भवति नूपुरस्य पृष्ठविक्षेपं कृत्वा पादं विवर्तयति। १४)] पादस्नायुः [(Muscles of the foot)]- मुख्याः मांसपेशिकाः ये पादं परिभ्रमन्ति ते अधिकतया पादे एव स्थिताः भवन्ति, ये हस्तसदृशाः भवन्ति । पादाङ्गुलीनां विस्तारकस्नायुषु कण्डराः पादस्य पृष्ठभागं लङ्घयन्ति, बृहत् अङ्गुष्ठं पृथक् स्नायुः कण्डरा च त्यजन्ति । पादस्य मुख्यस्नायुः चतुर्भिः स्तरैः व्यवस्थिताः सन्ति । अस्ति; flexor digitorum brevis [(Flexor digitorum brevis)], यत् पादस्य चतुर्णां अङ्गुलीनां द्वितीयं फालेन्जं संकुचति वा मोचयति, abductor digit minimi [(Abductor digiti minimi )], यत् लघु अङ्गुली अपहरति द्वितीयस्तरस्य मांसपेशिकाः : Quadratus planti [(Quadratus plantae)], यत् चतुर्णां अङ्गुलीनां अन्तिम-फालेन्ज्स् [(Flex)] इत्यस्य मोचयति ।

Lumbricals [(Lumbricals)] ये चतुर्णां अङ्गुलीनां समीपस्थं वा समीपस्थं वा फालेन्जं मोचयन्ति तथा दूरस्थं वा दूरस्थं वा फालेन्जं प्रसारयन्ति वा प्रसारयन्ति वा। तृतीयस्तरस्य मांसपेशयः फ्लेक्सर हलुसिस् ब्रेविस् [(Flexor hallucis brevis)], यत् अङ्गुष्ठस्य समीपस्थं लिंगं मोचयति; adductor hallucis [(adductor hallucis)], यः अङ्गुष्ठस्य अपहरणं करोति [(adduct)], flexor digiti minimi brevis [(flexor digiti minimi bravis)], यः लघु अङ्गुलीयाः दूरस्थं लिंगं मोचयति चतुर्थस्तरस्य स्नायुः, ये अन्तःभागे स्थिताः सन्ति, ते चत्वारः पृष्ठीय-अन्तर-अङ्गुलीः सन्ति, ये द्वितीय-तृतीय-चतुर्थ-अङ्गुलयोः अपहरणं कृत्वा समीपस्थं लिंगं मोचयन्ति त्रयः पादान्तरः [(Planter interossei )], ये [(adduct)] तृतीयचतुर्थपञ्चमान् अङ्गुलयोः अपहरणं कुर्वन्ति।  

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मानवपेशी&oldid=474750" इत्यस्माद् प्रतिप्राप्तम्