मानवशरीरे यौगिकप्रभावः

मानवशरीरे यौगिकप्रभावः अतीव महत्त्वपूर्णः विषयः। कंकालतन्त्रम् अस्माकं शरीराय आधारं आकारं च प्रदाति तथा च मांसपेशी तन्त्रं गतिशक्तिं ददाति। मांसपेशीनां कारणात् वयं भिन्नप्रकारस्य गतिं कर्तुं समर्थाः भवेम । यथा उत्थाय, उपविष्टः, गमनम्, धावनम् इत्यादि। कठोरतासहितं सन्धिषु दृढं स्थापयितुं अर्थात् एकस्य अस्थिस्य अन्येन सह सम्बद्धतां स्थापयितुं मांसपेशिनां अपि महत्त्वपूर्णा भूमिका भवति । स्वैच्छिकस्नायुः, अनैच्छिकस्नायुः, हृदयस्नायुः च विहाय मुख्यतया स्नायुः त्रयः प्रकाराः सन्ति । अस्थि एवं मांसपेशियों के योग प्रभाव : अस्थि-मांसपेशी प्रभाव के योग अभ्यास। अर्थात् आसनप्राणायामयोगाभ्यासाः कङ्कालतन्त्रं स्नायुतन्त्रं च कथं प्रभावितं कुर्वन्ति? एतान् अभ्यासान् कृत्वा एतेषां संस्थानां कार्यं किमर्थं कथं च प्रभावितं भवति ? किं नियमितयोगव्यायामेन अस्थि-स्नायुतन्त्रस्य अङ्गानाम् कार्यक्षमता वर्धयितुं शक्यते ? योगव्यायामानां बहिः, ये एतादृशाः व्यायामाः भवितुम् अर्हन्ति, येषां प्रत्यक्षतया अस्थि-स्नायु-तन्त्रे सर्वाधिकं प्रभावः भवति । अस्य केचन महत्त्वपूर्णाः भागाः यथा - १.

1. अस्माकं शरीरस्य कार्यक्षमता, कार्यक्षमता, सफलता च सन्धिषु लचीलतायाः, तेषां नमनस्य क्षमतायाः उपरि निर्भरं भवति। सन्धिस्य अधिकतमक्षमता तस्य सुस्वास्थ्यस्य सूचकः भवति । सन्धिस्य स्वास्थ्यं, तस्य मांसपेशिकाः, अस्थिस्नायुबन्धाः, तेषां व्यायामः (प्रेरणा, उत्तेजना) प्राप्यते, तेषां नियमितप्रयोगः, पोषणं तस्मिन् आश्रितं भवति। योगाभ्यासेन लचीलता वर्धते, संयुक्तस्वास्थ्यं च सुनिर्वाहितं भवति।एतत् शास्त्रीयसंशोधनेषु सिद्धम् अस्ति।

2. मेरुदण्डः अथवा मेरुदण्डः अस्माकं जीवनव्यवहारस्य मुख्यः आधारः अस्ति । सः यथा यथा स्वस्थः, बलवान्, बलवान्, लचीलाः च तिष्ठति तथा तथा अस्माकं दैनन्दिनव्यवहारः सुखदः, समस्यारहितः च भविष्यति। प्रायः सर्वे योगासनाः मेरुदण्डसम्बद्धाः सन्ति । अत एव यः व्यक्तिः नियमितरूपेण, शनैः, सहजतया योगं करोति तस्य कटिस्य पृष्ठस्य वा समस्या नास्ति। यदा मेरुदण्डः स्वस्थः भवति तदा मानसिकता, आचरणं, कार्यक्षमता, एतत् सर्वं सम्यक् स्तरे एव तिष्ठति। अस्मिन् विषये योगशास्त्रे विशेषं ध्यानं दत्तम् अस्ति।

3. आसनानां कारणात् (tone) मांसपेशीनां स्वाभाविकनिरोधः सम्यक् स्तरे सन्तुलितः भवति । अत एव भावानाम् सन्तुलनम् अपि स्वयमेव भवति। आरामे मांसपेशीसंकोचनं न्यूनीकरोति । एतादृशे सति किमपि प्रकारस्य मानसिकतनावः न भवितुम् अर्हति ।

4. व्यक्तित्वविकासे आसनानां योगदानं अस्ति यत् ते अस्मान् सम्यक् शारीरिकं स्थितिं (Correct Posture) तथा च उचितं वा सम्यक् वा श्वसनं समुचितं प्राकृतिकं संकोचं च प्रदास्यन्ति।

मुद्रा मुख्यतया मांसपेशीतन्त्रं प्रभावितं करोति। नियमित आसनेन स्नायुः दृढाः, दृढाः च भवन्ति । एतेषु रक्तं सुचारुरूपेण प्रचलति । वस्तुतः योग-अभ्यासानां माध्यमेन वयं ब्रह्माण्डात् अधिकाधिकं महत्त्वपूर्णं ऊर्जां सेवितुं समर्थाः भवेम । अस्माकं ग्रहणशीलतायाः वृद्ध्या प्रणावानः क्रमेण ऊर्जावान् भवति, अतः न केवलं अस्थि-स्नायु-तन्त्रस्य अपितु शरीरस्य सर्वासु संस्थासु अपि सुचारु-कार्यं कर्तुं योगस्य स्वाभाविकः प्रभावः भवति ।

एकः महत्त्वपूर्णः पक्षः रक्तसञ्चार-श्वसन-तन्त्रेषु यौगिक-प्रभावः अस्ति । अस्मात् पूर्वं रक्तसञ्चारस्य श्वसनतन्त्रस्य च संरचनायाः तन्त्रस्य च विस्तृतं अध्ययनं कर्तव्यं भवति, ततः एताः संस्थाः अधिकाः स्वस्थाः, सशक्ताः च कर्तुं शक्यन्ते, तेषां पद्धतीनां, पद्धतीनां च विषये सूचना अपि गृह्यते प्रथमं चिन्तनीयं यत् एतेषां तन्त्राणां कार्यक्षमतां वर्धयितुं कोऽपि विधिः अस्ति वा इति । अतः उत्तरम् अस्ति- आम्। प्राचीनऋषिभिः योगविज्ञानस्य सुविदितैः अनेके एतादृशाः योगव्यायामाः विहिताः, येषां अभ्यासः कस्यचित् व्यक्तिना सावधानीपूर्वकं नियमितरूपेण च कृतः चेत् सः अवश्यमेव आश्चर्यजनकं लाभं प्राप्नुयात् ।

रक्तसञ्चारे, श्वसनतंत्रे यौगिकप्रभावः सम्पादयतु

1. केचन आसनाः यथा - सर्वगासनं, विपरिताकरणं, शीर्षासनं, हलासनं, मयुरासनं, भस्त्रिकां च यथा प्राणायामम्, उड्डयनं, जालन्धरबन्धं च रक्तनाडीतन्त्रेण सह विशेषः सम्बन्धः अस्ति । अत एव एतानि व्यायामानि योग्ययोगशिक्षकात् पुरतः वा शिक्षितुं प्रशस्तम् ।

2. येषां उच्चरक्तचापस्य शिकायतां भवति तेषां पूर्वोक्तं योगव्यायामं न कर्तव्यम् ।

3. आसनं कुर्वन् हृदयस्पन्दनस्य बहु वृद्धिः न भविष्यति ।

4. पद्मासने, वज्रासने हृदये, रक्तसञ्चारतन्त्रे च न्यूनतया कार्यभारः भवति ।

5. यदि शरीरं मनः च सम्यक् शिथिलं भवति तर्हि मानसिकं सान्त्वना, शान्तिः च प्राप्यते । तदा तंत्रिकातनावः अपि न्यूनीभवति। एतेन रक्तवाहिनीः अपि शिथिलाः भवन्ति तथा च रक्तचापः हृदयस्पन्दनं च न्यूनीकर्तुं शक्यते । एतादृशी मानसिकं शान्तिं सुखं च सर्वदा योगाभ्यासद्वारा एव सम्भवति ।

योगदृष्टिकोणतः विचारः सम्पादयतु

1. प्रत्येकस्य व्यक्तिस्य मनोशारीरिकव्यवहारः, व्यवहारः, आदतयः, चयापचयः, एतेषां वस्तूनि श्वसनचक्रस्य (श्वसनचक्रम्) तस्य गतिः, उदरस्य वा वक्षःस्थलस्य वा गतिः, श्वसनस्य स्वरूपम् इत्यादिषु प्रभावं कुर्वन्ति। अत एव व्यक्तितः व्यक्तिं प्रति भिन्नता भवति ।

2. प्राणवायुः सङ्गृहीतुं वा न शक्नुमः शरीरे कुत्रापि । यथा यदा च शरीरस्य तावत् महत्त्वपूर्णं वायुः आवश्यकं भवति यथा पर्यावरणात् गृह्णाति। एतत् कार्यं स्वयमेव भवति अतः अस्माभिः तस्मिन् अवधानस्य आवश्यकता नास्ति ।

3. वयं निःश्वासं किञ्चित्पर्यन्तं दीर्घं कर्तुं, मुक्तुं, धारयितुं वा शक्नुमः । वेगं अपि वर्धयितुं शक्नोति। वक्षःस्थलं वा उदरं वा, एतेषु एकं वा उभयं वा यथेष्टं श्वसनार्थं उपयोक्तुं शक्यते ।

4. प्राणवायुप्रदानस्य अतिरिक्तं श्वसनतन्त्रं तंत्रिकातन्त्रस्य जागरणं, जागरूकतां, ध्यानं वा लक्ष्यं वा कर्तुं योगदानं ददाति । कामेन कृतस्य श्वासस्य मनसः च निकटः सम्बन्धः अस्ति तथा च एषः प्राणायामे प्रयुक्तः अस्ति।

5. वयं सर्वदा वामनासिका वा दक्षिणनासिका (nasal) इत्यनेन श्वसामः। एकं नासिकाच्छिद्रं प्रायः निमीलितं अपरं तु सम्पूर्णतया उद्घाटितम् । एतत् चक्रं १ तः ४ घण्टापर्यन्तं पुनः पुनः प्रचलति । अस्माकं ध्यानं अस्य नासिका चकस्य (nasal psyche) प्रति न गच्छति यतोहि एतत् स्वयमेव अनैच्छिकरूपेण भवति। नासिकाद्वयं समं मुक्तं, अतीव दुर्लभं वा कालः वा दृश्यते। योगशास्त्रेण अस्य पूर्णं लाभः गृहीतः अस्ति।

