मानवशरीसस्य ज्ञानेन्द्रियाणि

तंत्रिकातन्त्रे केन्द्रीयतंत्रिकातन्त्रस्य, परिधीयतंत्रिकातन्त्रस्य, स्वायत्ततंत्रिकातन्त्रस्य च संरचनां कार्यं च ज्ञात्वा इन्द्रियाङ्गानाम् संरचनायाः कार्याणां च अध्ययनं आवश्यकं भवति। मनुष्याः संवेदनानां माध्यमेन कस्यापि बाह्यघटनायाः, पदार्थस्य, व्यक्तिस्य इत्यादीनां विषये सूचनां प्राप्नुवन्ति तथा च एतासां संवेदनानां प्राप्तौ अस्माकं इन्द्रियाङ्गानाम् महती भूमिका भवति, ये पञ्च- स्पशेन्द्रीय (त्वक्), स्वसेन्द्रीय (जिह्वा), घ्रानेन्द्रीय ( नासिका), श्रवणअङ्गाः ( कर्णाः) दृग्अङ्गाः (नेत्राः) च । एतेषां इन्द्रियाणां माध्यमेन एव वयं बाह्यलोकस्य ज्ञानं प्राप्नुमः । अत एव ते "इन्द्रियाङ्गाः" इति उच्यन्ते ।

इन्द्रियाङ्ग सम्पादयतु

बाह्यलोकज्ञानप्राप्तिः भिन्नप्रकारेण एव सम्भवति । संवेदनायाः अनुभवः तदा एव सम्भवति यदा तत्सम्बद्धाः इन्द्रियतंत्रिकाः सम्यक् उत्तेजनं प्राप्तुं शक्नुवन्ति । उत्तेजनाः उत्पन्नाः भवन्ति, मस्तिष्के वा मेरुदण्डे वा प्रसारिताः भवन्ति ततः परं तेषां विश्लेषणं केन्द्रीयतंत्रिकातन्त्रेण भवति तथा च वयं तां विशेषसंवेदनां मस्तिष्केन अनुवादितस्य अनन्तरमेव अनुभवामः शरीरस्य विभिन्नेषु भागेषु स्थितानां शब्द-प्रकाश-गन्ध-निपीडन-आदिविशेष-इन्द्रियाङ्गानाम् उपरि शरीरम् आश्रितं भवति ।

तंत्रिकातन्तुः विशिष्टसंवेदीअङ्गैः सह सम्बद्धाः भवन्ति । विशिष्टेषु इन्द्रियाङ्गेषु तंत्रिकातन्तुनां समाप्तेः पूर्वं ते स्वस्य न्यूरोलेमा, मायलिनम् आवरणं च बलिदानं कुर्वन्ति । प्रत्येकस्य इन्द्रियस्य अन्त्यभागः केनचित् प्रकारेण निर्मितः भवति, यः अन्त्यङ्गः इति कथ्यते, एते अङ्गाः इन्द्रियाणां विशेषाः भागाः भवन्ति । प्रत्येकं इन्द्रियाङ्गसम्बद्धाः बहवः उपांगाः सन्ति, ये उत्तेजकान् अङ्गेभ्यः प्रसारयन्ति । किन्तु, वास्तविकं उत्तेजनं अङ्गे एव भवति ततः मस्तिष्कं प्राप्नोति, यत्र तस्य विश्लेषणं भवति तथा च विशिष्टसंज्ञायाः (Special Sense) ज्ञानं प्राप्यते।

मनुष्यशरीरे पञ्च इन्द्रियाणि सन्ति, येन बाह्यलोकज्ञानं प्राप्यते। एते सन्ति- .

1. स्पर्शस्य भावः अथवा त्वचा - स्पर्शस्य, दबावस्य, वेदनायाः, वेदनायाः, तापस्य (ccat) तथा शीतस्य (शीतस्य) ज्ञानं ददाति ।

2. रसावयवः जिह्वा वा - तेन सह किमपि आस्वादयित्वा तस्य रसः ज्ञायते ।

3. गन्धः नासिका वा - वस्तुनः गन्धस्य ज्ञानं ददाति ।

4. श्रवण-अङ्गाः अथवा कर्णाः - कर्णाः अस्मान् भिन्न-भिन्न-प्रकारस्य शब्दानां विषये अवगतं कुर्वन्ति ।

5. दृग्अङ्गानि वा नेत्राणि - तेषां माध्यमेन जगतः विषयाः दृश्यन्ते।

स्पर्श इन्द्रिय अथवा त्वचा (त्वक्) संरचना एवं कार्य सम्पादयतु

स्पर्शक्षेत्रं अतीव विस्तृतं भवति, यदा तु शरीरस्य अन्ये सर्वे इन्द्रियाङ्गाः स्थानीयाः सन्ति, तथा च कस्मिन्चित् क्षेत्रे कार्यं कुर्वन्ति। स्पर्शस्यातिरिक्तं उष्णशीतचापवेदनादुःखलघुगुरुशुष्कस्निग्धादिसंवेदनानां ज्ञानम् अनेनैव भवति । शरीरस्य सर्वत्र त्वचायां तंत्रिकाअन्तजालं प्रसारितं भवति, यत् भिन्नानि संवेदनानि प्राप्य मस्तिष्कं प्रति प्रसारयति, एतानि ग्राहकाः इति उच्यन्ते

किमपि एकस्य संवेदनस्य ग्राहकाः समानाः भवन्ति तथा च भिन्नप्रकारस्य संवेदनानां ग्राहकाः परस्परं भिन्नाः भवन्ति तेषां रचना अपि भिन्ना भवति। त्वचायां वर्तमानाः भिन्नाः प्रकाराः ग्राहकाः परस्परं पर्याप्तदूरे स्थिताः भवन्ति । त्वक्-उपरि समुचितप्रकारस्य उत्तेजकस्य प्रयोगेन विशिष्टस्य ग्राहकवर्गस्य स्थानं निर्धारितं भवति । तत्संवेदनविशेषस्य बिन्दु इत्युच्यते । येषु त्वक्-बिन्दवेषु स्पर्श-इन्द्रियं केनचित् कठोर-रोम-स्पर्शेन अनुभूयते, तानि क्षेत्राणि 'उष्णबिन्दवः', 'शीतबिन्दवः', वेदना इति ज्ञायन्ते ।एते वेदनाबिन्दवः इति उच्यन्ते । संवेदनाविशेषस्य बिन्दवः त्वक्स्य कस्मिन्चित् भागे अधिकं तिष्ठन्ति, अन्यस्मिन् भागे न्यूनाः भवन्ति ।

