मानवशरीरस्य ऊतकाः विविधकोशिकाभिः निर्मिताः भवन्ति। मानवः बहुकोशिकीयः जीवः [(Multicellular organism)] अस्ति, यस्मिन् कोशिकानां संरचना कार्ये च परस्परं भिन्नता भवति । समानप्रकारस्य कोशिका: समानप्रकारस्य कार्यं कुर्वन्ति, अस्थि, उपास्थि, मांसपेशी इत्यादीनि समानप्रकारस्य ऊतकं निर्मान्ति । संक्षेपेण समानरचनायुक्तः समानकार्ययुक्तः कोशिकासमूहः ऊतकः इति कथ्यते । प्रत्येकस्य ऊतकस्य स्वकीयं विशेषं [(Specialised)] कार्यं भवति । ऊतकं निर्माय कोशिका: एकेन विशेषेन अन्तरकोशिकीयपदार्थेन [(Intercellular substance)] परस्परं सम्बद्धाः, सम्बद्धाः च भवन्ति । अनेकाः ऊतकाः मिलित्वा शरीरस्य अङ्गं [(Organs)] निर्मान्ति यथा उदरं, वृक्कं, यकृत्, मस्तिष्कम् इत्यादयः । प्रत्येकस्य अङ्गस्य स्वकीयं विशिष्टं कार्यं अपि भवति । विभिन्नाः अङ्गाः मिलित्वा संस्थां निर्मान्ति, यथा नासिका, स्वरयंत्रं [(स्वरयंत्र)], श्वसनतन्त्रं [(श्वासनलिकां)] तथा फुफ्फुसाः मिलित्वा श्वसनतन्त्रं [(तन्त्रम्)] निर्मान्ति, यत् शरीरस्य वायुमण्डलस्य च मध्ये प्राणवायुः परिवहनं करोति कार्बनडाय-आक्साइडस्य आदानप्रदानं करोति । ऊतकस्य प्रकाराः संरचना च मानवशरीरं निम्नलिखितमूल ऊतकैः निर्मितं भवति [(Elementary tissues)]-

1. उपकला ऊतक

2. संयोजक ऊतक

3. मांसपेशी ऊतक

4. तंत्रिका ऊतक

उपकला-ऊतकः [(उपकला ऊतक)] सम्पादयतु

उपकला ऊतकं वा उपकला इति भिन्नप्रमाणस्य कोशिकाभिः निर्मितं तत् ऊतकं भवति, यत् शरीरस्य पृष्ठभागं यथा चर्म तथा खोखलाङ्गानाम् - उदर, गर्भाशय, गुहा, रक्तवाहिनी इत्यादीनां अन्तः पृष्ठं आच्छादयति। उपकला ऊतकाः अङ्गानाम् सीमां, मुक्तपृष्ठं, आस्तरणं च निर्मान्ति । सर्वाणि उपकलाकोशिकाः परस्परं समीपस्थाः भवन्ति । तेषां च संयोजनस्य कार्यं श्लेष्मप्रोटीनद्रव्येण क्रियते। प्रायः अस्मिन् प्रकारे ऊतकस्य तहखाना [(तहखाना झिल्ली)] भवति यस्मिन् कोशिका: भवन्ति । उपकला ऊतकं मुख्यतया कोशिकानां स्तरानाम् आकारस्य च अनुसारं निम्नलिखितद्वयप्रकारं भवति-

[(A)] सरल-उपकला [(Simple epithelium)] ।

1. फुटपाथः वा स्क्वैमस उपकला वा] ।

2. घनरूप उपकला

3. स्तम्भात्मक उपकला

4. सिलिअटेड उपकला] २.

5. ग्रन्थि उपकला

[(B)] मिश्रित उपकला

1.संक्रमणकालीन]

2. स्तरित स्क्वैमस कॉर्निफाइड उपकला

3. स्तरित स्क्वैमस अशृंगित) २.

4. स्तरित स्तम्भ उपकला

5. स्तरित स्तम्भीय सिलिअेटेड उपकला

[(A)] सरल उपकला [(Simple epithelium)] ।

सरल उपकला केवलं कोशिकानां एकः स्तरः भवति, प्रायः शोषकपृष्ठेषु वा स्रावपृष्ठेषु वा दृश्यते । एतत् उपकला अतीव सुकुमारं भवति, यत्र अत्यल्पं क्षरणं भवति तत्र दृश्यते । अयं निम्नलिखितपञ्चप्रकारः यस्य नाम कोष्ठानां परिमाणं कार्यानुसारं च भिन्नं भवति ।

1. स्केली उपकला [(Pavement or Squamous epithelium)] इदं केवलं लम्बितसपाटकोशिकानां एकेन स्तरेन निर्मितं भवति तथा च सर्वाणि कोशिकानि केवलं एकेन स्तरेन निर्मिताः सन्ति तथा च सर्वाणि कोशिकानि आधारकलायां [(Basement membrane) नाभिकं सामान्यतया कोष्ठस्य केन्द्रे स्थितं भवति । एषः प्रकारः उपकला फुफ्फुसस्य [( alveoli )], सीरसग्रन्थिषु यथा पेरिटोनियम, फुफ्फुसादिषु, हृदयस्य अन्तः स्तरः, रक्तवाहिनीनां आस्तरणं, कर्णिका, टिम्पैनिक झिल्ली इत्यादिषु, फुफ्फुसेषु, सीरसग्रन्थिषु निवसति , रक्तवाहिकाः, लसिकावाहिकाः च ।एतत् अन्तःस्थलम् इति अपि ज्ञायते । हृदये अतः अन्तःहृदयम् इति उच्यते । अस्य उपकलायाः मुख्यं कार्यं 'रक्षात्मकम्' अस्ति । तेन सह वायुद्रवयोः आदानप्रदानमपि तया माध्यमेन भवति ।

2. घनरूपी उपकला [(Cuboidal epithelium)] - अस्य कोशिका घनरूपी भवति, एकस्मिन् स्तरे एव तिष्ठति, आधारकलायां च स्थिता भवति । एषः प्रकारः उपकला लघु-अन्त-श्वसन-ब्रोन्कियोलेषु, पाचन-ग्रन्थिषु, लार-ग्रन्थिषु [(Salivary glands)], थायरॉयड्-अण्डकोष-पृष्ठम् इत्यादिषु अन्तःस्थेषु दृश्यते । एषः प्रकारः उपकला अङ्गानाम् रक्षणं करोति तथा च केषुचित् स्थानेषु स्रावस्य [(स्रावः)], पूरणस्य [(भण्डारणम्)] इत्यादिषु अपि कार्यं करोति ।

3. स्तम्भ-उपकला [(Columnar epithelium)] - अस्य कोशिकानां विस्तारः न्यूनः, ऊर्ध्वता च अधिका अर्थात् आयताकारः भवति । अस्मिन् अपि आधारस्तरस्य एकस्मिन् स्तरे स्थितानां ग्रन्थिनां नलिकेषु कोशिका: दृश्यन्ते । अस्मिन् प्रकारे उपकलायां कोशिकानां आकारः भिन्नस्थानेषु भिन्नः भवति । कार्यदृष्ट्या एतत् उपकला अतीव महत्त्वपूर्णम् अस्ति । अवशोषणम् [(Absorption)] स्रावम् [(Secretion) इति मुख्यौ कार्यद्वयं करोति ।