6. श्वसनतन्त्रम् एकतः अस्माकं प्राणेन सह अपरतः मनसा सह सम्बद्धम् अस्ति, अतः एव उच्यते यत् 'श्वासः' अस्माकं आध्यात्मिकमार्गस्य सीढी अथवा प्राणयोः मध्ये सेतुः (बीज) इव मनश्च । योगाभ्यासः अस्माकं रक्तसञ्चारतन्त्रं श्वसनतन्त्रं च कथं प्रभावितं करोति। वस्तुतः आसन-प्राणायामस्य कर्माणि कृत्वा प्राणस्य विघ्नाः अपसारयितुं आरभन्ते, अशुद्धं प्राणं निर्गन्तुं आरभते, शुद्धप्राणवृद्धेः फलस्वरूपं रक्तसञ्चारः सुचारुः आरभ्यते, सर्वे अङ्गाः पर्याप्तमात्रायां प्राणवायुः पोषकद्रव्याणि च प्राप्नुवन्ति। फलतः सर्वाणि संस्थानि सक्रियरूपेण स्वकार्यं सुचारुरूपेण कर्तुं आरभन्ते ।

पाठकाः योग-अभ्यासं कुर्वन्तः सावधानाः भवेयुः यत् आरम्भे कोऽपि अभ्यासः केवलं योग-प्रशिक्षकस्य मार्गदर्शनेन एव आरब्धः भवेत् तथा च प्रत्येकस्य योग-अभ्यासस्य कृते उल्लिखिताः आवश्यकाः शर्ताः पूर्णाः भवेयुः।परिणामं प्राप्तुं शक्नुवन्ति। पाचन तंत्र एवं उत्सर्जन तंत्र पर योगिक प्रभाव, पाचन तंत्र पर शतकर्म का प्रभाव, पाचन तंत्र पर आसन का प्रभाव, पाचन तंत्र पर आसन एवं बंधों का प्रभाव, पाचन तंत्र पर प्राणायाम का प्रभाव, पाचन तंत्र पर प्रत्याहार का प्रभाव, पाचन तंत्र प्रभाव के... निर्वहनतन्त्रे ध्यानं, उत्सर्जनतन्त्रे योगप्रभावः, उत्सर्जनतन्त्रे षट्कर्मका प्रभावः, उत्सर्जनतन्त्रे आसनानां प्रभावः, उत्सर्जनतन्त्रे मुद्राबन्धानां प्रभावः, उत्सर्जनतन्त्रे प्राणायामस्य प्रभावः, उत्सर्जनतन्त्रे प्रत्याहारस्य प्रभावः, उत्सर्जनतन्त्रे एते प्रमुखाः विषयाः ध्यानस्य प्रभावेषु आच्छादिताः सन्ति । पाचनतन्त्रस्य निर्वहनतन्त्रस्य च अध्ययने पाचनतन्त्रस्य माध्यमेन शरीरं आहारपदार्थेभ्यः ऊर्जां प्राप्नोति इति ज्ञायते ।

शरीरे स्थितान् अविशिष्टान् अपशिष्टान् बहिः आनेतुं एषा एव उत्सर्जनतन्त्रं कार्यं करोति । पाचनतन्त्रद्वारा सर्वं शरीरं ऊर्जां प्राप्नोति । अस्य कारणात् अतीव महत्त्वपूर्णा व्यवस्था अस्ति, यावत् एषा व्यवस्था स्वकार्यं सम्यक् करोति तावत् शरीरे ऊर्जा, उत्साहः च तिष्ठति । अत एव समाजे "उदररोगी सर्वरोगान् प्राप्नोति" इत्यादीनि बहूनि सुभाषितानि प्रचलन्ति। तथैव निर्वहनतन्त्रस्य अकार्यत्वात् शरीरस्य शोधनं सम्यक् न भवति, शरीरे एव मलस्य सङ्ग्रहः आरभ्यते, येन पश्चात् अनेकाः प्रकाराः रोगाः उत्पद्यन्ते । यद्यपि योगः चिकित्साशास्त्रं न अपितु जीवनशैली अस्ति तथापि तस्य अर्थः अस्ति यत् योगः केवलं रोगीभिः एव न स्वीक्रियते, अपितु स्वस्थजनानाम् जीवनस्य भागः अस्ति । योगस्य विविधाः अङ्गाः यथा शतकर्म, आसन, प्राणायाम तथा ध्यान इत्यादयः एतयोः तन्त्रयोः अत्यन्तं सकारात्मकं प्रभावं कुर्वन्ति ।

पाचनतन्त्रे योगाभ्यासानां प्रभावः सम्पादयतु

शुद्ध सात्विक आहार से योग प्रारम्भ होता है। योगेश्वर श्री कृष्णः गीतायां अस्मिन् सन्दर्भे वदति। युक्तहर्विहारस्य युक्तचेस्तस्य कर्मसु।

युक्त्स्वप्नवबोधस्य योगो भवती दुःखहा। (गीता ६/१७) अर्थात् यस्य आहारः सम्यक् अस्ति, यस्य कार्यस्य निश्चितः दिनचर्या अस्ति। तादृशः योगी यस्य निद्रा जागरणं च निश्चितं भवति, सः किमपि प्रकारस्य दुःखं न अनुभवति। योगशैल्यां जीवनं यापयति सः सर्वविधदुःखदुःखरोगविहीनं जीवनं यापयति इति भावः । योगशास्त्रेषु अत्याहारः (अधिकं भोजनं खादन्) बाधकत्वेन मत्वा तस्य स्थाने मितहारस्य उल्लेखः कृतः। मिताहारं व्याख्याय महर्षिघेरन्दः कथयति यत् यदि उदरं चतुर्धा विभक्तं भवति तर्हि भोजनार्थं द्वौ भागौ रिक्तौ, एकभागः जलाय, एकः भागः वायुसञ्चारार्थं च मितहारः इति कथ्यते। अर्थात् योगशास्त्रेषु पूर्णाहारस्य स्थाने केवलं अर्धोदरभोजनस्य सेवनं निर्दिष्टम् । विविधाः वैद्याः स्वअनुभवानाम् आधारेण एतत् तथ्यं स्वीकुर्वन्ति यत् अधिकानि आहारपदार्थानि सेवनेन अपचः, कब्जः, गैसः, अम्लता, अम्लता, व्रणाः इत्यादयः रोगाः भवन्ति । न्यूनभोजनेन पाचनतन्त्रं सुसक्रियं कार्यात्मकं च तिष्ठति । योगव्यायामानां पाचनतन्त्रे अपि अतीव सकारात्मकः प्रभावः भवति, येषां वर्णनं निम्नलिखितम् अस्ति- -

पाचनतंत्रे षट्कर्मस्य प्रभावः सम्पादयतु

षट्कर्माधीन धौति, बस्ती, नेति, नौली, त्रटक, कपालभाटी च षट् शुद्धिकरणक्रियाणां वर्णनं भवति । एतानि शुद्धिकर्माणि पाचनतन्त्रं शुद्धयन्ति।

  • धौति क्रिया उदरेण सम्बद्धा अस्ति, एतत् कर्म सम्पूर्णं उदरं अर्थात् उदरं शुद्धं करोति। अस्याः क्रियायाः अन्तर्गतं वमनेन, वस्त्रेण च पाचनतन्त्रस्य शोधनं भवति । वमनेन अम्लता, अम्लता, उदरस्य गैसस्य निर्माणं, उदरस्य दाहः, उदरस्य भारः इत्यादिषु रोगेषु विशेषः लाभः भवति ।

वस्त्र धौति-अभ्यासेन पाचन-मार्गस्य शुद्धिः भवति, उदरस्य पाचन-रसस्य स्रावस्य परिमाणं वर्धते, येन भूखः सुष्ठु भवति, भोजनं च सम्यक् पच्यते ।

शंखप्रकाशन क्रिया अपि धौति क्रिया अन्तर्गत योगशास्त्रेषु वर्णिता अस्ति। अस्मिन् कार्ये उष्णलवणजलं पिबित्वा केचन आसनाः क्रियन्ते, येन एतत् जलं सम्पूर्णं पाचनतन्त्रं शोधयति, अधोमार्गात् बहिः आगच्छति च अस्य कार्यस्य अभ्यासेन सम्पूर्णं पाचनतन्त्रं शुद्धं भवति, कब्जादिभयानकरोगाणां चिकित्सा च भवति ।

  • शतकर्मस्य द्वितीयं कर्म बस्ती कर्म। एतस्य क्रियायाः पाचनतन्त्रे गहनः प्रभावः भवति । आयुर्वेदे वातस्य मुख्यस्थानं बृहदान्त्रं मन्यते ।अत्र स्थितः वायुः यदि क्रुद्धः भवति तर्हि भिन्नाः प्रकाराः वातरोगाः उत्पद्यन्ते । इदं वातं वास्तिकर्माभ्यासेन सहजतया शान्तं कर्तुं शक्यते। अतः उदरस्य गैसस्य निर्माणं, क्षयम्, उदरवेदना, अपचः, कब्जः इत्यादिषु रोगेषु अपि वस्ती क्रिया लाभप्रदः भवति । एषः उदरवायुः मस्तिष्कं गत्वा शिरोवेदनां जनयति । अस्मिन् रोगे अपि वास्तिक्रियायाः अभ्यासेन लाभः भवति, व्रण-पिल-आदि-रोगाः न भवन्ति ।
  • नेति क्रियायाः पाचनतन्त्रेण सह प्रत्यक्षः सम्बन्धः नास्ति। नौली क्रियायाः पाचनतन्त्रे उत्तमः प्रभावः भवति । नौली क्रिया उदरस्य अन्तःकरणं प्रसन्नं बलवन्तं च करोति। नौली क्रियायां यदा उदरस्नायुषु शल्यक्रिया भवति। उदरं सुमालिशं कृत्वा जठरग्निः प्रज्वलितः । फलतः अन्नस्य पाचनं सुप्रकारेण भवितुं आरभते, क्षुधा च सुष्ठु भवितुं आरभते ।
  • त्राटक कर्म मानसिक एकाग्रतायाः सम्बन्धी भवति, यस्य प्रभावः तंत्रिकातन्त्रे भवति तेन शरीरस्य सर्वाणि तन्त्राणि सुव्यवस्थितानि भवन्ति।
  • कपालभातीभ्यासेन श्वसनेन सह शरीरस्य हानिकारकद्रव्याणि बहिः आनयन्ति। कपालभाति-अभ्यासेन उदर-आन्त्र-यकृत्-अग्नाशय-आदिषु सर्वेषु पाचन-अङ्गेषु प्रभावः भवति तथा च एते अङ्गाः कार्यात्मकाः भवन्ति ।