यदि पेन्सिलबिन्दुसदृशं कठिनं वस्तु त्वचायां दबावं कृत्वा स्पृश्यते तर्हि तत् दबावस्य संवेदना भवति, यस्य ग्राहकाः विशेषवर्गस्य भवन्ति। एतादृशाः ग्राहकाः त्वचां विहाय अन्येषु भागेषु अपि दृश्यन्ते यथा पेरिओस्टियमः कण्डराणाम् अधः मेसेन्ट्रीग्रन्थिषु एतेन संवेदनेन वयं अस्माकं शिरस्य अथवा तस्य भिन्नभागस्य स्थितिं गतिं च ज्ञास्यामः । एतादृशाः ग्राहकाः Lamellated अथवा Pacinian corpuscles इति उच्यन्ते । अस्य कारणात् शरीरस्य स्थितिः वेगः च ज्ञायते । यथा - यदि भवन्तः कञ्चन नेत्रद्वयं निमीलितं कृत्वा एकं हस्तं मेजस्य उपरि स्थापयित्वा अन्यं हस्तं मेजस्य उपरि सम्यक् समानस्थाने स्थापयितुं वदन्ति तर्हि सः सहजतया अन्यं हस्तं प्रथमहस्तस्य पार्श्वे स्थापयति।विल तत् सम्यक् समाने एव अवस्थायां स्थापयन्तु। तथैव विभिन्नप्रकारस्य संवेदनानां कृते विशिष्टप्रकाराः ग्राहकाः सन्ति, यथा स्पर्शसंवेदनार्थं स्पर्शकोशिकाः, दबावस्य कृते पसिनियनकोशिकाः, Ruffini, Ruffini इत्यस्य कूपाः), क्राउसस्य, गोल्गी-माज्जोनी-अङ्गानाम्, तापस्य कृते Ruffini corpuscles च, शीतस्य कृते क्राउसस्य बल्बसः अङ्गाः इत्यादयः केनचित् विशेषसंयोजक ऊतकेन निर्मिताः अङ्गाः सन्ति, येषु चर्म तंत्रिकानां (Cutaneous nerve endings) अन्ताः समाप्ताः भवन्ति मांसपेशी-धुरी, गोल्गी-शरीर-अन्त-प्लेट् इत्यादयः अपि त्वचा-संवेदनानां माध्यमाः सन्ति । एतेषां अतिरिक्तं वेदना-वेदना-आवेगं वहन्तः तंत्रिका-अन्ताः मुक्ताः एव तिष्ठन्ति अर्थात् त्वक्-उपरि स्वतन्त्रतया प्रसरन्ति । स्पर्शसंवेदनसम्बद्धाः केचन तंत्रिका-अङ्गाः अपि केशमूलेषु वेष्टिताः भवन्ति, येन स्पर्शज्ञानं प्राप्यते ।

एवं प्रकारेण भिन्नप्रकारस्य ग्राहकाः भिन्नाः संवेदनाः प्राप्नुवन्ति । कश्चन अपि एकः प्रकारः ग्राहकः एकमेव संवेदनं प्राप्तुं शक्नोति, तंत्रिका-आन्तर-तापमानस्य कृते येषां स्पर्श-संवेदना न भवितुम् अर्हति ।

रसगुल्यः जिह्वा वा सम्पादयतु

जिह्वाया वा जिह्वाया वा मुख्यं कार्यं वस्तुनः स्वादनं कृत्वा तस्य रसं ज्ञातुं यतः तस्मिन् रसग्राहकाः सन्ति। मृदुतालु, टॉन्सिल, एपिग्लोटिस् इत्यादिषु श्लेष्मपर्दे अपि केचन रसग्राहकाः वर्तन्ते ।

जिह्वा एकः अत्यन्तं गतिशीलः अङ्गः अस्ति, यः रसस्य इन्द्रियस्य अतिरिक्तं चबना, निगलनम्, वाक् इत्यादीनि महत्त्वपूर्णानि कार्याणि अपि करोति । जिह्वा मुखस्य अन्तः स्थितेन श्लेष्माझिल्लीना पूर्णतया आच्छादितैः स्वैच्छिकस्नायुभिः निर्मितं इन्द्रियं भवति । जिह्वास्नायुः आन्तरिकबाह्यप्रकारयोः भवन्ति । आन्तरिकस्नायुः जिह्वायाः मुख्यभागं निर्मान्ति तथा च सर्वविधं सुकुमारगतिम् (बाह्य) कुर्वन्ति तथा च बाह्यस्नायुः जिह्वाया: हायोइड् अस्थि, अधोजङ्घा (Mandible) तथा टेम्पोरल अस्थिस्य स्टाइलोइड् प्रक्रिया च मध्ये स्थिताः भवन्ति तथा च तस्मिन् सम्मिलिताः भवन्ति चर्वणं च निगलनगतिम् (ऊर्ध्व-अधः, अग्रे-पृष्ठं) करोति। जिह्वाग्रं शरीरं च आधारं च त्रयः भागाः सन्ति । अस्य आधारः ह्योइड् अस्थिसङ्गतः भवति, तस्य अन्तः शरीरं च स्वतन्त्रं भवति । जिह्वायाः उपरिभागः पृष्ठभागः इति स्तरीयः स्क्वैमस उपकलायुक्तः भवति । जिह्वा ऊर्ध्वं कृत्वा तस्याः अधः पृष्ठे मध्यरेखां प्रति ऊर्ध्वं आगच्छन्तः श्लेष्माझिल्लीयाः अनेकाः गुच्छाः दृश्यन्ते, ये फ्रेनुलम्-लिंग्वे इति उच्यन्ते जिह्वाया: पश्चभागं मुखतलेन सह संयोजयति । जिह्वायान्तः भागः मुक्तः एव तिष्ठति । जिह्वां निष्कासिते तस्याः अन्तः (अग्रभागः) तीक्ष्णः भवति, परन्तु मुखतलस्थः शिथिलः भवति चेत् तस्याः अन्तः (ललाटः) गोलरूपेण तिष्ठति ।

स्वस्थावस्थायां जिह्वाया श्लेष्मा आर्द्रगुलाबी च तिष्ठति। अस्य ऊर्ध्वपृष्ठं मखमलं दृश्यते, बहुभिः उदग्रैः आवृतं च भवति, यत् पपिल्ला इति कथ्यते । अङ्कुराः केवलं जिह्वाया: उपरिभागे एव निवसन्ति, अधोपृष्ठे ते सर्वथा अनुपस्थिताः सन्ति, परन्तु तालु-कण्ठस्य, एपिग्लोटिस्-इत्यस्य च पृष्ठभागे अपि दृश्यन्ते केशिकाः अङ्कुरेषु जालरूपेण प्रसारिताः भवन्ति । स्वाद - तंत्रिका - सप्तमः (VII), नवमः (IX), दशमः च (X), कपाल-तंत्रिकाः तन्तुः एतेषु अङ्कुरेषु (papillae) समाप्ताः भवन्ति । एते अङ्कुराः 'रसगुल्माः' इति अपि उच्यन्ते । मनुष्येषु प्रायः १०,००० रसगुल्माः सन्ति । वृद्धावस्थायां तेषां संख्या न्यूनीभवति ।

पपिला मुख्यतया निम्नलिखितत्रिविधाः भवन्ति-

1. परिक्रमायुक्ताः पपिला

2. Chhatrikankur or Fungi form Papillae 3. सुत्रिकङ्कुर या फिलिफॉर्म पपिल्ला

परिक्रमितपपिल्ला- एते जिह्वापृष्ठस्य पश्चभागस्य द्वितीयतृतीयभागस्य समीपे आङ्ग्लभाषायाः विपरीत 'V' इत्यस्य आकारेण समानान्तरपङ्क्तौ (१० तः १२) यावत् व्यवस्थिताः भवन्ति प्रत्येकं परिक्रमायुक्तेषु पपिल्लासु ९० तः २५० रसगुल्माः वर्तन्ते । एते अतीव विशालाः सुलभतया दृश्यमानाः पपिल्लाः सन्ति । कवकाः पपिल्लां निर्मान्ति - एते एकैकाः विकीर्णाः पपिल्लाः सन्ति ये जिह्वायां विशेषतः तस्याः अन्ते (ललाटस्य) किनारेषु च स्थिताः मशरूम इव दृश्यन्ते एतेषु प्रत्येकस्मिन् अङ्कुरेषु १ तः ८ रसगुल्माः वर्तन्ते । फिलिफॉर्म पपिल्ला - एते सूत्रसदृशाः नुकीलाः पपिल्लाः सन्ति ये जिह्वाया: अग्रभागस्य द्वितीयतृतीयभागस्य पृष्ठभागे दृश्यन्ते । तेषु रसगुल्मानां अभावः भवति । तेषां कार्यं वस्तुनः स्वरूपं कर्तुं न तु स्वादनं कर्तुं । रसस्य भावः केवलं परिक्रमायुक्तेभ्यः कवकरूपेभ्यः च पपिल्लाभ्यः आगच्छति ।

रसगुल्यः रसप्राप्तिविधिश्च - रसगुल्मा रसविशेषाङ्गाः । Lingual and gloss pharyngeal nerve इत्यस्य शाखा तेषां प्रत्येकस्मिन् कोशिकायां आगच्छति । प्रत्येकं रसगुल्मं पपिल्लापृष्ठे एकेन लघुछिद्रेण सह उद्घाट्यते तथा च तस्य सर्वाणि कोशिकानि ये सामूहिकरूपेण अस्मिन् स्थानं प्राप्नुवन्ति ते असंख्यानि केशसदृशप्रक्षेपणेषु समाप्ताः भवन्ति एतेषु स्तम्भेषु प्रविशन्तः आहारपदार्थाः एतेषां उदग्रतां तेषां सम्पर्केन उत्तेजयन्ति । एतेषु उत्पन्नाः उत्तेजनाः रस-संवेदनानां तंत्रिकाभिः (VII, IX तथा X कपाल-तंत्रिकाः) माध्यमेन मस्तिष्कस्य रसकेन्द्रं प्रति अधिकं प्रसारिताः भवन्ति तथा च तत्र रसस्य विश्लेषणं भवति, तदा एव वयं विभिन्नप्रकारस्य ज्ञानं प्राप्नुमः रसः भवति।भवति .