4. सिलिअटेड् एपिथेलियम [(Ciliated epithelium)] - एतादृशाः कोशिकाः प्रायः स्तम्भरूपेण भवन्ति, परन्तु केषुचित् स्थानेषु घनरूपाः अपि भवन्ति । प्रत्येकस्य कोष्ठस्य मुक्तान्ते २० तः ३० यावत् केशसदृशाः निर्माणाः दृश्यन्ते, ये सिलिया [(Cilia or Flagellae)] इति उच्यन्ते । अन्ते यत्र सिलियाः सन्ति, तत्र आधारकणानां [(Basal particles)] पङ्क्तिः भवति, प्रत्येकं आधारकणेषु सिलिअम् [(Cilium)] संलग्नं भवति एते आधारकणाः कोशिकायाः ​​केन्द्रकोणस्य खण्डाः [(Fragments)] भवन्ति । एषः प्रकारः उपकला सामान्यतया गर्भनलिकेषु, श्वसनमार्गेषु, मेरुदण्डस्य मध्यनहरेषु इत्यादिषु दृश्यते । सिलियाः स्वस्य सिलिअरी गतिं कुर्वन्ति यत् कोशिकानां जीवितस्य समये सर्वदा भवति । सिलिअरी गतिः प्रति सेकण्ड् दशतः विंशतिवारं यावत् भवति । अस्मिन् सिलिया एकवारं [(Effective phase)] नमन्ति, द्वितीयवारं [(Return phase)] ऋजुस्थितौ पुनः आगच्छन्ति । एतेन सिलिअटेड् गतिना अण्डं [(Ovum)] अण्डमार्गात् गर्भाशयं प्रति गच्छति; रजः, श्लेष्मा [(श्लेष्मा)] इत्यादयः श्वसनमार्गात् कण्ठं प्रति गच्छन्ति एव।

5. ग्रन्थि उपकला [(Glandular epithelium)] - वायुकोशेषु [(Alveoli)] तथा स्तनग्रन्थिषु, स्वेदग्रन्थिषु, लारग्रन्थिषु तथा वसामयग्रन्थिषु [(Sebaceous glands)] तथा आन्तरिकग्रन्थिषु केषुचित् भागेषु नलिकासु अयं प्रकारः उपकला च... थायरॉयड् ग्रन्थिस्य वायुपुटस्य [(Alveoli)] इत्यादीनां आस्तरणं करोति। अस्य कोष्ठकाः सामान्यतया घनरूपेण [(घनरूपेण)], स्तम्भरूपेण वा बहुपक्षीयरूपेण वा [(Polyhedral)] भवन्ति, प्रायः एकस्मिन् स्तरे स्थिताः भवन्ति । अस्य उपकलाया: कोशिका: एकं वा अन्यं वा नूतनं पदार्थं निर्माय स्वभिन्नस्रावेषु प्रसारयन्ति, यत् तेषां महत्त्वपूर्णं कार्यम् अस्ति ।

प्याला कोष्ठिका

एताः कोशिका श्लेष्मा [(Mucus)] स्रावयन्ति। एतादृशाः कोशिकाः प्रायः स्तम्भस्य [((Columnar)] तथा सिलिअटेड् कोशिकानां मध्ये विकीर्णाः भवन्ति, यथा श्वासनलीयां [(श्वासनलिके)], जठरान्त्रमार्गे [(जठरान्त्रमार्गे)] इत्यादिषु । कोशिकायाः ​​गहनभागे नाभिकं कोशिकाद्रव्यं च भवति, यदा तु शिखरभागे [(शिखरभागः)] म्यूसिनोजेनकणिकाः भवन्ति । एते ग्लाइकोप्रोटीन्स् म्युसिन् निर्मान्ति । ये शनैः शनैः प्रफुल्लिताः स्फुटन्ति च श्लेष्मा [(श्लेष्मा)] स्रावन्ति। एषा प्रक्रिया पुनरावृत्तिः भवति । प्यालाकोशिकाभिः स्रावितः श्लेष्मा स्नेहनस्य [(स्नेहनस्य)] कार्यं करोति, श्लेष्माझिल्लीयां रक्षात्मकस्तरं निर्माय अम्लानि क्षारकाणि च निष्प्रभावीकृत्य जीवाणुविदेशीयपदार्थाः इत्यादीन् फसयति

[(B)] यौगिक उपकला]।

मिश्रित उपकला कोशिकानां अनेकस्तराः भवन्ति । अस्य मुख्यं कार्यं तदधः सृष्टीनां रक्षणम् अस्ति । एते निम्नलिखितप्रकाराः- १.

1. संक्रमणकालीन उपकला – अस्य प्रकारस्य उपकलायां कोशिकानां त्रयः वा चत्वारि वा स्तराः भवन्ति तथा च एतत् एकस्य स्तरस्य सरलस्य उपकलास्य [(Simple epithelium)] तथा अनेकस्तरयुक्तस्य स्तरितस्य उपकलायाः मध्ये अन्तरिक्षे दृश्यते अतः अन्तराल उपकला इति उच्यते । अस्य प्रथमपङ्क्तिकोष्ठकाः विशालाः, समतलाः, ज़िग्ज़ैग्, अष्टकोणाः च आकाराः सन्ति । प्रायः तेषु द्वौ नाभिकौ दृश्यन्ते । द्वितीयस्तरः पिरिफॉर्मकोशिकाभिः युक्तः भवति । यस्य अन्ताः बहिः वृत्ताः सन्ति, तेषां अधः आस्तरणस्य कोष्ठानां शिखरस्य गर्ते निहिताः तिष्ठन्ति। अस्य अधः अग्रिमे एकः वा द्वौ वा स्तरौ परस्य स्तरस्य पिरिफॉर्मकोशिकानां नुकीलान्तयोः मध्ये लघुबहुपृष्ठीयकोशिकाः सन्ति

एषः प्रकारः उपकला गुर्दे [(Pelvis of Kidney)], मूत्रमार्गस्य [(Ureters)], मूत्राशयस्य मूत्रमार्गस्य च [(Urethra)] इत्यस्य उपरिभागे दृश्यते एतत् उपकला उत्सर्जितपदार्थानाम् पुनः तन्त्रे अवशोषणं निवारयति ।

2. स्तरित स्क्वैमस कॉर्निफाइड उपकला] - एतत् उपकला कोशिकानां अनेकस्तरैः निर्मितं भवति । केराटिनस्य [(केराटिन)] निक्षेपस्य कारणेन सतही [(Superficial)] स्तरः काण्डी [(Horny)] भवति । त्वक् मध्ये दृश्यते । केशाः, नखाः, दन्तस्य तामचीनी इत्यादयः अस्य वर्गस्य उपकला ऊतकाः सन्ति । अग्रिमः त्वक्स्तरः समतलैः, स्केलयुक्तैः, संकुचितैः, संकुचितैः कोशिकाभिः निर्मितः भवति । अस्य अधः स्तरस्य कोष्ठकाः विस्तृताः बहुपक्षीयाः च भवन्ति [(Polyhedral)] । तदनन्तरं अद्यापि गभीराः कोशिका: लघुतराः स्तम्भरूपेण च भवन्ति, ये कण्टकवत् दृश्यन्ते असंख्याभिः अन्तरकोशिकीयतन्तुभिः आद्यप्लाज्मिकप्रक्रियाभिः च परस्परं सम्बद्धाः भवन्ति एतस्याः कण्टकसंरचनायाः कारणात् एताः कोशिका: 'शङ्कितकोशिका' [(Prickle cells)] इति उच्यन्ते । घर्षणस्य, घर्षणस्य च कारणेन उपरितनस्तरस्य कोशिका: पतन्ति एव । एतेषां कोशिकानां क्षतिपूर्तिः गहनतरस्तरस्य कोशिकासु कोशिकाविभाजनस्य कारणेन निरन्तरं भवति ।