आसनानां पाचनतंत्रे प्रभावः सम्पादयतु

आसनस्य पाचनतन्त्रे प्रत्यक्षः प्रभावः भवति । यद्यपि एषा सावधानता आसनेषु विशेषतया स्थापिता अस्ति यत् आसनानि सर्वदा रिक्तपेटे एव कर्तव्यानि। परन्तु यदि भोजनं प्राप्य तत्क्षणमेव व्रजसनस्य अभ्यासः क्रियते तर्हि अन्नस्य पाचनं श्रेष्ठं भवति। आसनं कुर्वन् पाचन अङ्गानाम् उपरि सकारात्मकं नकारात्मकं च दबावं (दबावः खिञ्चनं च) उत्पद्यते । यस्मिन् काले एतेषु अवयवेषु दबावः भवति तस्मिन् समये एतेषां अङ्गानाम् प्रति रक्तसञ्चारः स्थगितः भवति तथा च एषः दबावः अपसारितमात्रेण तस्मिन् समये रक्तं तस्मिन् अङ्गे महता वेगेन पूरयति, येन तस्य अङ्गस्य मलः निष्कासितः भवति तथा च तत् स्वच्छं भवति।शुद्धः प्राणवायुः पोषकाणि च बहुमात्रायां उपलभ्यन्ते। एवं प्रकारेण एतादृशानां आसनानाम् अभ्यासेन पाचनतन्त्रं स्वस्थं, सक्रियं, दृढं च भवति । धुनरासन, हलासन, पवनमुक्तसन, उत्तानपदसन, योगमुद्रासन, मण्डुकासन, शंशकासन, उष्ट्रासन, अर्धमत्सेद्रसन, वज्रासन, सुप्त वज्रासन, मयुरासन ऐसे आसन हैं, जो सम्पूर्ण पाचन तंत्र पर प्रभाव डालते हैं।

नियमितरूपेण आसनस्य अभ्यासेन अपचः, गैसः, भूखस्य हानिः, कब्जः, व्रणः, अम्लता, मधुमेहः इत्यादयः रोगाः न भवन्ति तथा च एतेषां आसनानां अभ्यासेन पाचनतन्त्रं वज्रवत् प्रबलं भवति। मयुरासनस्याभ्यासेन विषपचने सामर्थ्यं भवति इति च शास्त्रेषु उक्तम् । एवं प्रकारेण आसनस्य अभ्यासेन उदरस्य मांसपेशीः सुदृढाः भवन्ति, पाचनतन्त्रं स्वस्थं, सक्रियं, दृढं च भवति ।

आसनक्रमे द्वादश ( 12 ) आसनाः संयुक्ताभ्यासः सूर्य नमस्कार इत्युच्यते। अस्य सूर्यनमस्कारस्य अभ्यासेन पाचनतन्त्रं स्वस्थं सक्रियं च भवति । तत्सङ्गमे कब्जः, स्थूलता, मधुमेहः, गैसः, उदरवेदना, भूखस्य हानिः इत्यादयः पाचनसम्बद्धाः रोगाः निवारयति ।

पाचनतन्त्रे आसनबन्धानां प्रभावः सम्पादयतु

विभिन्न आसनानां बन्धानां च पाचनतन्त्रे सकारात्मकः प्रभावः भवति। यद्यपि मुद्राणां मूलप्रभावः शरीरस्य स्थिरतां प्रदातुं भवति। परन्तु एतेषां मुद्राणां अभ्यासः शरीरस्य सर्वाणि तन्त्राणि परोक्षरूपेण प्रभावितं करोति।

तदागी मुद्रा, मंडुक मुद्रा, अश्वनी मुद्रा, पशिनी मुद्रा, भुजदिग्नि मुद्रा विशेष रूप से पाचन तंत्र को प्रभावित करते हैं। बन्धानां पाचनतन्त्रे अपि उत्तमः प्रभावः भवति । मूलबन्धस्य अभ्यासेन बृहदान्त्रं विशेषतया सक्रियं कार्यात्मकं च भवति तथा च पाचनतन्त्रस्य रोगानाम् अपि चिकित्सा भवति । उद्दीयनबन्धः उदरप्रदेशे विपरीतदाबं जनयति । उड्डीयनबन्धस्य अभ्यासेन उदरस्नायुः लचीलः सक्रियः च भवति । यकृत्-उदरं, आन्तराणि च सक्रियं करोति । उद्दीयनबन्धस्य अभ्यासेन विविधाः पाचनरसाः अधिकमात्रायां स्राविताः भवन्ति, येन अन्नं सम्यक् पच्यते ।

महाबन्धाभ्यासेन उदरस्य आन्तरिकावयवानां मालिशः भवति। अस्य अभ्यासेन सम्पूर्णं पाचनतन्त्रं सक्रियं विकाररहितं च भवति ।

प्राणायाम का पाचन तंत्र पर प्रभाव सम्पादयतु

प्राणायामः प्राणतत्त्वस्य विस्तारं निर्दिशति । प्राणायामस्य अभ्यासेन शरीरं शुद्धप्राणवायु (आक्सीजन) अधिकमात्रायां प्राप्नोति, येन शरीरस्य कार्यं वर्धते । अस्य कारणात् प्राणायामस्य अभ्यासेन शरीरस्य चयापचयस्य गतिः (Metabolic Rate) सन्तुलितं भवति तथा च शारीरिकं मानसिकं च स्वास्थ्यं प्राप्यते। शरीरस्य शुद्धिकरणं शरीरे तापं जनयति प्राणायामस्य पाचनतन्त्रे विशेषः प्रभावः भवति । नादिशोधनप्राणायामाभ्यासेन नादीः शुद्धाः भवन्ति। भूख साधु, कब्ज इत्यादयः रोगाः न सन्ति तथा च पाचनतन्त्रं कार्यरतं तिष्ठति।

सूर्यभेदी, उज्जायी, भस्त्रिका प्राणायाम के अभ्यास से पाचन तंत्र सक्रिय ऊर्जावान च भवति। एतेषां प्राणायामानां अभ्यासेन पाचनतन्त्रं सक्रियं ऊर्जितं च भवति, पाचनवह्निः प्रज्वलितः भवति, पाचनतन्त्रसम्बद्धाः रोगाः न भवन्ति ।

भ्रमरी प्राणायामस्य अभ्यासः अन्तःस्रावीग्रन्थिं प्रभावितं करोति। यस्य पाचनतन्त्रे अपि सकारात्मकः प्रभावः भवति ।

=== निवृत्तिः पाचनतन्त्रे प्रभावः == प्रत्याहारः इन्द्रियाणां निरोधं निर्दिशति । प्रत्याहारस्य अनुसरणं कृत्वा पाचनतन्त्रं व्यवस्थितरूपेण कार्यं करोति । इन्द्रियाणाम् असंयमेन तु विविधाः रोगाः, रोगाः च भवन्ति । प्रत्याहारस्य अन्तर्गतं मनुष्यः राजसी, तामसभोजनस्य स्थाने केवलं सात्विकभोजनं गृह्णाति । तस्मिन् एव काले अतिमरिचमसालान् लवणं च परिहरन् प्राकृतिकभोजनं खादति । यस्य पाचनतन्त्रे सकारात्मकः प्रभावः भवति। प्रत्याहारस्य साधकः अपि मितहारस्य अनुसरणं करोति अर्थात् सः नियतसमये अल्पमात्रायां भोजनं गृह्णाति, एवं कृत्वा कब्जः, अम्लता, व्रणः, वायुः इत्यादयः रोगाः न भवन्ति तथा च पाचनतन्त्रं क्रमेण स्वकार्यं करोति शिष्टाचार।

ध्यानस्य पाचनतन्त्रे प्रभावः सम्पादयतु

ध्यानं शरीरमनसयोः एकं रूपं निर्दिशति। ध्यानस्य अभ्यासेन मानसिकं एकाग्रता भवति, एषा एकाग्रता अन्तःस्रावीतन्त्रं प्रभावितं करोति। पिट्यूटरी ग्रन्थिः ध्यानस्य अभ्यासेन मुख्यतया प्रभाविता भवति । यत् पाचनतन्त्रमपि प्रभावितं करोति। ध्यानस्य अभ्यासेन पाचनरसाः, अन्तःस्रावीहार्मोनाः च प्रभाविताः भवन्ति, ये अन्नस्य सम्यक् पाचनार्थं आवश्यकाः सन्ति । ध्यानप्रक्रियायाः परिणामेण उदरस्य परिमाणं, आन्तरस्य, यकृत्, अग्नाशयस्य च परिमाणे सत्प्रभावः भवति । प्रत्युत क्रोध-राग-भय-चिन्ता-आदीनां पाचनतन्त्रे दुष्प्रभावाः भवन्ति । अन्नस्य पाचनं बाधितं भवति, कब्जः, हृदयदाहः, अपचः, मधुमेहः इत्यादयः रोगाः उत्पद्यन्ते । एतेषु सर्वेषु रोगेषु ध्यानस्य उत्तमः प्रभावः भवति ।