प्रत्येक रसगुल्म अण्डाकारः भवति। तेषां अक्षाः ऋजुः पृष्ठलम्बः च तिष्ठन्ति । एतेषु रक्तवाहिकाः तंत्रिकाः च अधः प्रविशन्ति ।रसगुल्मेषु रसायनग्राहककोशिका अथवा स्वादककोशिकाः, सहायककोशिकाश्च भवन्ति ।

मूलरससंवेदना- मुख्यतया मधुर, अम्ल, कटु, लवण च चतुर्विधः रससंवेदनाः सन्ति। अधिकांशभोजनेषु स्वादः अपि च रसः भवति, परन्तु एतत् घ्राणेन्द्रियाणा सह सम्बद्धं भवति, गन्धग्राहकं उत्तेजयति न तु रसग्राहकान्

जिह्वापृष्ठे सर्वेषु क्षेत्रेषु मूलभूतरससंवेदनाः समानरूपेण न उत्पद्यन्ते। जिह्वायाः केचन भागाः एव रसविशेषैः प्रभाविताः भवन्ति । जिह्वाग्रभागे मधुरलवणरसाः, जिह्वायाः उभयतः अम्लरसाः, जिह्वायाः पृष्ठभागे (कण्ठसमीपे) कटुरसाः ज्ञायन्ते जिह्वामध्यभागे 'रससंवेदना' विशेषः नास्ति । एवं प्रत्येकं रसविशेषस्य कृते जिह्वायां केचन रसगुल्माः सन्ति, ये केवलं उत्तेजकविशेषेण प्रभाविताः भवन्ति ।

रस आवेगस्य मार्गाः - रससंवेदनाः जिह्वायाः पूर्वद्वितीयभागात् मुखस्य तंत्रिकायाः शाखायाः द्वारा, पश्चात् तृतीयभागात् ग्लोसोफैरिन्जियल तंत्रिकायाः तालुतः च वहन्ति । ) ग्रसनीतः मस्तिष्कं वैगस तंत्रिकाद्वारा । उपर्युक्तत्रिषु कपाल-तंत्रिकासु रसतन्तुः मज्जा-लम्ब-स्थले समाप्ताः भवन्ति । इतः अक्षतंतुः अथवा अक्षतंतुः थैलमसं प्रति बहिः आगत्य ततः मस्तिष्कप्रकोष्ठस्य पार्श्विकापल्लवे स्थितं 'रसकेन्द्रं' प्राप्नुवन्ति

ध्रानेन्द्रियं वा नासिका - नासिका कार्यम् वस्तुनः पदार्थस्य वा गन्धं ज्ञात्वा जिघ्रयितुं वा (Olfaction) । यथा रसज्ञानस्य विलयनरूपत्वम् आवश्यकम्, तथैव गन्धस्य वा गन्धस्य वा ज्ञानस्य कृते द्रव्यस्य वा पदार्थस्य वा वायुरूपेण वा वाष्परूपेण वा भवितुं आवश्यकम् । नासिकायां प्राप्ते वाष्पः वा वायुः वा स्थानीयस्रावे विलीनः भूत्वा घ्राणप्रदेशस्य कोशिकानां उत्तेजनं करोति । इतः उत्तेजनस्य आवेगाः घ्राणकन्दुकं प्राप्नुवन्ति ततः घ्राणमार्गेण मस्तिष्कस्य घ्राणप्रदेशं प्राप्नुवन्ति यत्र आवेगानां विश्लेषणं भवति, घ्राणेन्द्रियं च भवति

नासिका वा नासिका वा संरचना घ्राणेन्द्रियं वा घ्राणं वा सम्पादयतु

नासिकागुहाया: श्लेष्मपर्दा त्रिभिः लघुअस्थिभिः (Nasal conchae) अनेककक्षेषु विभक्तं भवति, ये नासिकायां बाह्यभित्तितः आरभ्यन्ते अस्थित्रयस्य (Nasal conchae) कारणात् अस्मिन् स्थाने त्रीणि लघुपिण्डसदृशानि उदग्रानि निर्मीयन्ते । सम्पूर्णं क्षेत्रं नासिकाश्लेष्मपटलेन आच्छादितं भवति, यत् स्तम्भरूपेण सिलिअटेड् उपकलायुक्तं भवति । एतेषां कोशिकानां स्रावेन नासिकायां श्लेष्माम् आर्द्रं, स्निग्धं, चिपचिपं च भवति ।

उर्ध्वं मध्यमं निम्नं च क्षैतिजं खन्धं नासिकायां जलशंचा सह क्रियते। अस्थिखालत्रयं नासिकार्धं अपूर्णतया चतुर्णां कक्षेषु विभजति, ये अग्रे पृष्ठतः गत्वा एकस्य उपरि अन्यस्य उपरि स्थिताः सन्ति निःश्वासितः वायुः अधः त्रयः कक्ष्याः माध्यमेन गच्छति, परन्तु सामान्यतया उपरितनं कक्षं न प्रविशति । गन्धस्य अङ्गाः परमकक्षस्य घ्राणश्लेष्मायां भवन्ति । घ्राणकोशिकानां अन्ताः अस्मिन् झिल्लीयां प्रसारिताः भवन्ति । नासिकागुहस्य ऊर्ध्वतमं कक्षं अन्धगुहां वा जेबं वा सदृशं भवति, यत् तथैव समाप्तं भवति । नासिकाच्छदसमीपे स्थितं घ्राण-उपकला गन्धसंवेदनशीलं भवति । एतेषां ग्रन्थिनां स्रावः सम्पूर्णं पृष्ठं आर्द्रं करोति, गन्धवाष्पाणां विलयनं च करोति ।आधारककोशिकानां आधारः ऊर्ध्वं तिष्ठति, उपरितनं झिल्लीं च निर्माति, येषु अन्तरिक्षेषु घ्राणकोशिकानां रोमसदृशाः सिलिया इव तस्मात् बहिः आगच्छन्ति वस्तुतः द्विध्रुवी तंत्रिकाकोशिका घ्राणेन्द्रियस्य ग्राहककोशिका भवन्ति । मनुष्येषु तेषां २५ मिलियनतः अधिकाः सन्ति, प्रत्येकं च समर्थककोशिकाभिः परितः भवति । प्रत्येकं ग्राहककोशिकायां गोलनाभिकं, दीर्घसूत्ररूपेण आद्यद्रव्यं च भवति । एताः कोशिका: श्लेष्मायां निहिताः एव तिष्ठन्ति ।