एषः प्रकारः उपकला तस्य अधः स्थितानां संरचनानां रक्षणं पर्यावरणीयप्रभावेभ्यः, यांत्रिकदबावेभ्यः, घर्षणात्, आहतत्वात् इत्यादिभ्यः करोति। त्वचा एकं उत्तमं विशिष्टं उदाहरणम् अस्ति [(Typical example)] ।

3. स्तरित स्क्वैमस उपकला [(Stratified squamous, non-cornified)]- ऊतकशास्त्रीयदृष्ट्या अस्य संरचना स्तरीयस्तरित उपकला इव भवति, केवलं अन्तरं भवति यत् उपरितनस्तरः केराटिनीकृतः नास्ति ऐसी उपकला कर्णिका, मुख, ग्रसनी [(ग्रसनी)], अन्ननलिका [(अन्ननलिका)], गुदा नहर [(गुदा नहर)], मूत्रमार्गस्य अधोभागः, स्वरयंत्राः [(स्वरतन्त्रिकाः)], योनिः तथा गर्भाशयः [(Cervix) ] इत्यादयः अवयवेषु दृश्यन्ते । एतत् उपकला अङ्गानाम् यांत्रिकं रक्षणं करोति ।

4. स्तरितस्तम्भ-उपकला] - एषः प्रकारः उपकला दुर्लभः [(दुर्लभः)] कतिपयेषु स्थानेषु एव दृश्यते । अस्मिन् नेत्रपटलस्य फोर्निक्स्, ग्रसनी, एपिग्लोटिस्, गुदाश्लेष्मा, पुरुषमूत्रमार्गस्य गुहाभागः इत्यादयः लघुभागाः आच्छादिताः सन्ति ।

5. Ciliated - Stratified - columnar epithelium [(Stratified_columnar ciliated epithelium)] - एतत् केवलं केषुचित् लघुस्थानेषु अपि दृश्यते, यथा मृदुतालुस्य नासिकापृष्ठे [(Nasal surface)], स्वरतन्त्रस्य केषुचित् भागेषु इत्यादिषु

संयोजक ऊतक [(संयोजक ऊतक)] सम्पादयतु

एषः विस्तृतः ऊतकसमूहः, यः बहुविधः अस्ति । एतेषां ऊतकानाम् विशिष्टं कार्यं अङ्गानाम् संगठनं, आच्छादनं, स्थाने स्थापयितुं च भवति । एते पिण्डाः कोशिका इव अत्यन्तं सङ्गताः न भवन्ति, परन्तु परस्परं सर्वथा पृथक् भवन्ति, येषां मध्ये अन्तर्कोशिकीयपदार्थेन [(Intercellular Substance)] पूरितं भवति, यत् आकृतिः इति कथ्यते अयं पदार्थः सूत्रसदृशः [(तन्तुयुक्तः)] दृश्यते । संयोजक ऊतकानाम् कोशिकानां आकारः, वर्णः, परिमाणः च भिन्नाः भवन्ति, यद्यपि तेषां सर्वेषां सामान्यं संयोजककार्यं भवति । वस्तुतः ते सर्वे आद्यकोशिकाभ्यः उत्पद्यन्ते । ये मेसेंकिमल कोशिका [(Mesenchymal cells)] इति उच्यन्ते । संयोजक ऊतक [(Connective tissue)] निम्नलिखित प्रकार-

1. एरिओलर ऊतक

2. वसा ऊतक

3. श्वेत तन्तुयुक्त ऊतकः

4. पीत लोचदार ऊतक

5. जालीदार ऊतक

6. रक्तोत्पादक ऊतक [(Haemopoietic tissue)]

7. उपास्थि [(Cartilage)]

8. अस्थि ऊतक [(Bone or osseous tissue)]

9. लिम्फोइड ऊतक]

10. म्यूकोइड ऊतक [(Mucoid tissue)]।

1. एरिओलर ऊतक

अन्यसंयोजक ऊतकानाम् अपेक्षया शरीरे एतत् सर्वाधिकं दृश्यमानं ऊतकं भवति।इदं शिथिलं ऊतकं भवति यत् प्रायः अन्येषां ऊतकानाम् संयोजनाय समर्थनाय च कार्यं करोति। शरीरस्य प्रत्येकं भागे, यथा त्वक् अधः, स्नायुमध्ये, आहारनलिके च दृश्यते । स्नायु-रक्त-नाडी-तंत्रिका-आदीन् परस्परं बद्ध्वा स्वस्थाने स्थिरं स्थापयति इति फास्सिया [(Fascia)] इत्यस्य आवरणं अपि अस्य ऊतकस्य भवति । ग्रन्थिषु एतत् ऊतकं स्रावकोशिकानां समर्थनं करोति । विभिन्नाः तन्तुः [(Fibres)] श्वेताः अथवा कोलेजनरूपाः, पीताः लोचनाः [(Yellow elastic)] तथा जालीदाराः [(Reticular)] तन्तुः तथा च विविधाः कोशिकाः - रेशेः, हिस्टियोसाइट्स्, बेसोफिल्स्, प्लाज्मा कोशिका, वर्णककोशिका तथा मस्तकोशिकाः दृश्यन्ते।

2. वसा ऊतक

वसायुक्त ऊतकानाम् लक्षणं भवति यत् तेषु स्थितेषु मेदःकोशिकेषु [(Fat cells)] मुक्तवसानां उपस्थितिः भवति । मेदःकोशिकानां समर्थनं रिक्तस्थानानां शिथिलचतुष्कोणेन [(मैट्रिक्स)] भवति । कोशिका प्रायः विशालाः, गोलाकाराः, अण्डाकाराः वा भवन्ति । परितः कोशिकानां दबावात् एतेषां ऊतकानाम् कोशिका बहुपृष्ठीयाः भवन्ति । मेदः ऊतकस्य कोशिकायाः ​​समग्रः भागः मेदः-गोलैः [(Fat globules)] पूरितः भवति । मेदःदाबस्य कारणेन कोशिकाद्रव्यं नाभिकं च किनारेभ्यः समतलं भवति । एषः प्रकारः मेदः ऊतकः शरीरस्य प्रायः सर्वेषां स्थानानां चर्मान्तरस्य ऊतकयोः [(Subcutaneous tissues)] चर्मणाम्, लिंगस्य, वृषणस्य [(Scrotum)], लघुलेबिया [(Labia minora)], मस्तिष्कस्य च पलकं विहाय दृश्यते गुहा इत्यादि . पीत- अस्थिमज्जा [(Yellow bone marrow)] अधिकं मेदः भवति । स्तनपानं कुर्वतीषु स्तनग्रन्थिषु मेदः ऊतकस्य प्रचुरता भवति ।