स्रावतन्त्रे यौगिकप्रभावः सम्पादयतु

योगक्रियाः मुख्यतया शरीरस्य शुद्धिकार्यं कुर्वन्ति।शुद्धेः अर्थः अस्ति यत् एतानि कार्याणि शरीरे विद्यमानानाम् अशुद्धीनां, विषाणां, अविशिष्टानां पदार्थानां च निष्कासनार्थं कार्यं कुर्वन्ति, यदा तु निर्वहनतन्त्रस्य मूलभूतं कार्यम् अपि एतेषां निष्कासनं भवति शरीरात् उत्सर्जिताः पदार्थाः।निर्गमस्य अर्थः अस्ति यत् एतेषां क्रियाणां उत्सर्जनतन्त्रे सकारात्मकः प्रभावः भवति। एतेषां कार्याणां अभ्यासेन अपशिष्टं शरीरात् बहिः आनेतुं उत्सर्जनतन्त्रे भारः न्यूनीकरोति । यस्मात् कारणात् एषा व्यवस्था स्वकार्यं अधिकतया सुलभतया च करोति । एतेषां कर्मणाम् अभ्यासेन निर्वहनतन्त्रस्य रोगाः अपि चिकित्सिताः । समासक्रियाणां उत्सर्जनतन्त्रे प्रभावस्य अवलोकनं यथा भवति ।

उत्सर्जनतन्त्रे शतकर्माभ्यास सम्पादयतु

धौती, बस्ती, नेति, नौली एवं त्रटक शतकर्मा प्रभावी ढंग से उत्सर्जन तंत्र को प्रभावित करते हैं। एतेषां षट्कर्मणां द्वितीयं नाम शोधनकर्म । अर्थात् एतानि कार्याणि शरीरस्य शुद्धिं कुर्वन्ति, येषां उत्सर्जनतन्त्रे सकारात्मकः प्रभावः भवति ।

  • धौति क्रियायां अधिकं जलं सेव्यते। अधिकजलपानेन वृक्कस्य क्रियाशीलता वर्धते, मूत्रनिर्माणप्रक्रिया अपि शीघ्रं भवति । अस्य कर्मस्य तीव्रत्वात् निर्गमस्य रोगाः अपि गच्छन्ति ।
  • बस्ती क्रिया बृहदान्त्रेण सह सम्बद्धा भवति यतः बृहदान्त्रेण शरीरस्य ठोस मलद्रव्यं उत्सर्जितं भवति। अतः एषा क्रिया निर्वहनतन्त्रस्य क्रियाशीलतां वर्धयित्वा स्वस्थं दृढं च करोति ।
  • नेति कर्म उत्सर्गतन्त्रे उत्तमः प्रभावः भवति । नौली कर्म वृक्कस्य कार्यवर्धनं करोति। नौली क्रियायाः अन्तर्गतं उदरस्थानां आन्तरिकानाम् अङ्गानाम् मालिशः भवति । अतः गुर्दाकोशिका (गुर्दाकोशिका) अपि एतेन प्रभाविताः भवन्ति, अधिकं सक्रियः भूत्वा स्वकार्यं कुर्वन्ति ।
  • त्रतक कर्म उत्सर्जने प्रत्यक्ष प्रभाव न भवति। कपल्भती क्रिया वायुजलद्वारा शरीरं शुद्धयति, येन शरीरे विद्यमानाः विषाः पदार्थाः निष्कासिताः भवन्ति । अस्य कारणात् उत्सर्जनतन्त्रमपि विकाररहितं स्वस्थं च भवति ।

उत्सर्जनतन्त्रे आसनानां प्रभावः सम्पादयतु

आसनानां उत्सर्जनतन्त्रे महत् प्रभावः भवति, विशेषतः केषुचित् आसनेषु शोधं कृत्वा एतत् ज्ञातं यत् एतेषां आसनानां उत्सर्जनतन्त्रे, उत्सर्जनतन्त्रसम्बद्धेषु रोगेषु च अतीव उत्तमः प्रभावः भवति। उस्त्रासन, शालाभासन, मात्यस्य आसन, धुनरासन, भुजंग आसन, उत्तमाण्डुक आसन (सुप्त वज्रसन) इस क्रम के आसन। अर्थात् एते आसनाः उत्सर्जनतन्त्रं प्रत्यक्षं प्रभावितं च स्वस्थं, बलवन्तं, सक्रियं, विकाररहितं च कुर्वन्ति ।

सूर्यनमस्कारस्य अभ्यासस्य निर्वहनतन्त्रे अपि उत्तमः प्रभावः भवति । केचन विद्वांसः अपि मन्यन्ते यत् सूर्य नमस्कारस्य अभ्यासात् पूर्वं एकं गिलासं मन्दं वा उष्णं वा जलं पिबन् उत्सर्जनतन्त्रस्य क्रियाशीलता वर्धते तथा च मूत्रं न्यूनं भवति, नेफ्राइटिस (वृक्कशोथः), नेफ्राइटिसः @ [ (वृक्कदाहः) , वृक्कपाषाण (पाषाण) इत्यादयः रोगाः नियन्त्रिताः भवन्ति।

उत्सर्जनतन्त्रे मुद्रायाः बन्धनस्य च प्रभावः सम्पादयतु

मुद्रा-बन्धस्य च उत्सर्जनतन्त्रे सकारात्मकः प्रभावः भवति । मुद्रासु महामुद्रा, विपरिताकारणीमुद्रा, मण्डुकीमुद्रा, पशिनीमुद्रा, अश्वनीमुद्रा च मुख्यतया उत्सर्जनतन्त्रं प्रभावितयन्ति । एतेषां मुद्राणां नियमित-अभ्यासेन वृक्कस्य कार्यं निर्वाह्यते, उत्सर्जन-तन्त्रं च स्वस्थं भवति । मूलाबन्धः उद्दीयनबन्धश्च निर्वहनतन्त्रं प्रभावितं करोति । मुलबन्धाभ्यासेन वृक्काः तानन्ति, ते स्वस्थाः, दृढाः च भवन्ति । अस्य अङ्गस्य सम्बन्धिनो रोगाः न सन्ति । यदा उद्डियानबन्धस्य प्रत्यक्षः प्रभावः वृक्केषु भवति। उद्ययानबन्धस्य अभ्यासेन वृक्केषु सकारात्मकं नकारात्मकं च दबावं जनयित्वा वृक्कस्य कार्यं वर्धते । उद्दीयनबन्धस्य अभ्यासः अपि एतेषु वृक्केषु स्थितानां मलानां शीघ्रं निष्कासनं कर्तुं साहाय्यं करोति । एतेषां बन्धानां अभ्यासेन वृक्काः हाइपोयूरिया, बहुमूत्रा, संक्रमणं, पाषाणादिरोगाणां मुक्ताः भूत्वा स्वकार्यं सम्यक् कुर्वन्ति । अस्याः व्यवस्थायां जालन्धरबन्धस्य प्रत्यक्षः प्रभावः न भवति ।

प्राणायामस्य उत्सर्जनतन्त्रे प्रभावः सम्पादयतु

प्राणायामस्य सन्दर्भे महर्षि मनुः मनुस्मृतौ लिखति ।

धमाकान धातू सलाः। तथेन्द्रियन दह्यन्ते दोष: प्राणस्य निग्रहात् ॥

अग्न्यादिषु तापनेन सुवर्णादिधातुमलविकाराः नश्यन्ति इत्यर्थः। तथा प्राणायामेन इन्द्रियाणां मनसः च दोषाः अपहृताः। प्राणायाम-अभ्यासः शरीरं मनः च स्थिरं करोति। प्रणायामस्य अभ्यासेन प्रोस्टेटग्रन्थि-गुर्दा-स्वास्थ्यं भवति ।प्राणायामस्य नियमित-अभ्यासेन गुर्दा ऊर्जायुक्ताः भवन्ति तथा च बहुमूत्रं, अल्पमूत्रं, वृक्कस्य विफलता, वृक्कस्य सूजनं, गुर्दायां दाहः इत्यादयः रोगाः दूरं गच्छन्ति। अनुलोम-विलोम, नाडीशोधन, भ्रामरी, शीतली इत्यादीनां प्राणायामस्य अभ्यासे उत्तमः प्रभावः भवति ।

उत्सर्जनतन्त्रे प्रत्याहारस्य प्रभावः सम्पादयतु

प्रत्याहार इत्यर्थः इन्द्रियाणां मनसः च संयमः । इन्द्रियाणां मनसः च निरोधेन आहारस्य अनुशासनं शुद्धिः च वर्धते, येन शरीरे न्यूनानि उत्सर्जनद्रव्याणि उत्पद्यन्ते, उत्पन्नाः उत्सर्जनद्रव्याणि च शरीरात् सम्यक् निष्कासितानि भवन्ति ।

उत्सर्जनतन्त्रे ध्यानस्य प्रभावः सम्पादयतु

ध्यानस्य प्रत्यक्षतया स्रावस्य सम्बन्धः अस्ति अतः ध्यानस्य अभ्यासेन अन्तःस्रावीग्रन्थीनां (हार्मोनाः) स्रावः व्यवस्थितरूपेण स्रावः भवति, यस्य कारणात् उत्सर्जनतन्त्रमपि क्रमेण कार्यं करोति। ध्यानस्य प्रभावः वृक्कस्य उपरि स्थिते अधिवृक्कग्रन्थिषु भवति, तथैव ध्यानस्य प्रभावः सर्वेषु उत्सर्जनाङ्गेषु भवति तथा च ध्यानस्य अभ्यासेन सर्वे उत्सर्जनाङ्गाः यथा वृक्कः, मूत्राशयः, मूत्रमार्गः इत्यादयः स्वकार्यं स्वस्थरूपेण कुर्वन्ति वीथी। एवं योगव्यायामानां पाचन-उत्सर्जन-तन्त्रे अतीव सकारात्मकः प्रभावः भवति । एतेषां कार्याणां नियमितरूपेण अभ्यासेन मानवस्य पाचनतन्त्रं, उत्सर्जनतन्त्रं च सर्वदा स्वस्थं तिष्ठति, किमपि प्रकारस्य रोगैः न पीड्यते । प्रत्युत यदि विकृताहारस्य परिणामेण कस्यचित् पाचनतन्त्रं उत्सर्जनतन्त्रं च केनचित् प्रकारेण रोगेन पीडितं भवति तर्हि अस्मिन् अपि स्थितिः तन्त्रसम्बद्धस्य तस्य रोगस्य चिकित्सायां एते यौगिकाः महत्त्वपूर्णां भूमिकां निर्वहन्ति ।