प्रत्येकस्य कोष्ठस्य प्रक्रियाद्वयं ध्रुवद्वयात् निर्गच्छति । कोशिका लम्बवत्, दीर्घाक्षे परस्परं समीपस्थाः, पृष्ठस्य लम्बवत् स्थिताः भवन्ति । एतेषां कोशिकानां पार्श्वतन्तुः (डेण्ड्राइट्स्) अन्तरिक्षेभ्यः बहिः आगच्छन्तीनां लघुप्रमाणस्य आकर्षकप्रक्रियायाः भवन्ति । एते किञ्चित् उपरि विस्तारं प्राप्य घ्राणदण्डं निर्मान्ति, विस्तारितेषु बल्बयुक्तेषु घ्राणपुटिकासु च समाप्ताः भवन्ति । प्रत्येकं पुटिकातः ६–२० दीर्घाः केशसदृशाः बहिर्गाः (सिलिया) उद्भवन्ति, ये पृष्ठीय-उपकलाम् आच्छादयन्ति । एते घ्राण-केश-कोशिका इति उच्यन्ते । पुटिका तस्य सिलिया च घ्राणान्तावयवः । घ्राणतंत्रिकां निर्मायन्ते ये ग्राहककोशिका: तेषां अक्षतंतु: अन्यस्मिन् अन्ते उत्पद्यन्ते, एथमोइड् अस्थिस्य क्रिब्रिफॉर्म प्लेट् मार्गेण गत्वा घ्राणकन्दुकं प्रविशन्ति। घ्राणबल्बः ग्रे पदार्थस्य विशेषसंरचनाः सन्ति, ये मस्तिष्कस्य घ्राणप्रदेशस्य स्तम्भविस्ताराः सन्ति ।

घ्राणबल्बस्य अन्तः ग्राहककोशिकानां (अक्षतंतुतन्तुनां अन्ताः) अन्त अक्षतंतुः गुच्छकोशिकानां, दानाकोशिकानां, माइट्रलकोशिकानां च डेण्ड्राइट्स् (पार्श्वतन्तुभिः) सह सिनैप्सः भवन्ति यस्मात् घ्राणग्लोमेरुली अथवा घ्राणग्लोमेरुली इति विशिष्टं वृत्ताङ्गं निर्मीयते । प्रत्येकं ग्लोमेरुलस् ग्राहककोशिकायाः प्रायः २६,००० अक्षतंतुभ्यः आवेगं प्राप्नोति । माइट्रल-गुच्छकोशिकानां अक्षतंतुः घ्राणमार्गं निर्मान्ति, यत् मस्तिष्कप्रकोष्ठस्य कालपल्लवे घ्राणकेन्द्रं प्रति पश्चात् गच्छति, यत्र आवेगानां विश्लेषणं भवति।Is, अस्माकं च विशेषगन्धस्य ज्ञानं भवति।

श्रवणाङ्ग या कर्ण सम्पादयतु

कर्णः कर्णः वा शरीरस्य अत्यावश्यकः भागः अस्ति, यस्य कार्यं शरीरस्य श्रवणं संतुलनं च धारयितुं भवति अतः शब्दसंज्ञायाः ज्ञानं भवति। कर्णस्य संरचना अतीव जटिला अस्ति, अतः अध्ययनदृष्ट्या निम्नलिखितत्रिषु प्रमुखेषु भागेषु विभक्तम् अस्ति-

1. बाह्यकर्णः

2. मध्यकर्णः

3. आन्तरिकः कर्णः

बाह्यकर्णः वा कर्णः (External ear) - बाह्यकर्णः वा कर्णः (Auricle or pinna) तथा बाह्यकर्णः (External auditory meatus), द्वौ भागौ भवतः। कर्णस्य अथवा पिन्ना इति कर्णस्य सः भागः यः शिरःपार्श्वाद् बहिः निर्गच्छति, यः लचीलतन्तुकार्टिलेजेन निर्मितः, त्वचाभिः आवृतः च भवति शिरस्य उभयतः स्थितम् अस्ति । कर्णपल्लवस्य आकारः कुटिलः अनियमितः च भवति, तस्य बाह्यः धारः एन्थेलिक्सः इति उच्यते । हेलिक्सतः अन्तः प्रसृतः अर्धवृत्ताकारः कूर्चा एन्थेलिक्सः, उपरिभागे अतल्लीनः अवसादः त्रिकोणीयः कूपः इति कथ्यते, बाह्यकर्णनलिकायाः समीपस्थः गहनः भागः च शङ्खः इति कथ्यते ।तथा च पुरतः स्थितः लघुः प्रक्षेपणः कुह्रस्य प्रवेशद्वारं त्रागुस् इति उच्यते । अधो लम्बनभागः (Ear lobule) मृदुः भवति तथा च मेदःसंयोजक ऊतकेन निर्मितः भवति तथा च रक्तवाहिनीभिः समृद्धतया आपूर्तिः भवति।कर्णपल्लवः कर्णस्य रक्षणं करोति, ध्वनितरङ्गानाम् संग्रहणं च करोति।अधिकं कर्णस्य अन्तः प्रेषणे सहायकं भवति।

बाह्य कर्ण सम्पादयतु

कुहर (External auditory meatus) - आङ्ग्लभाषायाः 'S' अक्षरवत् वक्रं बाह्यकर्णपल्लवतः आन्तरिकं टिम्पैनिकझिल्लीं वा कर्णढोलकं (कर्णपर्दा) यावत् गच्छति, प्रायः २.५ से.मी. (१) दीर्घसंकीर्णनलिकां भवति। मध्यकर्णात् टिम्पनिकपर्देन विच्छिन्नः भवति । अस्य बाह्यः तृतीयभागः उपास्थिनिर्मितः अस्ति, शेषः अन्तः द्वितीयतृतीयभागः अस्थिनिर्मितं नलिकां रूपेण कालस्य अस्थिमध्ये गच्छति सम्पूर्णं बाह्यकर्णनालिकं रोमयुक्तत्वक् युक्तं भवति, या कर्णपुटं आच्छादितत्वक् सह निरन्तरतायां तिष्ठति । उपास्थिभागस्य त्वचायां बहवः वसायुक्ताः, वीर्यग्रन्थिः च भवन्ति ये क्रमशः वसामयस्य (तैलस्रावस्य) वीर्यस्य (कर्णमोमस्य) च स्रावं कुर्वन्ति । कर्णमोमस्य, केशानां (केशानां) कारणेन कर्णमोमस्य कुञ्चनात् च बाह्यवस्तूनि कर्णस्य अन्तः न प्रविशन्ति ।

Tympanic membrane or ear curtain or Tympanic membrane - कर्णढोल इत्यपि कथ्यते । सन्ति । कर्णपटलः मध्यकर्णं प्रति निपीडितः तिष्ठति । अयं बिन्दुः उम्बो इति कथ्यते । अस्मिन् स्थाने मध्यकर्णे स्थिता मल्लिकास्थिः कर्णपटलस्य अन्तः पार्श्वे समीपं भवति । कर्णपटलस्य अधिकांशभागः टिम्पैनिक-खाले निहितः एव तिष्ठति । एषः खन्धः बाह्यकर्णनालस्य अन्तः अन्तस्य पृष्ठभागे स्थितः भवति । बाह्यकर्णः बाह्यकर्णनालिकः च शब्दतरङ्गानाम् अन्तः सङ्गृह्य प्रेषयति । यदा ध्वनितरङ्गाः कर्णपटलं प्रहरन्ति तदा तस्मिन् स्पन्दनानि उत्पद्यन्ते, ये मध्यकर्णस्य अस्थिभङ्गैः अन्तः कर्णं प्रति प्रेषयति ।

मध्यकर्णः - मध्यकर्णः कर्णपटलस्य (tympanic membrane) अन्तःकर्णस्य च मध्ये स्थितः लघुः कक्षः अस्ति । अस्मिन् टिम्पैनिकगुहा, श्रवणअस्थिकोशिका च अन्तर्भवन्ति ।