वसायुक्तः ऊतकः त्वचायाः अधः तिष्ठति, अङ्गानाम् शरीरस्य च आकारं [(Shape)] ददाति; आन्तरिक-अङ्गानाम् परितः स्थित्वा, तेषां स्व-स्थानेषु स्थिराः भवन्ति, तेषां क्षति-रक्षणं च भवति । शरीरे मेदःरूपेण ऊर्जां सञ्चयति, शरीरस्य तापं च नियन्त्रयति । बुभुक्षायाः सति शरीरे संगृहीतमेदः एव प्रयुज्यते । एतादृशे सति तस्य आक्सीकरणं भवति यस्य कारणेन शरीरस्य अपेक्षिता ऊर्जा, तापः च प्राप्यते ।

3. श्वेत तन्तुयुक्त ऊतक

एषः प्रकारः ऊतकः लसत् श्वेततन्तुभिः [(Fibres)] निर्मितः भवति । एते तन्तुः कृशाः शिखराः च तिष्ठन्ति [(Non-branching)] । प्रायः एते तन्तुः एकान्ते न तिष्ठन्ति, पुटरूपेण च निवसन्ति । श्वेततन्तुपुञ्जाः तरङ्गाः [(Wavy)] भिन्नदिशि प्रवहन्तः दृश्यन्ते । शाखाः केवलं पुटैः एव गृहं सम्मिलितं कुर्वन्ति। तेषां मध्ये अन्तरिक्षं रिक्तस्थानकैः, संयोजक ऊतककोशिकाभिः च पूरितम् अस्ति । एतेषां ऊतकानाम् रासायनिकसंरचना मुख्यतया 'कोलेजेन्' इति प्रोटीनम् अस्ति ।

एषः प्रकारः ऊतकः कण्डरा [(Tendons)], तंत्रिका [(Ligaments)], सन्धि-कैप्सूल [(Articular capsule)], अङ्गानाम् रेशेदार आवरणेषु तथा च केषुचित् कलासु [(Membranes)] दृश्यते

एतेषां ऊतकानाम् कार्यं शरीरस्य विभिन्नान् भागान् शरीरस्य विभिन्नान् ऊतकानपि संयोजयितुं भवति, यत्र यत्र ते निवसन्ति तत्र तत्र तेषां अङ्गानाम् विस्तारात्, दबावात् च यांत्रिकं रक्षणं [(Mechanical protection)] प्रयच्छन्ति तत्सह एतेषां अङ्गानाम् अत्यन्तं दृढता, अत्यधिकं लचीलता, लचीलता च दीयते ।

4. पीत लोचदार ऊतक

एतत् प्रकारस्य संयोजक ऊतकानाम् अपि रचना तन्तुयुक्ता एव तिष्ठति, परन्तु तेषां रचना श्वेतसौट्रिक ऊतकयोः दृश्यते । तेषु पीतत्वं भवति तन्तुः किञ्चित् स्थूलाः । प्रत्येकं केशात् बहवः शिथिलाः शाखाः अङ्कुरन्ति, ये परस्परं संयोजयन्ति, जालसदृशं संरचनां निर्मान्ति । तन्तुः पृथक् पृथक् प्रवहन्ति कदाचित् पुटरूपेण च । प्रत्येकस्य तन्तुस्य रूपरेखा पुटस्य अन्तः अपि स्पष्टतया दृश्यते । तेषु तरङ्गः [(तरङ्गः)] प्रवाहः नास्ति, अपितु ते ऋजुः प्रवहन्ति। एतेषु तन्तुषु लोचना [(Elasticity)] अवशिष्यते; ते च 'इलास्टिन्' [(इलास्टिन्)] इति प्रोटीनेन निर्मिताः भवन्ति ।

एषः प्रकारः ऊतकः रक्तवाहिनीनां भित्तिषु, श्वसननलिकेषु च दृश्यते । एतेषां अतिरिक्तं बाह्यकणानां [(Extenal ears)] तथा स्वरयंत्रस्य [(Epiglottis)] इत्यादिषु अपि दृश्यन्ते । एते स्नायुबन्धरूपाः ऊतकाः सन्धिभागं दृढतया धारयन्ति तथा च एते लचीलाः स्नायुबन्धाः सन्धिअङ्गानाम् मुक्तगतिम् अनुमन्यन्ते एषः प्रकारः ऊतकः स्वस्य लोचदारप्रतिगमनस्य [(Elastic recoil)] गुणेन रक्तवाहिनीषु अत्यधिकविस्तारस्य स्थितिं निवारयति तथा च एवं प्रकारेण रक्तसञ्चारस्य रक्तचापस्य च नियन्त्रणे अपि सहायकः भवति अस्य लोचना-पुनरावृत्तिगुणः फुफ्फुसेषु निःश्वासस्य [(Expiration)] अपि सहायकः भवति ।

5. जालीदार ऊतक

एतादृशाः ऊतकाः अपि वैक्यूलर ऊतकानाम् सदृशाः भवन्ति । परन्तु तेषां स्वकीयाः केचन विशेषाः अपि सन्ति । एते श्वेततन्तुयुक्तानां ऊतकानाम् सदृशाः रचनाः भवन्ति, परन्तु ते सूक्ष्मतराः कृशतराः च भवन्ति; एतेभ्यः मुक्तशाखाः अङ्कुरन्ति; तेषां कोशिकानां मध्ये अत्यल्पं शून्यं स्थानं भवति तथा च तत् शून्यं स्थानं लसिका [(लसिका)] ऊतकद्रवेण च पूरितं भवति । एते ऊतकाः सम्पूर्णे शरीरे प्रसारिताः भवन्ति । एते अनेकप्रकारस्य उपकला ऊतकानाम् तहखानझिल्लीं निर्मान्ति, अनेकानाम् अङ्गानाम् फ्रेमं निर्मान्ति, तेषां कोशिकीयसंरचनायाः अपि समर्थनं कुर्वन्ति एतादृशाः ऊतकाः यकृत्, प्लीहा, अस्थि मज्जा [(अस्थिमज्जा)] इत्यादिषु अनेकेषु अङ्गेषु दृश्यन्ते ।

6. रक्तोत्पादक ऊतक [( Haemopoietic tissue)] ।

रक्तं महत्त्वपूर्णं द्रवसंयोजक ऊतकम् अस्ति। पशूनां जीवनं तस्याश्रयम् । नाडीभिः रक्तं जीवनपर्यन्तं शरीरे सुचारुतया प्रवहति । रक्तं तादृशं ऊतकं भवति, यत् द्रवम् [(द्रवम्)] अस्थिरं गतिशीलं च भवति। रक्तस्य परिमाणं शरीरस्य १/२० भागः भवति । एवं स्वस्थशरीरे रक्तस्य परिमाणं प्रायः ६ लीटरं भवति ।