योग-अभ्यासेषु योग-शत्कर्म-सहितं नाना-आसनानि तथा प्राणायाम-अभ्यासेन पाचनतन्त्रं निर्वहनतन्त्रं च स्वस्थं कार्यात्मकं च भवति। एतेषां कर्मणाम् अभ्यासेन पाचनतन्त्रसम्बद्धानां अङ्गानाम्, उत्सर्जनाङ्गानाम् च क्रियाशीलता वर्धते । एतेन मलस्य पाचनं, अवशोषणं, निष्कासनं च व्यवस्थितं भवति । योगिकक्रियायाः नियमित-अभ्यासेन भूखः वर्धते, गृहीतं भोजनं च पच्यते । पचितान्नं सुशोषितं शेषं मलं च शरीरात् सुशोषितम् । पाचनतन्त्रानुसारं एतेषां समासव्यायामानां प्रभावः उत्सर्जनतन्त्रे अपि भवति । एतेषां कर्मणाम् अभ्यासेन बृहदान्त्र-वृक्क-फुफ्फुस-त्वक् इत्यादीनां निर्वहन-अङ्गानाम् क्रिया वर्धते, येन निर्वहन-द्रव्याणां उत्सर्जनं सम्यक् भवति, समग्रं शरीरं स्वस्थं स्थित्वा स्वकार्यं सम्यक् करोति अतः मनुष्यः काम, क्रोध, लोभ, आसक्ति, ईर्ष्या, दुर्भावना इत्यादिभ्यः दुष्टेभ्यः मनः मुक्तं कृत्वा सात्विक आहारस्य अनुसरणं कुर्वन् नियमितरूपेण ध्यानस्य अभ्यासं कुर्यात्। एवं कृत्वा वयं स्वस्थशरीरेण मनसा च सम्यक् दिशि, अवस्थायां च सुखेन शान्तिपूर्वकं च जीवनं जीवितुं शक्नुमः।

ग्रन्थिषु यौगिकप्रभावस्य अर्थः पिट्यूटरी, पिनियल, थाइरॉइड, पैराथायराइड, अधिवृक्क, अग्नाशयग्रन्थिषु यौगिकप्रभावं दृष्ट्वा। पिट्यूटरी ग्रन्थि तथा योग, पिट्यूटरी ग्रन्थि, पिनियल ग्रन्थि तथा योग का सूक्ष्म परिचय, पिनियल ग्रन्थि, थाइरॉइड, पैराथायराइड ग्रन्थि तथा योग का सूक्ष्म परिचय, थाइरॉइड ग्रन्थि का सूक्ष्म परिचय, पैराथायराइड, अधिवृक्क ग्रंथि एवं योग का सूक्ष्म परिचय, अधिवृक्क ग्रंथि का सूक्ष्म परिचय अग्नाशयग्रन्थिः योगश्च, अग्नाशयग्रन्थिः सूक्ष्मः प्रभावः ।

अन्तःस्रावीग्रन्थिषु अधः पिट्यूटरी, पिनियल, थाइरॉइड्, पैराथायराइड्, अधिवृक्क, अग्नाशय तथा गोनाड्स् ग्रन्थिषु संरचना तथा तेभ्यः स्रावितानां हार्मोनानाम् शरीरस्य होमियोस्टेसिसस्य निर्वाहने महत्त्वपूर्णा भूमिका भवति योग, षट्कर्म, आसन, प्राणायाम, मुद्रा, बन्ध, यम-नियम, ध्यान के अन्तर्गत उपर्युक्त अंतःस्रावी ग्रंथियों के स्राव को प्रभावित करते हैं | अस्मात् वयं ज्ञातुं शक्नुमः यत् योगः अन्तःस्रावीग्रन्थिभ्यः स्रावितानां हार्मोनानाम् अतिस्राव-अतिस्राव-जन्यरोगान् कथं चिकित्सति, शरीरस्य होमियोस्टेसिसं च कथं निर्वाहयति

पिट्यूटरीग्रंथिः, योगश्च सम्पादयतु

अधुना भवन्तः पीयूषग्रन्थिस्य सूक्ष्मपरिचयस्य तस्मिन् योगस्य प्रभावस्य च अध्ययनं करिष्यन्ति। अतः पिट्यूटरी ग्रन्थिः स्रावग्रन्थिषु अधः अतीव महत्त्वपूर्णा ग्रन्थिः अस्ति । पिट्यूटरी ग्रन्थिः अथवा हाइपोफिसिस् मस्तिष्कस्य कपालगुहायां भवति । अस्य पूर्वपश्चपिट्यूटरी इति द्वौ भागौ स्तः । हाइपोथैलेमसः पूर्वपिट्यूटरी-स्रावं नियन्त्रयति । हाइपोथैलेमसतः केचन रासायनिकस्रावाः मुक्ताः भवन्ति ये पूर्वपिट्यूटरीतः हार्मोनस्य स्रावं उत्तेजयन्ति । पूर्ववर्ती पिट्यूटरी वृद्धिहार्मोन, प्रोलैक्टिन् हार्मोन, थाइरॉइड उत्तेजक हार्मोन, कूप उत्तेजक हार्मोन, एडेनोकोर्टिकोट्रोपिक हार्मोन, ल्यूटिनाइजिंग हार्मोन, मेलानोसाइट उत्तेजक हार्मोन च स्रावयति पश्चखण्डात् आक्सीटोसिन्, वासोप्रेसिन् इति महत्त्वपूर्णाः स्रावाः निर्गच्छन्ति ।

पिट्यूटरीग्रन्थौ योगस्य प्रभावः सम्पादयतु

एकः। शतकर्मों का प्रभाव - त्रटक तथा कपालभाटी का पिट्यूटरी ग्रन्थि पर सकारात्मक प्रभाव होता है। हाइपोथैलेमसः शतकर्मणा प्रभावितः भवति, यस्य परिणामेण पिट्यूटरीग्रन्थितः मुक्ताः हार्मोनाः नियमिताः नियन्त्रिताः च भवन्ति ।

ख. आसन का प्रभाव - शीर्षासन, सर्वंगासन, हलासन, कर्णपीडासन, अर्धहलासन, विपरिताकारणी, सूर्य नमस्कार तथा संतुलन प्रदान करने वाले सभी आसन पिट्यूटरी ग्रंथि को प्रभावित करते हैं। हलासन, जानु शीर्षासना इत्यादीनि आसनानि मोटापादिरोगाणां कृते अतीव महत्त्वपूर्णानि आसनानि सन्ति। आसनानि ग्रन्थिषु आन्तरिकेषु च मालिशं कृत्वा तेषु दबावं कुर्वन्ति, येन सञ्चितं अशुद्धं रक्तं बहिः गच्छति, शुद्धरक्तस्य परिसञ्चरणस्य अवसरः प्राप्यते, येन ग्रन्थिभ्यः नूतनं बलं प्राप्यते

सूर्यनमस्कारः सम्पादयतु

सी. प्राणायाम का प्रभाव - प्राणायाम, कपालभाटी, नाडीशोधन, अनुलोम-विलोम, उज्जयी, आदि प्राणायाम के अन्तर्गत प्रत्यक्ष परोक्ष रूप से पिट्यूटरी ग्रन्थि को प्रभावित करते हैं। प्राणायामः समतां निर्वाहने सहायकः भवति । प्राणायाम रोगप्रतिरोधकशक्तिं विकसयति। भ्रामरी प्राणायामस्य फलस्वरूपं उच्चरक्तचापः नियन्त्रितः भवति, यः पूर्वपिट्यूटरीतः मुक्तेन वासोप्रेसिन् हार्मोनेन सह सम्बद्धः भवति ।

D. योग निद्रा- योग निद्रा मन के अवचेतन स्तर पर कार्य करता है। योगनिद्रायाः प्रभावं व्याख्याय बहवः शोधकर्तारः पश्यन्ति यत् Electroencephalograph (EEG ) Yoga Nidra इत्यस्य सकारात्मकः प्रभावः भवति। शान्तावस्थायाः प्रतीकाः मस्तिष्कस्य अल्फातरङ्गाः योगनिद्राकरणेन वर्धन्ते इति एतत् सूचकम् ।

ई. आहारस्य प्रभावः – आहारस्य प्रत्यक्षः प्रभावः वृद्धिहार्मोन, प्रोलैक्टिन् हार्मोन इत्यत्र भवति । सन्तुलित आहारस्य अग्रहणात् शरीरं कुपोषणस्य शिकारं भवति । आहारस्य अन्तः समाविष्टानां प्रोटीनानां, मेदानां, कैल्शियमस्य, खनिजस्य च संश्लेषणं केवलं वृद्धिहार्मोनस्य उपस्थित्या एव सम्भवति ।

च. प्रतीति, ध्यान का प्रभाव - आध्यात्मिक दृष्ट्या पिट्यूटरी सहस्रर चक्र से सम्बन्धित मनीता है। योगाभ्यासे धरणस्य, ध्यानस्य च परिणामेण तस्य प्रभावः पिट्यूटरीग्रन्थिषु प्रत्यक्षतया परोक्षतया च दृश्यते। पूर्वं वर्णितयोगनिद्रप्रभावैः परिचितः अभवः । अल्फातरङ्गानाम् प्रभावः प्रतीतिषु, ध्याने च भवति । ध्यानस्य परिणामेण अल्फा तरङ्गाः वर्धन्ते, यत् गहनशान्तिस्य प्रतीकम् अस्ति ।

पिनिलग्रन्थिः, योगश्च सम्पादयतु

पिनियलग्रन्थिः अन्तःस्रावीग्रन्थिषु अधः तृतीयनेत्रम् इति उच्यते । तस्मिन् योगस्य निम्नलिखितप्रभावः भवति । पिनियलग्रन्थिस्य सूक्ष्मप्रवेशः- पिनियलग्रन्थिः अन्तःस्रावीग्रन्थिषु अधः तृतीयनेत्रः इति कथ्यते । चीरशङ्कुः इति कारणेन तस्य नाम pineal इति प्राप्तम् । मस्तिष्कगोलार्धद्वयस्य मध्ये रक्तभूरेण तण्डुलधान्यप्रमाणेन ग्रन्थिः अस्ति । एषा ग्रन्थिः बाल्यकाले सक्रियः एव तिष्ठति, बाल्यकालस्य प्रगतेः सति कल्कयुक्ता भवति । एषा मध्यरेखासंरचना क्ष-किरणैः द्रष्टुं शक्यते । एषः उपकलायाः एकः भागः अस्ति यः थैलेमिकशरीराणां मध्ये पार्श्वतः स्थितः अस्ति ।