Tympanic cavity - काल-अस्थिस्य पेट्रोल-भागे स्थितः संकीर्णः, अनाकारः वायु-पूरितः अवकाशः वा स्थानं वा । अस्य पूर्ववर्ती, पश्चात्, मध्यभागे, पार्श्वभागे च ४ भित्तिः, छतः, तलः च भवति, येषु सर्वेषु श्लेष्माझिल्लीभिः रेखिता अस्ति । काल-अस्थिस्य कृशाः पटलाः छतम्, तलञ्च निर्मान्ति, ते टिम्पैनिक-गुहां उपरि मध्य-कपाल-कोष्ठात्, अधः कण्ठस्य नाडिभ्यः च पृथक् कुर्वन्ति पश्च भित्तिः एकः उद्घाटनः (Aditus) अस्ति यः 'mastoid air cells' इत्यत्र उद्घाट्यते, अस्य अस्थिस्य लघुः शङ्कुकारः द्रव्यमानः अपि अस्ति (Stapedius) अस्य मांसपेशीयाः कण्डरा एकेन छिद्रेण गत्वा स्य शिखरे स्थितेषु स्टेप्स् इत्यनेन सह संलग्नः भवति पिरामिड इति । पार्श्वभित्तिः टिम्पैनिक-झिल्लीतः भवति । मध्यभित्तिः कालअस्थिस्य कृशस्तरः भवति । यस्मिन् परे पार्श्वे आन्तरिकः कर्णः भवति। अस्य द्वौ उद्घाटनौ स्तः, ये झिल्लीना आवृताः सन्ति । उपरितनं छिद्रं अण्डाकारं भवति, यत् अन्तःकर्णस्य वेस्टिबुलं प्रति उद्घाट्यते, तत् Fenestra ovalis इति उच्यते । द्वितीयं छिद्रं वृत्ताकारं यत् Fenestra rotundum इति कथ्यते । एतत् वृत्ताकारं मध्यकर्णस्य श्लेष्मपटलेन निमीलितं भवति, अन्तर्कर्णस्य कोक्लीया सह सम्बद्धं भवति । पूर्वभित्तिः काल-अस्थि-निर्मितः भवति । अस्य टिम्पैनिक-झिल्लीयाः अत्यन्तं समीपे एकं छिद्रं भवति यत् यूस्टेचियन-नलिकेः उद्घाटनम् अस्ति ।

यूस्टेशियन ट्यूब अथवा श्रवणनलिका अथवा ग्रसनीटाइम्पैनिक नली - मध्यकर्णस्य मध्यकर्णस्य नासिकाग्रसनीयाश्च मध्ये सम्पर्कं निर्माति। मध्यकर्णस्य रेखांकरो श्लेष्मा अपि अस्याः नलिकेः निरन्तरतायां रेखाङ्कयति । मध्यकर्णस्य सम्बन्धः अपि मास्टोइड् वायुकोशिकाभिः सह अस्ति । कण्ठसंक्रमणं प्रायः अस्याः नलिकेः माध्यमेन मध्यकर्णं प्राप्नोति, कर्णनालिके कोशिकासु प्राप्य फोडाः भवितुम् अर्हन्ति ।

श्रवण अस्थि - त्रीणि लघु अस्थि (malleus? incus or anvil and stapes) भवन्ति, ये टिम्पैनिक झिल्लीतः मध्ये स्थितं अण्डाकारच्छिद्रं (fenestra ovalis) यावत् श्रृङ्खलारूपेण स्थिताः भवन्ति प्रत्येकस्य अस्थिस्य (maleus) अन्तः अन्यस्य अस्थिस्य अन्ते सह संयोजयति । प्रथमस्य अस्थिस्य शिरः टिम्पैनिक झिल्ली इत्यनेन सह सम्बद्धं भवति तथा च अन्तिमस्य अस्थिस्य (stapes) अन्तः फेनेस्ट्रा ओवालिस् इत्यस्य समीपस्थः भवति । शृङ्खलाबद्धत्वात् ध्वनितरङ्गैः उत्पद्यमानानि स्पन्दनानि टिम्पैनिक-झिल्लीद्वारा, एतेषां त्रयाणां श्रवण-अस्थिकोशिकानां माध्यमेन अन्तःकर्णं प्राप्नुवन्ति तथा च बाह्यकर्णस्य अन्तःकर्णेन सह सम्बन्धः स्थापितः भवति

आन्तरिककर्णः - एषः श्रवण-अङ्गस्य मुख्यः भागः भवति यः काल-अस्थिस्य पेट्रोल-भागे स्थितः अस्ति । अस्मिन् श्रवणसन्तुलनस्य अवयवाः स्थिताः सन्ति । अन्तःकर्णस्य संरचना ज़िगज़ैग् जटिला च भवति, या किञ्चित् घोंघा इव भवति । अस्मिन् अस्थि-चक्रव्यूहः, झिल्ली-चक्रव्यूहः च इति मुख्यतया द्वौ संरचनात्मकौ स्तः, ये परस्परं अन्तः निवसन्ति ।

अस्थि-चक्रव्यूहः काल-अस्थिस्य पेट्रोल-भागे स्थितानां कुटिल-अनियमित-आकारस्य नालिकानां श्रृङ्खला अस्ति, या पेरिलिम्फ् इति द्रवेण पूरिता भवति

अस्थि चक्रव्यूहस्थः झिल्लीयुक्तः चक्रव्यूहः । अस्मिन् यूट्रिकल, सकुल, अर्धवृत्ताकारनालिकाः, कर्णनालिकाः च भवन्ति । एतेषु सर्वेषु निर्माणेषु अन्तःलसिकाद्रवः पूरितः भवति, श्रवणसन्तुलनयोः सर्वे इन्द्रियग्राहकाः वर्तन्ते । अर्धवृत्तपात्राणि अर्धवृत्ताकारनालयोः अन्तः भवन्ति । अस्थिनहरयोः नलिकायोः मध्ये यत् अन्तरं भवति तत् पेरिलिम्फेन पूरितम् अस्ति । अस्थिचक्रव्यूहस्य अन्तः स्थितत्वात् तेषां आकारः समानः एव तिष्ठति । एतेषां वर्णनं केवलं अस्टिल-चक्रव्यूह-ग्रन्थे एव कृतम् अस्ति ।

अस्थि चक्रव्यूहे निम्नलिखित त्रीणि संरचनानि समाविष्टानि सन्ति-

1. प्रघना वा वेस्टिबुले

2. ३ अर्धवृत्ताकाराः नहराः

3. कोक्लीया प्रघनः वेस्टिबुले वा - अयं चक्रव्यूहस्य मध्यकक्षः । अस्य पुरतः कोक्लीया, पृष्ठतः अर्धवृत्ताकाराः नहराः च सन्ति । मध्यकर्णस्य स्टेप्स् अस्थिस्य प्लेट् वेस्टिबुलस्य बाह्यभित्तिस्य अण्डाकारच्छिद्रे (fenestra ovalis) संलग्नं भवति । एतेन माध्यमेन वेस्टिबुलस्य मध्यकर्णेन सह प्रत्यक्षः सम्पर्कः भवति । मध्यकर्णस्य वेस्टिबुलस्य च मध्ये अस्मिन् खिडकीरूपे छिद्रे केवलं झिल्लीपर्दा एव स्थापितः अस्ति । वेस्टिबुलस्य अन्तः अन्तःलसिकापूरितस्य झिल्लीयुक्तस्य चक्रव्यूहस्य द्वौ पुटौ स्तः । एते उट्रिकलः, सकुलः च इति उच्यते । प्रत्येकं पुटके इन्द्रियपट्टिका वर्तते, यत् मकुले इति उच्यते । वेस्टिबुल (Superior), पश्च (Posterior) तथा पार्श्व (Lateral) इत्येतयोः उपरि एते त्रयः अस्थियुक्ताः अर्धवृत्ताकाराः नहराः सन्ति, ये वेस्टिबुले संलग्नाः एव तिष्ठन्ति एते त्रयः नलिकां परस्परं लम्बवत् भवन्ति । झिल्लीयुक्ता अर्धवृत्ताकारनालिकाः अस्थियुक्ताः अर्धवृत्ताकाराः च पेरिलिसलद्रवेण पूरिताः भवन्ति तथा च झिल्लीनलिकानां अन्तः अन्तःगर्भाशयद्रवः भवति प्रत्येकस्य पात्रस्य अन्तः किञ्चित् विस्तारितः भवति, यत् 'ampulla' इति कथ्यते, यस्मिन् इन्द्रियग्राहकः - Crista ampullaris इति भवति । अस्मिन् गुम्बज इति केशकोशिका अपि सन्ति । अत्रैव अष्टमकपालतन्त्रस्य शाखा वेस्टिबुलर तंत्रिका आगच्छति ।