7. उपास्थि ऊतक

उपास्थि [(उपास्थि)] ऊतकं अन्यसंयोजक ऊतकानाम् अपेक्षया बलवत्तरं किन्तु अस्थितः दुर्बलतरं भवति। किञ्चित् अपारदर्शकं, लसत्, दृढसंरचनायुक्तं लोचना अर्थात् लचीलं भवति । उपास्थि ऊतक उपास्थिकोशिकाभिः [(उपास्थिकोशिका)], चण्डोब्लास्ट् [(Chondroblasts)] तथा च पर्याप्तमात्रायां अन्तःकोशिकीय आधारसामग्रीभिः [(मैट्रिक्स)] निर्मितं भवति आकृतिः स्पष्टा भवति तथा च सजातीयः [(Homogeneous)] अथवा तन्तुयुक्तः ऊतकः [(Fibrous tissue)] अपि तस्मिन् उपस्थितः भवितुम् अर्हति । उपास्थिकोशिकानां संख्यायाः आधारेण, आकृति-

[(i)] काचयुक्तं वा हाइलिन उपास्थि [(Hyaline cartilage)] ।

[(ii)] रेशेदार उपास्थि [(फाइब्रो - उपास्थि)]।

[(iii)] लोचदार या लोचदार उपास्थि [(Elastic cartilage)] ।

[(i)] काचयुक्तं वा Hyaline उपास्थिम् [(Hyaline cartilage)] - अयं उपास्थिः कोशिकाभिः स्वच्छैः समानान्तरमात्रिकैः च निर्मितः भवति । तन्तुयुक्तं ऊतकं [(Fibrous tissue)] तस्मिन् सर्वथा नास्ति । नूतनस्थितौ अर्धपारदर्शकनीलवर्णयुक्तं श्वेतद्रव्यं इव दृश्यते । अस्य आकृतिः ठोसः स्निग्धः च भवति, यस्मिन् कोलेजनतन्तुः, कोण्ड्रोसाइट्स् इति कोशिका च कॅप्सूलस्य अन्तः दृश्यन्ते ।

एतत् उपास्थि दीर्घास्थिषु आर्टिकुलर-अन्तेषु [(आर्टिकुलर-अन्तेषु)] आर्टिकुलर-उपास्थिरूपेण [(Epiphysis)] अस्थिषु [(Diaphysis)], कण्डराणाम् अग्रभागे च वृद्धिं जनयति [(अग्रे) ] अन्ते लभ्यते । अयं उपास्थिः नासिकायां, बाह्यश्रवणमार्गे [(External auditory meatus)], स्वरतन्त्रे [(Larynx)], श्वासनलीयां [(Trachea)] तथा श्वासनलीयां [(Bronchial tubes)] इत्यादिषु अपि दृश्यते । अस्य नामानि अपि विभिन्नेषु स्थानेषु भिन्नानि सन्ति, यथा पृष्ठपार्श्वसमीपे आर्टिकुलर कार्टिलेजः, विकासशीलानाम् अस्थिनां मध्ये एपिफिजियल कार्टिलेजः च [(ii)] रेशेदार उपास्थि [(Fibro-cartilage)] - यत्र तन्यबलेन सह लचीलतायाः दृढतायाः च आवश्यकता भवति तत्र एषः प्रकारः उपास्थिः भवति मातृकायां श्वेततन्तुघनद्रव्यमानानां पूरणेन निर्मितं भवति । कशेरुकाणां [(Vertebral bodies)] कार्याणां मध्ये कुशनरूपेण दृश्यते, ये कशेरुकान्तरचक्राः [(Intervertebral discs)] इति उच्यन्ते अयं उपास्थिः जानुसन्धिषु अस्थिसन्धिपृष्ठयोः मध्ये अन्तर-आर्टिकुलर-उपास्थिरूपेण [(Inter-articular cartilage)] दृश्यते ये अर्धचन्द्र उपास्थि उच्यन्ते। अयं उपास्थिः अस्थिसंयोजकस्नायुबन्धरूपेण [(Semilunar cartilage)] जघनसिम्फिसिसस्य उपास्थिकुशनरूपेण च दृश्यते ।

[(iii)] लोचदार उपास्थि [(Elastic cartilage)] - एतत् उपास्थि तेषु भागेषु दृश्यते यत्र समर्थनेन सह लचीलतायाः आवश्यकता भवति । अस्य वर्णः पीतः भवति, तस्मिन् बहवः लोचनाः सन्ति । आकृतिमध्ये असंख्यानां लोचनानां [(Elastic)] तन्तुनां उपस्थित्या इदं हाइलाइन उपास्थिभ्यः भिन्नं भवति । लोचनतन्तुनां अतिरिक्तं कोलेजनतन्तुः अपि आकृतिमध्ये वर्तन्ते । लोचनानां मध्ये चॉन्ड्रोसाइट्स् इति कोशिका अपि शयिताः सन्ति ।

अस्मिन् प्रकारे ऊतकस्य बहु लचीलता भवति, अतः निपीडने वा परिवर्त्य वा तत्क्षणमेव पूर्वस्थानं प्रति आगच्छति । कर्ण-पल्लवेषु [(पिन्ना)], यूस्टेचियन-नलिके, स्वरयंत्रे [(Epiglottis)] तथा स्वरयंत्रस्य उपास्थिषु केषुचित् भागे अयं दृश्यते । 8. अस्थि ऊतक [(अस्थि वा अस्थि ऊतक)] । सर्वेषु संयोजक ऊतकयोः कठोरतमं कठोरतमं च ऊतकं भवति, यत् कङ्कालस्य निर्माणं करोति [(Skeleton)] । अस्थिकोशिकाभिः [(अस्थिकोशिकाभिः)], कैल्शियमलवणैः, अन्तःकोशिकीयैः आधारसामग्रीभिः च निर्मितम् अस्ति । एते सर्वे पेरिओस्टियमेन आवृताः भवन्ति । अस्मिन् अस्थिकोशिकाः त्रयः प्रकाराः सन्ति – अस्थिकोशिका, अस्थिकोशिका, अस्थिकोशिका च, ये परस्परं सम्बद्धाः एव तिष्ठन्ति । घनत्व-कठोरता-आधारेण अस्थि द्विधा विभज्यते-

[(i)] घन अस्थि [(संकुचित अथवा घन अस्थि)] ।

[(ii)] शुष्क अस्थि [(Cancellated or spongy bone)] ।

[(i)] सघन अस्थि - सर्वेषां अस्थिनां बाह्यस्तरः दीर्घास्थीनां च कूपः [(Shaft)] [(Shaft)] सघनः अस्थि ठोसरूपेण दृश्यते परन्तु तस्य अनुप्रस्थखण्डस्य सूक्ष्मदर्शनेन [(Transverse section) ] चक्राणां परिकल्पना - ग दृश्यते । प्रत्येकस्य चक्रस्य मध्ये एकः नहरः दृश्यते, या हवेर्सियननहरः [(Haversian canal)] इति उच्यते, अस्मिन् रक्तवाहिकाः, लसिकावाहिकाः, तंत्रिकाः, केचन मज्जाकोशिकाः च सन्ति, ये अस्थिगुच्छैः परितः भवन्ति (प्लेट्)] ।परिवृतः अस्ति । एते भिन्नप्रमाणस्य वृत्तगुच्छाः सन्ति, ये परस्परं अन्तः स्थिताः सन्ति, ते हावर्सियन-लेमेलाः इति उच्यन्ते । एतेषां समीपस्थगुच्छानां मध्ये सूक्ष्मदर्शिकाः [(troughs)] सन्ति, ये रिक्तस्थानानि [(lacunae)] इति उच्यन्ते । एतेषु लसिका [(Lymph)] अस्थिकोशिका [(Osteocytes)] च दृश्यन्ते । प्रत्येकस्य रिक्तस्थानस्य [(lacuae )] परितः सूक्ष्मतरङ्गयुक्ताः नलिकां बहिः आगच्छन्ति, ये सूक्ष्मप्रणाल्याः प्रत्येकं रिक्तस्थानस्य [(lacunae )] परस्परं च सम्बद्धाः भवन्ति तथा च अन्ततः haversian-tubule रक्तात् निर्गच्छन् लसिका अथवा लसिका हावर्सियन-नलिकां गत्वा नलिकां गत्वा रिक्तानां कुण्डलानि प्राप्य तत्र स्थितानां अस्थिकोशिकानां पोषणं करोति एतानि सर्वाणि निर्माणानि मिलित्वा Haversian system [(Haversian system)] इति उच्यन्ते ।