पिनिलग्रन्थौ योगस्य प्रभावः सम्पादयतु

इयं ग्रन्थिः मस्तिष्कस्य मध्ये स्थिता अस्ति, चिकित्सासंशोधकानां मते अस्मिन् अङ्गे रक्तस्य आपूर्तिः शरीरस्य अन्येभ्यः भागेभ्यः अधिका भवति, अतः निश्चयेन वक्तुं शक्यते यत् एतत् अङ्गं अन्येभ्यः अङ्गेभ्यः अपि अधिकं महत्त्वपूर्णम् अस्ति तथा च एतत् रक्तस्य आपूर्तिः केवलं महत्त्वपूर्णकार्येषु एव व्ययिता स्यात् । एतावता अस्याः ग्रन्थिविषये बहु न ज्ञायते । एषा ग्रन्थिः मेलाटोनिन् इति हार्मोनं नियन्त्रयति, यत् लिंगहार्मोनम् अस्ति । अतः यौनविकासे अस्य महत्त्वपूर्णा भूमिका अस्ति । बालकेषु यौनक्रियाः केवलं पिनियलग्रन्थिस्य सक्रियीकरणेन एव नियन्त्रिताः भवन्ति । आध्यात्मिकरूपेण एषा ग्रन्थिः अजनचक्रसम्बद्धा अस्ति।

त्राटकस्य अभ्यासः पिनेलग्रन्थिं सक्रियं करोति, मनः एकाग्रं करोति, उच्चतरं अवस्थां च प्राप्नोति । महर्षिघेरन्दः त्रटकस्य अभ्यासेन दिव्यदृष्टिप्राप्तेः विषये चर्चां कृतवान् अस्ति (G.H.S. 1/54) दिव्यदृष्टेः अर्थः शान्तं एकाग्रचित्तस्थितिः। मनसः एकाग्रता पिनेलग्रन्थिं उद्घाटयति। तर्कसंगतकार्यं नियन्त्रयति सेरोटोनिन् इति हार्मोनः अपि अस्याः ग्रन्थिना नियन्त्रितः भवति । अतः पिनेलस्य व्यवस्थायाः कारणात् बुद्धिः एकाग्रः भवितुम् अर्हति । स्मृतिशक्तिः वर्धते। दृष्टिसम्बद्धानि संवेदनानि अपि नियन्त्रयति । पिनेलस्य शरीरनियन्त्रणं, निद्रा, एतादृशानि बहवः कार्याणि च नियन्त्रणं भवति ये शरीरेन मनसा च संचालिताः भवन्ति । योगदृष्ट्या एषा महत्त्वपूर्णा ग्रन्थिः अस्ति ।

थाइरॉइड-पैराथायराइड-ग्रन्थी योगश्च सम्पादयतु

थायराइडग्रन्थिस्य सूक्ष्मदर्शीप्रवेशः - २५ ग्रामभारयुक्ता एषा नाडीग्रन्थिः, श्वसनमार्गस्य सम्मुखे, कण्ठे निम्नगर्भाशयस्य प्रथमपृष्ठीयकशेरुकस्य च स्तरे स्थिता अस्ति, अस्याः द्वौ खण्डौ स्तः सर्वतः तन्तुयुक्तेन गुटिकाभिः परितः भवति । प्रत्येकं विभागं उपकला ऊतकैः निर्मितं भवति, यस्य अन्तः कोलाइड् इति स्थूलेन, चिपचिपेन प्रोटीनपदार्थेन पूरितं भवति । अस्मिन् थायरॉयड् हार्मोनस्य संग्रहः भवति । एषा ग्रन्थिः चयापचयेन सह सम्बद्धा अस्ति । परथायराइडग्रन्थिः सूक्ष्मदर्शीपरिचयः- थाइरॉइडग्रन्थिस्य पृष्ठपृष्ठे मसूरप्रमाणस्य चत्वारि ग्रन्थिः पैराथायराइडग्रन्थिः सन्ति । एते थायरॉयड् ग्रन्थिस्य द्वयोः खण्डयोः एकैकं युग्मं स्थापनीयम् । एताः ग्रन्थिः पैराथॉर्मोन इति हार्मोनाः स्रावन्ति, ये शरीरे कैल्शियमस्य, फॉस्फोरसस्य च वितरणं चयापचयं च नियन्त्रयन्ति ।

थायरॉइड-पैराथायराइड-ग्रन्थ्योः योगस्य प्रभावः सम्पादयतु

एकः। षट्कर्म का प्रभाव - धौति के अन्तर्गत वस्त्र धौति, वामन, दाण्ड, जिह्वाशुद्धि, थाइरॉइड तथा पैराथायरॉयड प्रभावित करते हुए तेसे निर्गत हार्मोनों के स्राव को प्रभावित करते हैं। नेतिः त्रटकः च पिट्यूटरी प्रभावितं कृत्वा थायरॉयड् इत्यस्य प्रभावं परोक्षरूपेण अपि प्रभावितं कुर्वन्ति ।

ख. आसनों का प्रभाव- विपरिताकारणी, सर्वंगासन, शीर्षासन, कर्णपीडासन, हलासन, अर्धहलासन, पद्म सर्वांग आसन, शालाभासन, भुजंगासन, सिन्हासन, मत्स्यसन आदि प्रत्यक्ष परोक्ष रूप से थाइरॉइड एवं पैराथायराइड ग्रन्थियों को प्रभावित करते हैं।

हलासन - थाइरॉइड् ग्रन्थितः मुक्तः थाइरोक्सिन् (यत् आयोडीन-अमीनो-अम्लयोः मिश्रणम् अस्ति) इति हार्मोनः आक्सीजनस्य सेवनं नियन्त्रयति । केनचित् कारणेन यदा एतत् कार्यं मन्दं भवति तदा चयापचयस्य उपरि दुष्प्रभावः भवति । उपर्युक्तासनानां माध्यमेन थाइरोक्सिनस्रावस्य नियमनं नियन्त्रणं च भवति यत् चयापचयस्य दृष्ट्या महती उपलब्धिः अस्ति। वस्तुतः अस्माकं शरीरं ऊर्जावानं स्थापयितुं चयापचयः महत्त्वपूर्णं साधनम् अस्ति । अस्य अन्तर्गतं एनाबोलिज्मद्वारा ऊर्जाजननस्य प्रक्रिया, कैटाबोलिज्मद्वारा ऊर्जायाः उपभोगस्य च प्रक्रिया सिद्धा भवति ।

आसन न केवलं शारीरिकं अपितु योगात्मका अवस्था अस्ति यस्याः मानसिकः प्रभावः अधिकः भवति। यदि आसनं 'स्थिर सुखमासनम्' मनसि कृत्वा क्रियते तर्हि अन्तःस्रावी तन्त्रं निश्चितरूपेण प्रभावितं भवति। विशेषतः आरामस्य मुद्राः कण्ठं स्वच्छं कृत्वा विश्रामं ददति। मकरासने अपि एषा ग्रन्थिः उपशमं प्राप्नोति, विशेषतः यदा वायुनलिकां शिथिलावस्थायां भवति ।

सी. प्राणायाम का प्रभाव- प्राणायाम वैज्ञानिक रीत्या पुरक, कुम्भक, रेचक करने की विधि है। प्राणायामः प्राणबलं नियन्त्रयति, शरीरे प्रसारितान् परकीयान् पदार्थान् अपि बहिः आनयति । सूक्ष्मस्थूलस्तरयोः शरीरशुद्धिविधिः । थाइरॉइड् तथा परथायराइड् ग्रन्थिं प्रभावितं कुर्वन्तः प्राणायामेषु उज्जयी, कपालभाटी, भस्त्रिका, भ्रामरी, शीतली, सित्कारी इत्यादयः प्राणायामाः प्रत्यक्षतया परोक्षतया वा एताः ग्रन्थिषु प्रभावं कुर्वन्ति । नाडीशोधनप्राणायामस्य दृष्ट्या अतीव महत्त्वम् अस्ति यत् एतत् सम्पूर्णशरीरस्य नाडीव्यवस्थां शुद्धयति। स्वामी निरञ्जननन्द सरस्वती इत्यस्य मते "भ्रमारी शरीरस्य ऊतकानाम् आरोग्यस्य गतिं वर्धयति", अतः स्वास्थ्यस्य दृष्ट्या एषा महत्त्वपूर्णा क्रिया अस्ति।

D. बन्धानां प्रभावः- जालन्धरबन्धः प्रत्यक्षतया थाइरॉइड्, पैराथायराइड् ग्रन्थिं प्रभावितं करोति।सामान्यतया मन्यते यत् शरीरस्य विकासकार्यं थायरॉयड् ग्रन्थिना नियन्त्रितं भवति। यदि थायरॉयड् ग्रन्थिषु किमपि विकारः असन्तुलनं वा भवति तर्हि शरीरस्य विकासः स्थगयति । बौना, थाइरॉइडिज्म (Hyper / Hypo) इत्यादयः, बालकेषु केटिनिज्मः, प्रौढेषु च माइक्सेडीमा थाइरोक्सिनस्य न्यूनस्रावस्य कारणेन भवन्ति । जालन्धराबन्धेन कण्ठप्रदेशस्य उत्तेजनस्य फलस्वरूपं थायरॉयड् ग्रन्थिषु सक्रियता भवति । अस्य बन्धस्य फलस्वरूपं वायुनली निमीलति, कण्ठे स्थितानां विविधानां अङ्गानाम् उपरि दबावः भवति । विशेषतः थाइरॉइडग्रन्थिः मालिशः भवति तस्य कार्यक्षमता च वर्धते (स्वामी निरंजनानन्द सरस्वती, घेरन्दसंहिता १९९७) । अत्र उल्लेखनीयं यत् गर्भाशयस्य स्पोण्डिलाइटिसः, उच्चरक्तचापः, भ्रमः, उच्चकपालान्तरचापः, हृदयरोगाः च पीडिताः जनाः एतस्य बन्धस्य अभ्यासं कर्तुं न शक्नुवन्ति ।

ई. योगनिद्रस्य प्रभावः - वस्तुतः योगनिद्रः सम्पूर्णशरीरस्य अन्तः आत्मनः च प्रशिक्षणस्य एकः विधिः अस्ति । शरीरं मनश्च एकत्र कार्यं कर्तुं प्रशिक्षयति। यदा शरीरं विश्रामं प्राप्नोति तदा अवश्यमेव अन्तःस्रावीतन्त्रं बलं प्राप्नोति। अवचेतननिहिताः भावाः अनेन अभ्यासेन सरलाः भवन्ति, मनः च लघुः भवति ।