मूत्रपिण्डः, पुटः, अर्धवृत्ताकाराः च नहराः, त्रयः अपि शरीरस्य समतां स्थापयितुं चिन्तिताः सन्ति न तु श्रवणकार्यस्य विषये।घोंसस्य शंख इव दृश्यते। मध्ये स्थितं शङ्कुअस्थिक्षं परितः द्वित्रिचतुर्थांशं (२२)वारं कुण्डलितं भवति, यत् मोडियोलस् इति कथ्यते । अधमचक्रं बृहत्तमं ऊर्ध्वं च लघुतमम् । कोक्लीया-नली छिद्रस्य अण्डाकारस्य (fenestra rotunda) खिडकीपर्यन्तं विस्तृता भवति । अस्थिकर्णिकायाः अन्तः झिल्लीयुक्तकर्णिकायाः समानप्रमाणस्य नलिकां भवति । एतयोः नलिकयोः मध्ये पेरिलिम्फ द्रवः पूरितः भवति ।

झिल्लीयुक्तं कोक्लीया-पात्रं वेस्टिबुलर-बेसिलर-नाम्नाभ्यां झिल्लीद्वयेन त्रिषु पृथक् पृथक् कुण्डलित-(सर्पिल)-पात्रेषु दीर्घवृत्तेन विभक्तं भवति ये यथा- १.

1. स्कैला वेस्टिबुले

2. स्काला मीडिया कोक्लीयर नलिका

3. स्काला तिम्पनी

स्काला वेस्टिबुला वेस्टिबुल इत्यनेन सह सम्बद्धं भवति तथा च स्केला टिम्पानी वृत्ताकारस्य छिद्रजालकस्य अन्ते भवति तथा च स्कैला मीडिया अन्ययोः नाडीयोः मध्ये अवशिष्यते तथा च अन्तःलिम्फद्रवेण पूरितं भवति स्काला वेस्टिबुला, स्केला टिम्पानी च पेरिलिम्फेन पूरिताः भवन्ति । एते त्रयः नलिकाः समानान्तरेण व्यवस्थिताः भवन्ति, अस्थि-अक्षस्तम्भस्य (Modiolus) परितः कुण्डलं कृत्वा ऊर्ध्वं आरोहन्ति । सर्पिल-अङ्गः स्केला-माध्यमेषु अपि वर्तते यत् कोक्लीयर-नलिकां अपि उच्यते, यत् कोर्टि-अङ्गम् इति कथ्यते ।

कोर्टी इत्यस्य अङ्गः सहायककोशिकाभिः रोमकोशिकैः च निर्मितः श्रवणस्य अन्तअङ्गः अस्ति । कुण्डलस्य सम्पूर्णदीर्घतायाः मध्ये केशकोशिकाः पङ्क्तौ व्यवस्थिताः भवन्ति । बाह्यरोमकोशिकाः त्रिपङ्क्तौ, अन्तः केशकोशिका च बेसिलरपर्दे अन्तः धारायाम् एकपङ्क्तौ व्यवस्थिताः भवन्ति । मनुष्येषु प्रायः ३५०० आन्तरिककेशकोशिका, २०,००० बाह्यकेशकोशिका च सन्ति । एतेषु आन्तरिकबाह्यकेशकोशिकेषु केशसदृशाः इन्द्रियरोमाः अथवा स्टीरियोसिलिया भवन्ति । प्रत्येकस्मिन् बाह्यकेशकोषे ८० तः १०० पर्यन्तं इन्द्रियरोमाः भवन्ति तथा च अन्तः केशकोष्ठे केशाः पङ्क्तिरूपेण व्यवस्थिताः भवन्ति, येन 'डब्ल्यू' अथवा 'उ' इति अक्षरं निर्मीयते अस्ति ।

कर्णस्य तंत्रिकाः - कर्णस्य आपूर्तिः अष्टमी (VIII) कपाल-तंत्रिका (Vestibulocochlear nerve) द्वारा भवति । शाखाद्वये विभज्यते । एकः वेस्टिबुलं गच्छति अपरः कोक्लीयाम्। वेस्टिबुलं गच्छन् शाखा वेस्टिबुलर तंत्रिका इति उच्यते । शरीरस्य समतोलस्य निर्वाहप्रक्रियायाः सम्बन्धी अस्ति । उत्तेजितः सन् मस्तिष्ककोशं प्रति आवेगान् प्रसारयति ।

द्वितीयः तंत्रिका या कोक्लीया गच्छति, सा कोक्लीया तंत्रिका इति कथ्यते । अयं कोक्लीयामध्ये स्थिते अस्थिस्तम्भे (Modiolus) प्रविशति तथा च श्रवणअङ्गस्य (Organ of Corti) समीपे गत्वा तस्य अनेकाः शाखाः परितः प्रसृताः सन्ति अस्याः तंत्रिकायाः वहिताः आवेगाः मस्तिष्कस्य कालपल्लवे स्थितं श्रवणकेन्द्रं प्राप्नुवन्ति । यत्र 'ध्वनिः' विश्लेषितः भवति तथा च वयं विशिष्टस्य शब्दस्य संवेदनं ज्ञातुं शक्नुमः। श्रवणतन्त्रम् - ध्वनिना वायुना तरङ्गाः स्पन्दनानि वा उत्पद्यन्ते ये प्रति सेकण्ड् प्रायः ३३२ मीटर् वेगेन प्रसारिताः भवन्ति । शब्दस्य श्रवणं तदा एव सम्भवति यदा तस्य वायुतले तरङ्गजननक्षमता भवति ततः वायुजनिताः एताः तरङ्गाः कर्णं प्रहरन्ति । शब्दस्य प्रकारः, तस्य स्वरः, तस्य तीव्रता वा तीव्रता, तस्य माधुर्यं वा कठोरता वा इत्यादयः वायुतरङ्गानाम् आवृत्तिः, परिमाणं, रूपं च अवलम्बन्ते । यथा पूर्वं उक्तं, बाह्यकर्णस्य कर्णिका ध्वनितरङ्गानाम् संग्रहणं कृत्वा बाह्यश्रवणमाध्यमेन कर्णं प्रति प्रसारयति तदनन्तरं ध्वनितरङ्गाः टिम्पैनिक-झिल्लीयाः सह संघातं कृत्वा समानप्रकारस्य स्पन्दनं जनयन्ति । कर्णपटलस्य स्पन्दनाः अस्थिकर्णस्य गतिना मध्यमकर्णद्वारा प्रसारिताः भवन्ति ।