[(ii)] शुष्क अस्थि - अयं प्रकारः अस्थिः नग्ननेत्रेण दृष्टः खोटः स्पञ्जः वा दृश्यते । अस्य अनुप्रस्थस्य [(Transverse section)] सूक्ष्मदर्शीपरीक्षायां हवर्सियन-नलिकां सघन-अस्थि-अपेक्षया बहु बृहत्तराणि भवन्ति तथा च लेमेलाः अत्यल्पाः भवन्ति, यस्मात् कारणात् अस्थिस्य क्रॉस-सेक्शन् मधुमक्खी-छत्रवत् दृश्यते शुष्कस्थिषु रक्तास्थिमज्जा सर्वदा दृश्यते । एषः मृदुकार्बनिकः पदार्थः रक्तसृजनं करोति, अतः रक्तकोशिकानां जन्म भवति ।

सुशीर अस्थी समतलस्थिषु अन्तःभागे, दीर्घास्थिषु गोलान्तेषु, पृष्ठपार्श्वेषु, कशेरुका [(कशेरुकशरीरस्य)] इत्यादिषु कार्येषु दृश्यते। अस्थीनि कृश-अस्थि-स्तरेन आवृतानि अपि अन्तःतः शुष्काणि [(Spongy)] तिष्ठन्ति ।

पेरिओस्टियम

इयं तन्तुयुक्तं [(तन्तुयुक्तं)] तथा नाडीयुक्तं [(Vascular)] झिल्ली भवति, या प्रायः अस्थिषु सम्पूर्णतया आच्छादयति । अस्य बहिः अन्तः च द्वौ स्तरौ स्तः । बाह्यस्तरः श्वेततन्तुयुक्तैः ऊतकैः निर्मितः भवति, यस्मिन् रक्तकोशिका, लसिका च भवन्ति अतः एव अस्थिः पोषणं प्राप्नोति । अन्तर्स्तरः तस्य उपरि एव अस्थिसमीपस्थः भवति, अस्थिकोशिका, अस्थिविच्छेदकः इति कोशिकाभिः निर्मितः भवति । एतेषां कोशिकानां अवशेषाः [(Remnants)] मूल-अस्थि-निर्माणे भागं गृह्णन्ति । पेरिओस्टियम, अस्थिम् आच्छादयति, तस्याः 'अतिवृद्धिं' नियन्त्रयति च । सामान्य अस्थिनिर्माणस्य प्रथमः नियन्त्रकः अस्थिकोशिका अस्ति ।  अनेन अस्थिः पोषणं प्राप्नोति । स्नायुः तेषां कण्डराः च कङ्कालस्य एव आसक्ताः तिष्ठन्ति । अस्थिस्य अधोस्तरस्य अपि नूतनास्थिनिर्माणक्षमता भवति । अस्य विशेषतायाः कारणात् अस्थिभङ्गस्य चिकित्सायां साहाय्यं करोति । अस्थिविकासः [(Ossification)] क्रमेण सम्पन्नः भवति, अनेकपदार्थान् गत्वा ।

9. लिम्फोइड ऊतक [लसिका ऊतक] २.

लसिका [(Lymph)] अपि एकः प्रकारः संयोजक ऊतकः अस्ति । अस्मिन् अर्धठोस [(Semi-solid)] आकृतिः भवति, यस्मिन् लसिकाकोशिका [(Lymphocytes)] बहुसंख्येन दृश्यन्ते, येषु अधिकांशः नाभिकैः पूरितः भवति एतादृशाः कोशिका: लसिका ऊतकयोः सर्वत्र विकीर्णाः भवन्ति । एतेषां अतिरिक्तं कृशभित्तियुक्ताः नलिकां अपि सन्ति - लसिकावाहिकाः, येषु कपाटाः अपि सन्ति तथा च एतेषां कपाटानां कारणात् लसिका एकदिशि प्रवहति

एषः प्रकारः ऊतकः लसिकाग्रन्थिषु [(Lymph nodes)], प्लीहा [(Spleen)], टॉन्सिल, परिशिष्ट, क्षुद्रबृहदान्त्रयोः श्लेष्म झिल्ली, अस्थि मज्जा, थाइमस ग्रन्थि इत्यादिषु दृश्यते । लसिकाग्रन्थिः लसिकाग्रन्थिषु ऊतकसमूहेषु तिष्ठति । प्रतिरक्षकद्रव्याणि [(Immunizing substances)] लसिका ऊतकयोः निर्मीयन्ते, ये शरीरं रोगमुक्तं स्थापयितुं साहाय्यं कुर्वन्ति ।

१०. श्लेष्मा ऊतकः

म्यूसिनस ऊतकं वैक्यूल ऊतकस्य परिवर्तितं भ्रूण ऊतकं भवति, यस्मिन् रेशेदार ऊतकं अनुपस्थितं भवति तथा च कोशिकाः प्रायः सजातीये [(Homogeneous)] जेली-सदृशे आधारपदार्थे [(matrix)] इत्यत्र तत्र प्रकीर्णाः भवन्ति तथा च केचन तन्तुः अपि समभिवर्तते। एतादृशं ऊतकं नाभिरज्जुषु व्हार्टन्-जेलीरूपेण, प्रौढेषु काचहास्यरूपेण च दृश्यते ।

३)]स्नायु ऊतक] २.

उतकस्नायुः ऊतकः संकुचनात्मकतन्तुभिः निर्मितः भवति, यस्य कारणेन शरीरे शरीरस्य कस्मिन् अपि भागे गतिः भवति । उत्तेजने स्नायुः संकोचनक्षमतायाः लक्षणं भवति । अस्य चिडचिडता [(Irritability)], चालकता [(Conductivity)], लचीलता [(Elasticity)] इति गुणाः अपि सन्ति । मांसपेशी ऊतकस्य अन्तरकोशिकीयपदार्थः अतीव न्यूनः भवति, यस्य कारणात् तन्तुः कोशिका वा अत्यन्तं समीपे भवन्ति । स्नायुः त्रयः प्रकाराः सन्ति- .

[(i)] स्वैच्छिक मांसपेशी [(स्वैच्छिक मांसपेशी )] ।

[(ii)] अनैच्छिक मांसपेशी [( अनैच्छिक मांसपेशी )]।

[(iii)] हृदयस्नायु] २.