च. भक्तियोग, यम, नियम - थाइरॉइड रोगों के अनेक कारणों में सबसे महत्वपूर्ण कारण भावनाओं के दमन है | यम, नियमपालन, गभीर निद्रा, कीर्तन, भजन योगचिकित्सायां अतीव उत्तम माध्यमम् अस्ति।

अधिवृक्कग्रंथिः, योगश्च सम्पादयतु

अधिवृक्कग्रन्थिः सूक्ष्मप्रवेशः- अस्माकं शरीरे द्वयोः वृक्कयोः उपरिभागे त्रिकोणाकारस्य अधिवृक्कस्य (suprarenal) ग्रन्थिः अथवा अधिवृक्कग्रन्थिः युग्मः भवति । प्रौढस्य ३.५-५ ग्रामः, ३-५ से.मी.दीर्घः, २-३ से.मी.विस्तारः, १ से.मी.तः न्यूनः स्थूलः च ग्रन्थिः भवति । प्रत्येकं ग्रन्थिः द्वयोः भागयोः भवति । अन्तःभागस्य नाम Medulla (Medulla), बाह्यभागस्य नाम Cortex (Contex) इति । एतयोः भागयोः अन्तःस्रावी कार्याणि भिन्नानि भवन्ति । बाह्यभागात् स्टेरॉयड् हार्मोनाः, कोर्टिसोल्, कोर्टिसोन्, सेक्सहार्मोनाः च स्राविताः भवन्ति । आन्तरिकभागात् एड्रेनालिन्, नोराड्रेनालिन इति महत्त्वपूर्णाः हार्मोनाः स्राविताः भवन्ति ।

अधिवृक्कग्रंथौ योगस्य प्रभावः सम्पादयतु

एकः। षट्कर्म का प्रभाव- शतकर्मा में जलनेति, वातकर्म, कपालभाटी, शीतकर्म तथा व्युत्कर्म तथा त्रटक के अभ्यास मन को शान्त करें। उदरस्य मालिशः । अस्याः ग्रन्थिः स्रावः षट्कर्माभ्यासेन नियमितः भवति । एल्डोस्टेरोन् अतिशयेन रक्तचापः वर्धते, दुर्बलता, झुनझुनी, क्रौञ्चादिकं भवति । अयं अनियमः षट्कर्माभ्यासेन समाप्तः भवति ।

ख. यम, नियमपालन- मानसिकविकारस्य फलस्वरूपं मूत्रपिण्डग्रन्थिः प्रभाविता भवति, दीर्घकालीनदबावानां कारणात् सा रोगग्रस्तः भवति । यम-नियमाभ्यासेन मनः शान्तं बलवान् शिथिलं च भवति आध्यात्मिकबलं च वर्धते। आन्तरिकं सन्तुलनं ददाति यथा प्रतिकूलपरिस्थितौ अपि मनुष्यस्य संतुलनं न हास्यति ।

सी. आसनस्य प्रभावः- उदरं पृष्ठं च प्रभावितं कुर्वन्तः व्यायामाः तथा तंत्रिकातन्त्रं प्रभावितं कुर्वन्तः व्यायामाः मुख्यतया अधिवृक्कग्रन्थिं प्रभावितं कृत्वा तस्याः स्रावं नियन्त्रयितुं शक्नुवन्ति। यथा पूर्वं उक्तं, भावनात्मकस्य असन्तुलनस्य कारणेन एषा ग्रन्थिः अधिकं प्रभाविता भवति, अतः संधि-शल्यक्रियायाः अभ्यासः अधिकं लाभप्रदः सिद्धः भवितुम् अर्हति ।

विभिन्नशोध अध्ययनस्य फलस्वरूपं सूक्ष्मभावनाः सन्धिषु एकत्रिताः भूत्वा तेषां लोचं बलं च प्रभावितयन्ति इति ज्ञातम्। सन्धिसञ्चालनस्य अभ्यासः सन्धिभ्यः ऊर्जां ददाति। रक्तसञ्चारस्य पुनः प्राप्तेः कारणात् तत्र विदेशीयद्रव्यस्य उत्सर्जनं संस्थायाः बहिः गच्छति । शरीरं च बलवान् भवति, मनः शान्तं भवति, शरीरं च मनः च सामञ्जस्यं साधयन्ति।

D. प्राणायामस्य प्रभावः- प्राणायामः जीवनस्य अभ्यासस्य कला अस्ति। एतेन शरीरे प्राणवायुः सुचारुतया पर्याप्तमात्रायां च कार्यं करोति । प्राणस्य विस्तारस्य नियन्त्रणस्य च फलस्वरूपं शरीरस्य विविधाः संस्थाः सुचारुरूपेण कार्यं कर्तुं आरभन्ते । रक्ते अटन्तः विदेशीयाः पदार्थाः (Toxins) निर्गत्य शरीरं शुद्धं स्वच्छं च भवति। प्राणायामः शरीरे लाघवं जनयति इति हठयोगग्रन्थेषु चर्चा कृता अस्ति। लघु शरीरं स्वस्थशरीरस्य लक्षणम् अस्ति। श्वासः मानसिकस्य भावात्मकस्य च दर्पणविशेषः अस्ति । श्वसनं क्रोधे, तनावे, शोके, आनन्दे च भिन्नं भवति। यदि चपलं भवति तर्हि मनः अपि चपलं भवति, कुत्र उक्तं "चले वातं चले चिन्तनम्" इति वायुः यदा चलति तदा मनः अपि चलति इत्यर्थः। अधिवृक्कग्रन्थिः अन्तःभागात् मुक्ताः एड्रेनालिन्, नोराड्रेनालिन इति हार्मोनाः भावनात्मकपरिवर्तनस्य कारकाः सन्ति । युद्धेषु वा परिस्थितेः भागेषु वा एते हार्मोनाः शरीरस्य रक्तप्रवाहे एव तिष्ठन्ति, कस्यापि परिस्थितेः प्रतिक्रियायाः कार्यं कुर्वन्ति च।

एड्रेनालिनग्रन्थितः मुक्ताः हार्मोनाः चयापचयस्य गतिं प्रभावितं कर्तुं अपि कार्यं कुर्वन्ति । प्राणायामस्य अभ्यासेन एषा ग्रन्थिः पर्याप्तशक्तिं प्राप्नोति, यस्मात् कारणात् तस्याः कार्याणि समन्वयितानि, नियन्त्रितानि च भवन्ति । नाडीशोधन, उज्जयि, शीतली, सित्कारी प्राणायाम विशेष फलदायी सिद्ध हो सकता है।

ई. बन्धनं मुद्रा च

उद्यान बन्ध, प्राण मुद्रा, तादागी मुद्रा, विपरिताकरण मुद्रा आदि व्यायाम लाभकारी सिद्ध हो सकते हैं।

च. विश्रामव्यायामाः

योगनिद्र, शवासन, मकरसन व्यायाम विशेष फलदायी सिद्ध होता है।

G. ध्यानं

ध्यान का अभ्यास, अजपाजप साधना विशेष रूप से लाभकारी हैं क्योंकि मानसिक शांति एवं उत्साह प्रदान करने में सहायक होते हैं।

अग्नाशयग्रन्थिः, योगश्च सम्पादयतु

अग्नाशयग्रन्थिस्य सूक्ष्मप्रवेशः - शिरः, शरीरं, पुच्छं च समाविष्टः अयं अङ्गः १२ तः १५ से.मी.दीर्घः, मांसलः अङ्गः, वामभागे, उदरस्य पृष्ठतः प्रसारितः भवति इयं मिश्रग्रन्थिः अस्ति यतः सा अन्तःस्रावी-बहिःस्रावी-कार्यं कर्तुं शक्नोति । अन्तःस्रावीग्रन्थिस्रावः साक्षात् रक्तप्रवाहं प्रति प्रवहति तथा च बहिर्ग्रन्थिस्रावः कस्मिंश्चित् स्थाने नाडीद्वारा स्रावः भवति अन्तःस्रावीग्रन्थिः कार्यं अग्नाशये वर्तमानैः अग्नाशयग्रन्थिभिः क्रियते, येषां ग्रन्थिः लङ्गर्हान्स् इति अपि उच्यते । अग्नाशयस्य नलिकासु कोशिकासमूहाः सन्ति ये हार्मोनस्य उत्पादनं, संग्रहणं, स्रावं च कुर्वन्ति । इयं ग्रन्थिः ग्लाइकोजनस्य भण्डारणं परिवर्तनं च, इन्सुलिनस्रावः, पूर्वपिट्यूटरीतः वृद्धिहार्मोनस्य मुक्तिं निरुद्धं च इत्यादीनि महत्त्वपूर्णानि कार्याणि करोति

अग्नाशयग्रन्थौ योगस्य प्रभावः सम्पादयतु

षट्कर्म, आसनं, प्राणायामः, बन्धाः, मुद्राः, ध्यानं, आहारः आदिकम् एतस्यां ग्रन्थौ प्रभावं करोति।

एकः। शतकर्म – धौतिः, वारिसरः, धौतिः, वमनस्य अन्तर्गततया, या मणिपुरचक्रे प्रभावं करोति। अग्नाशयः अपि मणिपुरस्य क्षेत्रम् अस्ति अतः अग्नाशयम् अपि उत्तेजयति । अग्निसार क्रिया अपि अस्य अङ्गस्य प्रभावं करोति । नौली क्रियायाः अभ्यासः उदरस्नायुः, उदरस्य अङ्गं च प्रभावितं करोति । नौली क्रिया द्वारा लङ्गर्हान्स् द्वीपान् प्रभावितं कृत्वा इन्सुलिनस्रावः प्रभावितः भवितुम् अर्हति । मधुमेहरोगिणां कृते एतत् कार्यं विशेषतया लाभप्रदं भवति । वत्क्रम कपालभाति विशेष लाभकारी।