कर्णपटलस्य स्पन्दनं क्रमशः इन्कस् तथा स्टेप्स् अस्थिद्वारा समीपस्थेन मलेयस् अस्थिद्वारा अण्डाकारच्छिद्रे (fenestra ovalis) झिल्लीं प्राप्नोति यदा स्पन्दनं अत्र प्राप्नोति तदा वेस्टिबुले स्थिते पेरिलिम्फ द्रवे तरङ्गाः उत्पद्यन्ते । स्केला-वेस्टिबुले, स्केला-टिम्पनी-इत्येतयोः मध्ये स्थितः पेरिस्टलसिस् वेस्टिबुलस्य पेरिस्टलसिस्-सम्बद्धः भवति, यस्य परिणामेण सः अपि स्पन्दनं करोति स्कैला वेस्टिबुले तथा स्केला टिम्पैनी इत्येतयोः तरङ्गाः स्कैला मीडिया अथवा कोक्लीयर डक्ट् इत्यस्य अन्तःलिम्फं अपि स्पन्दयन्ति, यस्य परिणामेण बेसिलर झिल्लीयां तथा च ऑर्गन आफ् कोर्टि इत्यस्य केशकोशिकासु स्पन्दनं भवति अस्मात् उत्पन्नाः तंत्रिका-आवेगाः अष्टम-कपाल-तंत्रिका (vestibulocochlear nerve) इत्यस्य कोक्लीयर-शाखायाः माध्यमेन मस्तिष्कस्य टेम्पोरल्-लोब-मध्ये स्थितं श्रवणकेन्द्रं प्राप्नुवन्ति अत्र शब्दः विश्लेषितः विशिष्टः शब्दः च विज्ञायते ।

शरीरस्य संतुलनं संतुलनं च- शरीरस्य संतुलनं संतुलनं च स्थापयितुं कार्यं अन्तःकर्णस्य वेस्टिबुलर यंत्र, यूट्रिकल, सैक्युल तथा अर्धवृत्ताकार नहरैः क्रियते। यदि शिरस्य स्थितिः किमपि परिवर्तनं भवति तर्हि पेरिलिम्फः अन्तःलसिका च गच्छन्ति, यस्य कारणेन केशकोशिका: नमन्ति (नक्राः) भवन्ति तथा च मूत्रपिण्डे, पुटके, अम्पुले च स्थिताः इन्द्रियतंत्रिकाः तंत्रिकाअङ्गाः उत्तेजिताः भवन्ति वेस्टिबुलर-तंत्रिका (अष्टम-कपाल-तंत्रिका-शाखा) तन्तुः तस्मात् उत्पन्नं तंत्रिका-आवेगं मस्तिष्कस्य मस्तिष्क-मस्तिष्कं प्रति प्रसारयन्ति मस्तिष्कस्य आज्ञानुसारं तेषु सर्वेषु मांसपेशीषु तदनुरूपं गतिः क्रिया च भवति, यस्य कारणेन शरीरस्य समतास्थितिः निर्वाह्यते

दृष्टिः वा नेत्रे सम्पादयतु

नेत्रेण वा नेत्रेण वा अस्माकं वस्तुनः 'प्रतीतिः' भवति। दृष्टिः तत् इन्द्रियं यस्य उपरि मनुष्यः अधिकतया आश्रितः अस्ति। दृष्टिः एकः जटिलः प्रक्रिया अस्ति, यस्मिन् प्रकाशकिरणानाम् प्रति संवेदनशीलतायाः, रूपस्य, दूरस्य, वर्णस्य इत्यादीनां प्रत्यक्षज्ञानं प्रवृत्तं भवति । नेत्राणि अतीव जटिलानि इन्द्रियाणि सन्ति, ये कक्षागुहायां वामदक्षिणयोः एकैकं भवन्ति । ते प्रायः वृत्ताकाराः भवन्ति, तेषां व्यासः प्रायः एकइञ्चः (२.५ से.मी.) भवति । एते नेत्रगोलकाः इति उच्यन्ते । कक्षागुहा शङ्कुरूपः भवति । अस्य गहनतमभागे (Apex) एकः गोलच्छिद्रः (foramen) अस्ति, यस्य माध्यमेन द्वितीयकपालतन्त्रस्य (optic nerve) मार्गः निर्मीयते । अस्य गुहाया: छतम् अग्रभागीय-अस्थि-द्वारा, तल-अस्थि-अस्थि-द्वारा, पार्श्व-भित्ति-जायगोमेटिक-स्फेनोइड्-अस्थि-द्वारा, मध्य-भित्तिः च अश्रु-, मेक्सिला, एथमोइड्, स्फेनोइड्-अस्थिभिः च एकत्र निर्मितं भवति अस्मिन् गुहायां नेत्रगोलकं मेदः ऊतकयोः निहितं रक्षितं च भवति ।

नेत्रस्य संरचना - नेत्रगोलकस्य भित्तिः निम्नलिखितत्रयैः ऊतकस्तरैः निर्मितं भवति-

1. बाह्य तन्तुयुक्तः स्तरः

2. मध्यनाडी स्तर 3. आन्तरिक तंत्रिका स्तर

बाह्य रेशेदारस्तर - एषा नेत्रगोलकस्य बाह्यतमः समर्थकस्तरः भवति, यः मुख्यतया कठोरतन्तुयुक्तसंयोजक ऊतकस्य मोटेन झिल्लीना निर्मितः भवति अस्मिन् स्क्लेरा, स्क्लेरा वा कर्णिका वा भवति ।

स्क्लेरा नेत्रगोलकस्य पृष्ठभागस्य अपारदर्शककठोरतन्तुयुक्तानां ऊतकानाम् श्वेतस्तरः अस्ति । अतः केवलं नेत्रगोलकस्य पृष्ठभागः ५/६ भागः एव आच्छादितः तिष्ठति । अस्य बाह्यपृष्ठं श्वेतम् एव तिष्ठति, नेत्रस्य स्क्लेरा इति भवति, यस्मिन् नेत्रस्य चालकाः सर्वे स्नायुः संलग्नाः भवन्ति । नेत्रगोलकस्य अन्तः मृदुस्तरस्य रक्षणं कृत्वा तस्य आकारं स्थिरं करोति ।

कर्णिका बाह्यतन्तुस्तरस्य पूर्वपारदर्शकः भागः भवति, यः नेत्रगोलकस्य पूर्वभागे स्थितः भवति । नेत्रगोलकस्य अग्रभागस्य १/६ भागं कर्णिका भवति । तस्मिन् रक्तवाहिनीनां सर्वथा अभावः अस्ति । प्रकाशकिरणाः रेटिनां प्राप्तुं कर्णिकाद्वारा गच्छन्ति ।

स्क्लेरा, कार्निया च निरन्तरतायां तिष्ठन्ति। बाह्यतन्तुस्तरः नेत्रगोलकं सम्पूर्णतया आच्छादयति, पश्चभागं विहाय यत्र स्क्लेरायां लघुच्छिद्रं भवति यस्मात् माध्यमेन नेत्रगोलकात् मस्तिष्कं प्रति दृक्तंत्रिकाः तन्तुः प्राप्नुवन्ति

मध्यनाडीस्तर - एषः नेत्रगोलकस्य मध्यस्तरः, यस्मिन् बहवः रक्तवाहिकाः अवशिष्यन्ते । अस्मिन् कोरोइड् अथवा कोरोइड्, सिलिअरी शरीरं वा सिलिअरी शरीरं वा उपतारं वा परितारिका वा भवति ।

अस्य स्तरस्य वर्णः कृष्णवर्णस्य भवति यतः ते वर्णकद्रव्याणि सन्ति ये नेत्रस्य अन्तः कक्षं पूर्णतया प्रकाशप्रमाणं कर्तुं साहाय्यं कुर्वन्ति यस्मिन् प्रकाशकिरणाः रेटिनायां प्रतिबिम्बं निर्मान्ति। नाडीस्तरस्य पश्चभागः २/३ भागः कोरोइड् इति पतलेन झिल्लीना निर्मितः भवति, रक्तवाहिनीनां स्तरः, स्क्लेरा-रेटिना-योः मध्ये संयोजक-उतकयोः च भवति इदं (कोरोइड्) श्यामभूरेण वर्णेन रेटिनायां रक्तं प्रयच्छति ।

नाडीस्तरः पूर्वभागे घनीभूतः भूत्वा सिलिअरीशरीरं निर्माति, यस्मिन् स्नायुग्रन्थि ऊतकं भवति । सिलिअरी-स्नायुः लेन्सस्य आकारं नियन्त्रयन्ति तथा च आवश्यकतानुसारं समीपे दूरं वा प्रकाशस्य किरणानाम् केन्द्रीकरणे सहायकाः भवन्ति । एते आवासस्नायुः इति उच्यन्ते । सिलिअरी ग्रन्थिः 'नेट्रोड्' अथवा जलीयहास्यं नामकं जलीयं द्रवम् स्रावयति, यत् नेत्रे लेन्स-कर्णिकायोः मध्ये स्थानं पूरयति, परितारिका-कर्णिकायोः कोणे स्थितैः लघु-छिद्रैः प्रवहति ।तस्य माध्यमेन नाडीषु गच्छति .