[(i)] स्वैच्छिक मांसपेशी [(स्वैच्छिक मांसपेशी )] । पट्टिकायुक्तस्नायुः इति अपि कथ्यते । एते स्नायुः स्वेच्छानुसारं संकुचिताः प्रसारिताः च भवितुम् अर्हन्ति, येन शरीरस्य विभिन्नेषु भागेषु गतिः भवति, अतः ते स्वेच्छास्नायुः इति उच्यन्ते एते स्नायुः अस्थिसक्तत्वात् कङ्कालस्नायुः अपि उच्यन्ते ।

स्वैच्छिकस्नायुः अनेकैः तन्तुभिः निर्मिताः भवन्ति ये संयोजक ऊतकैः परस्परं सम्बद्धाः भवन्ति। प्रत्येकं मांसपेशी तन्तुभिः [(myofibrils)] निर्मितं भवति । इदं कोशिकाद्रव्येण निर्मितस्य कठोरकोशिकाभित्तिषु [(Cell membrane)] परिवेष्टितं भवति, यत् सार्कोलेम्मा [(Sarcolemma)] इति कथ्यते । प्रत्येकं मांसपेशीतन्तुं अनेकाः अण्डाकारनाभिकाः सन्ति, ये सार्कोलेम्मायाः अधः एव स्थिताः सन्ति । स्नायुतन्तुषु माइटोकॉन्ड्रिया, गोल्गी-अङ्गाः अपि भवन्ति । कोशिकाद्रव्ये अनेकाः अनुदैर्घ्यमायोफाइब्रिल्स् [(Myofibrils)], सार्कोस्टाइल्स् [(Sarcostyles)] इति उच्यन्ते, सार्कोप्लाज्म [(Sarcoplasm)] इति स्पष्टद्रवः च वर्तन्ते

प्रत्येकं तन्तुं परस्परं समानान्तरं भवति तथा च सूक्ष्मदर्शकेन दृष्टे तेषां स्पष्टाः क्रमेण [(Alternately)] क्षैतिजाः कृष्णशुक्लपट्टिकाः भवन्ति यस्मात् कारणात् पट्टिकायुक्तं दृश्यते। प्रत्येकस्य श्वेतपट्टिकायाः ​​सीमारेखायां बिन्दुपङ्क्तयः क्षैतिजाः विपरीतबिन्दवः कृशकृशरेखायाः माध्यमेन सम्बद्धाः दृश्यन्ते एषा रेखा कृष्णपट्टिकां लङ्घ्य स्थिता अस्ति । प्रत्येकं श्वेतफलकं अन्यरेखायाः द्वारा द्वयोः भागयोः विभक्तं भवति, या क्राउसस्य झिल्ली अथवा डोबिस् रेखा [(क्राउसस्य झिल्ली अथवा डोबिस् रेखा)] इति उच्यते Dobies रेखा [(Dobies line)] प्रत्येकं सार्कोस्टाइलं सार्कोमेर [(Sarcomere)] इति लघुविभागेषु विभजति ।

प्रत्येकं सार्कोमेरे एवं कृष्णफलकं [(Asrcous element)] उभयतः अर्धशुक्लफलकं च भवति । प्रत्येकं सर्कसतत्त्वं मध्ये एव अन्येन रेखायाः विभक्तं भवति । दीर्घदिशि नलिकां सन्ति, येषां मुक्तमुखं श्वेतफलके एव तिष्ठति, निमीलितपश्चान्तः च कृष्णफलकस्य मध्यरेखायां डोबीरेखायां तिष्ठति यदा स्नायुः संकुचति तदा सार्कोप्लाज्मः एतान् नालिकान् पूरयति तथा च एतेन क्रियायाः कारणेन कृष्णप्लेटः सरकोप्लाज्मेन सह पूरणात् प्रफुल्लितः भवति, श्वेतपट्टिका च संकुचति

एषः प्रकारः स्नायुः मध्ये स्नायुयुक्तः [(स्थूलः)] भवति, उभयान्तेषु च अत्यन्तं कृशः भवति । एते अन्ताः कण्डराः [(Tendons)] इति उच्यन्ते, ये तन्तुयुक्ताः ऊतकाः भवन्ति । एतेषां कण्डराभिः स्नायुः अस्थिसङ्गतः भवति । कंकालस्नायुः [(Skeletal muscles)] द्विविधाः भवन्ति - ये परस्परं विपरीतरूपेण कार्यं कुर्वन्ति । अङ्गं मोचयन्ति ये स्नायुः ते फ्लेक्सर् इति उच्यन्ते, अङ्गं प्रसारयन्ति वा ऋजुं कुर्वन्ति वा स्नायुः एक्सटेंसर इति उच्यन्ते ।

[(ii)] अनैच्छिक मांसपेशी [( अनैच्छिक मांसपेशी )]।

अस्तरयुक्तः [(अस्तरयुक्तः)] स्निग्धः [(Smooth)] स्नायुः अपि उच्यते । अस्य वर्गस्य स्नायुः स्वैच्छिकः न भवति । एतेषु अनैच्छिकतंत्रिकातन्त्रस्य [(Involuntary nervous system)] नियन्त्रणतन्त्रं तिष्ठति ।

सूक्ष्मदर्शकेन अस्य प्रकारस्य मांसपेशीयाः परीक्षणे तस्मिन् धुरीरूपाः [(Spindle shaped)] दीर्घाः तन्तुः दृश्यन्ते । तेषां मध्ये एकः एव अण्डाकारः नाभिकः अस्ति । अस्मिन् प्रकारे स्नायुतन्तुषु पट्टिकाः न दृश्यन्ते, येन ते अस्तरयुक्ताः स्नायुः इति उच्यन्ते । एतादृशाः स्नायुः कस्मिंश्चित् अस्थि-सङ्गतिं न कुर्वन्ति अपितु केषुचित् आन्तरेषु सक्ताः भवन्ति, येन ते आन्तरिकस्नायुः अपि उच्यन्ते । अस्य समूहस्य स्नायुः खोखले आन्तरिकनलिका, ग्रन्थिनलिका, श्वसनमार्गः, आहारनहरः, मूत्राशयः, मूत्रनलिकाः, गर्भाशयः, गर्भाशयः, प्लीहा, त्वचा, नेत्रगोलकम् इत्यादिषु भित्तिषु दृश्यन्ते । एतादृशानां मांसपेशीनां साहाय्येन आहारनलिके अन्नस्य गतिः [(peristaltic movement)], गर्भनलिकेषु अण्डानां गर्भाशयं प्रति गतिः इत्यादयः स्वयमेव भवति ।

स्फिंक्टर मांसपेशी [(Sphincter muscle)]।

अनैच्छिकस्नायुप्रकारः, यः वृत्तस्नायुतन्तुभिः निर्मितः भवति । छिद्रमुखे वा नलिके बाह्याभ्यन्तरे वा । यदा संकुचति तदा उद्घाटनस्य अथवा नलिकेः उद्घाटनं दृढतया निमीलति, यथा - गुदा स्फिंक्टर् [(गुदा स्फिंक्टर्)] यत् गुदां पिधायति; हृदयस्फिंक्टर [(Cardiac sphincter)] इत्यादयः उदरस्य अन्ननलिकायाः ​​च संयोजकभागे वर्तमानाः।

[(iii)] हृदयस्नायु] २.