ख. आसनस्य प्रभावः- ये आसनाः उदरस्य उपरि प्रभावं कुर्वन्ति ते सर्वे विशेषतया लाभप्रदाः भवन्ति। सूर्य नमस्कार, प्रज्ञा योग व्यायाम मंडूल आसन, वज्रासन, उत्तनपद आसन, पद चक्र, नौकासन, चक्रसन, मयुरासन, कुक्कुट आसन, पश्चिमोत्तन आसन, भुजंग, धनुर आसन आदि के विशेष प्रभाव होते हैं।

अग्नाशयस्य नलिकासु स्थिताः अल्फाकोशिकाः ये ग्लूकागोन हार्मोनं उत्पादयन्ति। एतेषां आसनानां माध्यमेन एषा क्रिया प्रभाविता भवति, शरीरं ऊर्जां प्राप्नोति यतोहि एतत् ग्लाइकोजेन् हार्मोनं ग्लूकोजरूपेण परिवर्तयति, येन मांसपेशयः कार्यरताः भवन्ति इन्सुलिन् तस्य विपरीतमेव करोति तथा च एतत् ग्लाइकोजनं यकृत्-स्नायुषु च संगृह्यते । इन्सुलिन् शरीरस्य ऊतककोशिकानां पारगम्यताम् वर्धयति, येन रक्तात् ग्लूकोजः कोशिकासु प्रवेशं करोति । तथा रक्ते ग्लूकोजस्य स्तरः सामान्यः एव तिष्ठति। मधुमेहरोगे एषा क्रिया न्यूनीभवति, रक्ते ग्लूकोजस्य स्तरः अपि वर्धते । उपर्युक्तासनानां माध्यमेन इन्सुलिनस्रावः प्रभावितः भवति, अयं रोगः नियन्त्रितः भवति । अत्र मनसि स्थापनीयं यत् मधुमेहरोगिणः सम्यक् निरीक्षणेन निरीक्षणेन च एव व्यायामं कुर्वन्तु तथा च गोलियाः इन्जेक्शनं वा तत्क्षणमेव न स्थगयन्तु, अपितु परीक्षणानन्तरं अङ्गस्य सम्यक् कार्यं कृत्वा एव औषधानां प्रयोगं न्यूनीकर्तव्यं वा स्थगयन्तु वा।

सी. प्राणायामबन्धानां प्रभावः- प्राणायामस्य अन्तर्गतं ये उदरं प्रभावितं कुर्वन्ति, ये च तंत्रिकातन्त्रं प्रभावितं कुर्वन्ति ते लाभप्रदाः भवन्ति। एतेषु नाडीशोधनः, अनुलोमविलोमः, कपालभातिः, भस्त्रिकाः अतीव महत्त्वपूर्णाः सन्ति । उद्यन् बन्धः बन्धेषु अतीव लाभप्रदः अस्ति। प्राणायाम-बन्धयोः मिलित्वा प्रयोगेन अधिकः लाभः भवति ।

डी. आरामव्यायाम – शवासनं, योगनिद्रा च लाभकारी भवति।

ई. ध्यान का प्रभाव- मणिपुर चक्र पर ध्यान लाभकारी सिद्ध हो सकता है। यदि उदरस्य अङ्गानाम् सकारात्मकमानसिकतरङ्गाः दीयन्ते तर्हि अङ्गाः प्रबलाः भूत्वा सुचारुरूपेण कार्यं कर्तुं आरभन्ते । योगः सम्पूर्णं अन्तःस्रावीतन्त्रं प्रभावितं करोति। अद्यापि योगविषये शोधकार्यं प्रचलति। अतः कः व्यायामः वस्तुतः ग्रन्थिकार्यक्षमतां प्रभावितं करोति इति निश्चयेन वक्तुं न शक्यते । योगः अनुभवात्मकः भवति। योगः चिकित्सा न अपितु आध्यात्मिकः अभ्यासः अस्ति। परन्तु वर्तमानपरिस्थितिं दृष्ट्वा तस्य चिकित्साप्रभावाः अतीव महत्त्वपूर्णाः अभवन् । कैवल्य धाम लोनावला, ब्रह्मवर्चस शोध संस्थान - शांतिकुंज हरिद्वार, बिहार योग विद्यालय, मुंगेर आदि के शोध पत्रों को शरीर मन पर योग के प्रभाव के सम्बन्ध में देखना चाहिए। तंत्रिकातन्त्रे यौगिकप्रभावं ज्ञात्वा रोगाः विकाराः च निवारयितुं शक्यन्ते । कंकालतन्त्रं, मांसपेशीतन्त्रं, श्वसनतन्त्रं, पाचनतन्त्रं, तंत्रिकातन्त्रम् इत्यादीनां विविधशरीरतन्त्राणां संरचनायाः कार्यस्य च ज्ञानं कृत्वा कस्यापि संस्थायाः परिमाणस्य, संरचनायाः, कार्यस्य च अध्ययनस्य स्थाने अवगन्तुं ज्ञातव्यं च भवति यत् एतेषां तन्त्राणां कार्यक्षमता।कथं वर्धयेत् एताः प्रणाल्याः स्वकार्यं सुचारुरूपेण कर्तुं शक्नुवन्ति इति कृते का विधिः स्वीक्रियताम् । अतः एतत् मनसि कृत्वा तंत्रिकातन्त्रे योगव्यायामानां प्रभावस्य अध्ययनं आवश्यकं भवति ।

तंत्रिकातंत्रे यौगिकप्रभावः सम्पादयतु

1. बाह्यपर्यावरणात् आगच्छन्तीनां संवेदनानां प्रति अस्माकं ध्यानं सर्वदा आकृष्टं भवति अतः एव अस्माकं मनः बहिः एव तिष्ठति। नेत्रे निमीलितमात्रेण बहिः आगच्छन्तः संवेदनाः ५०-६० प्रतिशतं न्यूनीभवन्ति, अन्तः ध्यानं दातुं समर्थाः भवेम । विचाराणां संख्या अपि न्यूना भवति। अत एव योगं कुर्वन् नेत्राणि निमीलितुं श्रेयः। अन्तः गन्तुं एकमात्रं मार्गं मनः प्राणः च । अत एव हठयोगेन प्राणाधरणस्य अवधारणा दत्ता।

2. अस्माकं दैनन्दिनव्यवहारेषु वयं सर्वदा स्वेच्छानुसारं अर्थात् महता मनसा एव कार्यं कुर्मः । एतादृशेषु समयेषु अस्माकं अवधारणात्मका, विश्लेषणात्मकबुद्धिः कार्ये आगच्छति। एतादृशः बृहत् मस्तिष्कस्य हस्तक्षेपः योगाभ्यासे न अपेक्षितः। यथा - तरणं, सायकिलयानं, टङ्कनं इत्यादिषु विशेषं ध्यानं न दत्त्वा वयं कार्यं कर्तुं शक्नुमः। इच्छया वा प्रयत्नेन वा किमपि कर्तुं आवश्यकता नास्ति, तथैव आरम्भे अपि अस्माकं ध्यानं तेषां प्रति गच्छति, स्नायुस्वरः, सन्धिभ्यः आगच्छन्तः संवेदनाः, पश्चात् श्वसे वा तदनन्तरं वा त्यक्तुं go towards infinity, the big brain मस्तिष्कस्य प्रभावः निष्कासितः भवति तथा च मस्तिष्कस्य तंत्रिकाकेन्द्राणि सुचारुतया कार्यं कुर्वन्ति तथा च अनैच्छिकतंत्रिकातन्त्रं अपि स्वस्य प्राकृतिकसन्तुलनं निर्वाहयितुं सुविधां प्राप्नोति।

3. आसनेषु मांसपेशीसंकोचनरूपेण कृतः प्रयासः, बृहत् मस्तिष्कस्य बाधा च न्यूनीभवति एव सहानुभूतिस्वायत्ततंत्रिकातन्त्रस्य प्रभावः अपि न्यूनः भवति । इदानीं भावाः स्वप्रभावं दर्शयितुं न शक्नुवन्ति। परानुंकपी स्वायत्त नादी संस्थानं कार्याय शान्तिं स्थापयितुं च उत्तमः अवसरः पर्याप्तः समयः च प्राप्यते। फलतः मनोशारीरिकशान्तिः सुखं च प्रचलति, तंत्रिकातन्त्रस्य, हृदयस्य, श्वसनस्य च कार्यभारः लघुः भवति । 4. आसनप्राणामयदी बहिरङ्गयोगस्य मुख्य उद्देश्यं तंत्रिकातन्त्रं सम्यक् सुदृढं विकासं च भवति येन आध्यात्मिकशक्तिः जागृता भवति तदा सा तस्याः तौलनं सहितुं च शक्नोति। यथा प्रबलं विद्युत्प्रवाहं वहितुं सम्यक् क्षमतायुक्तस्य तारस्य आवश्यकता भवति। मानसिकस्थिरता, एकाग्रता तदा एव वर्धते यदा तंत्रिकातन्त्रं सुप्रशिक्षितं विकसितं च भवति, यत् ध्यानस्य आत्मीययोगस्य च कृते अत्यावश्यकम् अस्ति।

आसन प्राणायामदी क्रियाकलापाः मूलतः नाभिं तस्य परितः च क्षेत्रं तथा च कातीप्रदेशप्रदेशं सुषुम्नायाः अन्तिमभागं च प्रभावितयन्ति। तत्र प्रचलनम् । वृद्धिः यस्य कारणेन तंत्रिकातन्त्रस्य शाखाः, इन्द्रियग्राहकाः प्रबलाः भवन्ति, उत्तेजिताः अपि भवन्ति । एतेभ्यः इन्द्रियग्राहकेभ्यः आगच्छन्तः सर्वथा नूतनप्रकारस्य आवेगस्य कारणात् नाडीकेन्द्रेभ्यः नूतना प्रेरणा प्राप्यते, ते च एतान् आवेगान् अवगन्तुं आरभन्ते अस्मिन् एव प्रदेशे नूतनाः प्रेरणाः आगच्छति, ते एतान् भावानाम् अवगमनं कर्तुं आरभन्ते । अस्मिन् प्रदेशे एकः परसहानुभूतियुक्तः स्वायत्ततंत्रिकातन्त्रः अस्ति यः नूतनान् उत्तेजनान् प्राप्नोति । तस्य 'मलः' तेभ्यः अपसारितः, एतत् नाडीशुद्धिः।  

सम्बद्धाः लेखाः सम्पादयतु