अस्य वर्गस्य स्नायुः केवलं हृदयस्य भित्तिषु एव दृश्यन्ते। तेषां स्वेच्छास्नायुवत् पट्टिकाः सन्ति, परन्तु तेषां कर्म अनैच्छिकं भवति अर्थात् इच्छायाः नियन्त्रणं नास्ति । ते मृत्युपर्यन्तं विश्रामं विना संपीडिताः शिथिलाः च भवन्ति। हृदयस्नायुवर्णः रक्तः भवति । अस्य तन्तुः ह्रस्वः बेलनाकारः, दीर्घदिशि आयताकारः, अनुप्रस्थदिशि बहुभुजः च भवति । प्रत्येकस्मिन् केशे एकः एव नाभिकः भवति, यः प्रायः मध्ये एव भवति । हृदयस्नायुषु दीर्घकालीन-अनुप्रस्थ-दिशि पट्टिकाः सन्ति, परन्तु एताः पट्टिकाः अपूर्णाः अस्पष्टाः च भवन्ति । मांसपेशी आवरणं [(Sarcolemma)] अपि अस्पष्टं अपूर्णं च तिष्ठति । शाखाः केशेभ्यः बहिः आगच्छन्ति, ये अन्यकेशेभ्यः बहिः आगच्छन्तीभिः शाखाभिः सह मिलन्ति तथा च तेषु आद्यप्लाज्मिकनिरन्तरता निर्वाह्यते

तंत्रिका ऊतक [(Nervous tissue)] सम्पादयतु

तंत्रिका ऊतकं विशेषतः शरीरात् बहिः अन्तः च संवेदनाः प्राप्नोति, उत्तेजितः सति अयं ऊतकः अन्येषु ऊतकयोः आवेगं शीघ्रं वहति। तंत्रिका ऊतकं तंत्रिकाकोशिकाभिः [(Nerve cell)] तेषां विस्तारितैः तन्तुभिः [(Nerve fibres)] च निर्मितं भवति । एतयोः अतिरिक्तं तंत्रिकाकोशिकानां समर्थनार्थं तंत्रिकापुटम् [(Neuroglia)] इति केचन संयोजक ऊतकाः सन्ति ।

सर्वप्रवर्धिततन्तुभिः सह तंत्रिकाकोशिका न्यूरॉन् [(Neuron)] इति उच्यते । न्यूरॉन् तंत्रिकातन्त्रस्य कार्यात्मकं संरचनात्मकं च एककं भवति । प्रत्येकं तंत्रिकाकोशिका [(न्यूरोन)] मुख्यतया निम्नलिखितद्वयं भागं भवति-

1. कोशिकाशरीरम्

2. प्रवर्द्ध [(प्रक्रिया)] २.

[(i)] अक्षतंतु [(Axon )] ।

[(ii)] पार्श्वतन्तुः [(Dendrites)] ।

कोशिका शरीर [( कोशिका शरीर)] सम्पादयतु

तंत्रिकाकोशिका [(न्यूरोन)] विशालं अनियमितरूपेण च कोशिकशरीरं [(Cell body)] भवति, यस्य मध्ये विशालं नाभिकं भवति, तस्य बहिः दानेदारं कोशिकाद्रव्यं भवति। कोशिकाशरीरे बहवः लघुप्रक्रियाः सन्ति ये डेण्ड्राइट्स्, अक्षतंतुः च इति उच्यन्ते । एतेषां माध्यमेन तंत्रिका-आवेगाः कोशिकाशरीरं प्राप्नुवन्ति अथवा तस्मात् निर्गच्छन्ति ।

प्रवर्द्ध [( प्रक्रियाएँ)] सम्पादयतु

[(i)] अक्षतंतु [(Axon )] ।

अक्षतंतुः [(अक्षत्रः)] चालकः भवति तथा च निर्गमप्रक्रिया [(Efferent process)] कोशिकाशरीरात् दूरं तंत्रिका आवेगं भवति, वहति च। इदं न्यूरॉनस्य कोशिकाशरीरस्य विशेषस्थानात् [(Axon-Hillock)] उत्पद्यते, प्रायः अतीव दीर्घं एकान्तं च भवति । अक्षतंतुः अथवा अक्षतंतुः परितः कृशः झिल्ली अस्ति, या अक्षोलेमा इति कथ्यते । कोशिकाशरीरस्य कोशिकाद्रव्यस्य विस्तारं निवारयति । अक्षतंतुः द्विविधः भवति, मायलिनयुक्तः अथवा अमाइलिनयुक्तः । बृहत्-परिधीय-तंत्रिकाणाम् अक्षतंतुः श्वेत-वसायुक्तेन पदार्थेन मायलिन्-इत्यनेन आच्छादितः भवति । अस्मिन् अक्षतंतुस्य दीर्घतायाः अनुसरणं कृत्वा श्वान् कोशिकानां श्रृङ्खला भवति । श्वान् कोशिकायाः ​​बाह्यतमः स्तरः अन्तःचर्म अथवा न्यूरिलेमा [(Neurilema)] इति कथ्यते । मायलिनः संपीडितः सन् मध्ये विभक्तः भवति । विभागस्य स्थलं रणवियरस्य नोड् इति कथ्यते । ते तंत्रिका आवेगस्य द्रुतसंचरणं कर्तुं साहाय्यं कुर्वन्ति । केन्द्रीयतंत्रिकातन्त्रे पोस्टगैन्ग्लिओनिकतन्तुः, केचन लघुतन्तुः च अमाइलिनयुक्ताः भवन्ति ।

[(ii)] पार्श्विका [(Dendrite)] ।

पार्श्वतन्तुः [(डेण्ड्राइट्)] इन्द्रिय-आकर्षक-प्रक्रिया [(Afferent process)] । निस्सलस्य कणिकाः [(निस्सलस्य कणिकाः)] एतेषु वर्तन्ते । यदा एते एक्सोन् इत्यत्र न भवन्ति। एतादृशाः तन्तुः अतीव लघुः भवति, परन्तु एतेषु बहवः शाखाः भवन्ति । तंत्रिकाकोशिकायां [(न्यूरोन्)] तेषां संख्या भिन्ना भवति ।  तंत्रिकाकोशिकायां बहवः ध्रुवाः सन्ति । तेषां तदनुसारेण नामकरणं भवति। यदा तस्मिन् एकः अपि ध्रुवः नास्ति तदा अध्रुवम् [(Apolar)]. Multipolar)] इति उच्यते । प्रत्येकं प्रकारस्य कोशिकायां एक्सोनः अवश्यं भवति । शेषाः सर्वे डेण्ड्राइट्स् सन्ति ।

मनुष्यशरीरं जटिलसंरचना अस्ति। यस्य चत्वारः मुख्याः विभागाः सन्ति - शिरः, कण्ठः, मूलं च शाखाः वा हस्तपादाः वा। अयं शरीरः अस्थितन्त्रम्, मांसपेशीतन्त्रम्, तंत्रिकातन्त्रम्, अन्तःस्रावीतन्त्रम् इत्यादयः अष्टभिः संस्थाभिः स्वस्य विविधानि कार्याणि चालयति ।कोशिका मानवशरीरस्य मूलभूतं एककं भवति तथा च अनेकाः कोशिकाः मिलित्वा ऊतकनामकं समूहं निर्मान्ति यत् शरीरस्य विभिन्नेषु गतिविधिषु सहायकं भवति।  

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मानवशरीरस्य_ऊतकाः&oldid=474742" इत्यस्माद् प्रतिप्राप्तम्