कोरोइडस्य पूर्वविस्तारः कृशस्नायुस्तररूपेण भवति यस्य नाम उपतारः अथवा परितारिका इति । नेत्रगोलकस्य वर्णभागः यः कर्णिकाद्वारा दृश्यते । इदं कर्णिका-चक्षुषः मध्ये स्थितं भवति, एतत् अन्तरिक्षं पूर्व-पश्च-कक्षेषु विभजति । कर्णिका-परितारिका-खातेः मध्ये यः अन्तरः अस्ति सः पूर्वकक्षः, परितारिका-चक्षुषः च मध्ये यः अन्तरः अस्ति सः पश्चकक्षः । परितारिकायां वृत्तरूपेण विकिरणीयतन्तुरूपेण मांसपेशी ऊतकं भवति, वृत्ततन्तुः पुतलीं संकुचितं कुर्वन्ति, विकिरणतन्तुभिः तस्याः विस्तारः भवति

परितारिकामध्ये वृत्तच्छिद्रं भवति। यस्मिन् पुतली वा पुतली वा कथ्यते तस्मिन् भवन्तः आगच्छन्तं प्रतिबिम्बं लघुपुतली इव पश्यन्ति । प्रकाशस्य तीव्रतानुसारं पुतलीयाः आकारः वर्धमानः न्यूनः च भवति । नेत्रे उज्ज्वलप्रकाशस्य प्रवेशं निवारयितुं तीव्रप्रकाशस्य प्रभावेण संकुचितः भवति, न्यून (मन्द) प्रकाशे च विस्तारं करोति येन अधिकतमः प्रकाशः (प्रकाशः) रेटिनापर्यन्तं गन्तुं शक्नोति

अन्तः तंत्रिकास्तरः - नेत्रगोलकस्य अन्तःतमस्तरः रेटिना अथवा रेटिना इति कथ्यते, यः तंत्रिकाकोशिकानां तंत्रिकातन्तुनां च अनेकस्तरैः निर्मितः भवति तथा च नेत्रस्य पश्चकक्षे स्थितः भवति ।एतत् भवति एकस्मिन् पार्श्वे कोरोइड् भवति, तस्य समीपे एव तिष्ठति । अपरं तु काचहास्यं पूरितं तिष्ठति । सिलिअरीशरीरस्य पृष्ठतः एव समाप्तं भवति । अण्डाकारं भवति । रेटिनायां स्थूलः कृशः च स्तरः भवति । स्थूलस्तरः न्यूरोरेटिना इति तंत्रिका ऊतकस्य भवति, यः दृक् तंत्रिकायाः सह सम्बद्धः भवति । तस्य पृष्ठतः वर्णकयुक्तस्य उपकलायाः कृशः स्तरः भवति, यः कोरोइड्-इत्यत्र संलग्नः भवति, रेटिना-पृष्ठतः परावर्तनं च निवारयति । न्यूरोरेटिना दीर्घदण्डाकारकोशिकाः – दण्डाः शङ्कुरूपाः कोशिकाश्च – शङ्कुः च भवन्ति, ये तेषु उपस्थितानां प्रकाशसंवेदनशीलवर्णकद्रव्याणां कारणेन प्रकाशस्य प्रति अतीव संवेदनशीलाः भवन्ति एतेषां अतिरिक्तं अन्ये बहवः तंत्रिकाकोशिकाः (न्यूरोन्) अपि न्यूरोरेटिनायां निवसन्ति । प्रत्येकं नेत्रे प्रायः १२५ मिलियनं दण्डाः ७ मिलियनं शङ्कुः च सन्ति, येषां कार्याणि भिन्नानि सन्ति ।

अधिकांशः शङ्कुः रेटिना-केन्द्रे, लेन्सस्य पृष्ठतः एव, पीतबिन्दुः अथवा मैकुला ल्यूटिया इति क्षेत्रे स्थितः भवति । मक्युला ल्यूटिया इत्यस्य केन्द्रे लघु अवसादः भवति, तत् फोविया अथवा केन्द्रीयसॉकेटः अथवा फोविया सेण्ट्रलिस् इति उच्यते, दण्डाः तथा च केचन शङ्कुः रेटिनायाः अवशिष्टे भागे परिधीयरेटिना इति उच्यते।जीवितम् मक्युला ल्यूटिया इति रेटिना इत्यस्य क्षेत्रं यत्र तीक्ष्णतमं बिम्बं निर्मीयते । शङ्कुः वर्णबोधं सक्षमं करोति । दण्डाः कृष्णशुक्लछायानां बोधं कुर्वन्ति, एतेषां माध्यमेन एव वयं मन्दप्रकाशे अपि विषयान् द्रष्टुं समर्थाः भवेम ।

मक्युला ल्यूटिया इत्यस्य नासिकाभागं प्रति प्रायः ३ मि.ली. यत्र चक्षुषी नेत्रगोलकात् निर्गच्छति तस्मात् दूरे सः लघुबिन्दुः दृक्चक्रः इति उच्यते प्रकाशप्रतिसंवेदनहीनत्वात् च अन्धबिन्दुः इति उच्यते। ) इत्यपि वदन्ति। अन्धस्थाने बिम्बस्य अनिर्माणस्य कारणम् अस्ति यत् अस्मिन् स्थाने दण्डशङ्कुयोः सर्वथा अभावः अस्ति । दण्डाः शङ्कुः च दृष्टिस्य वास्तविकग्राहकाः सन्ति तथा च तेषु प्राप्यमाणः प्रकाशः आवेगान् जनयति, ये दृक्तंत्रिकाद्वारा मस्तिष्कस्य दृश्यकेन्द्रं प्रति प्रसारिताः भवन्ति, यत्र दृश्यप्रभावः उत्पद्यते।छापाः) उत्पद्यन्ते

नेत्रगोलकगुहाः - नेत्रगोलकं त्रिषु गुहासु विभक्तं भवति। कर्णिका-परितारिकायोः मध्ये यः क्षेत्रः अस्ति सः पूर्वकक्षः, परितारिका-चक्षुषः च मध्ये यः क्षेत्रः अस्ति सः पश्चकक्षः इति कथ्यते । उभयत्र कक्षेषु जलीयहास्यम् इति पारदर्शकेन, कृशेन, जलीयेन द्रवेण पूरितम् अस्ति ।नेत्रगोलकस्य अन्तः दबावः (Intraocular pressure) नित्यं नित्यं स्थापयितुं अस्मिन् उपरि निर्भरं भवति एतत् लेन्स-कर्णिका-योः कृते आक्सीजन-ग्लूकोज-अमीनो-अम्ल-इत्यादीनि आवश्यकानि पोषकाणि प्रयच्छति, येषु पोषणार्थं रक्तवाहिनयः नास्ति । नेत्रगोलकं सिलिअरीशरीरस्य केशिकाभिः उत्पद्यते । अग्रे कक्षं प्राप्तुं पश्चकक्षं गत्वा कर्णिकायाः आधारे स्क्लेराल् शिरासाइनस् इति श्लेम्न्-नहरः इति अपि ज्ञायते

नेत्रगोलकस्य तृतीयः बृहत्तमः च गुहा काचकक्षः इति कथ्यते, यः नेत्रगोलकस्य प्रायः ८० प्रतिशतं भागं गृह्णाति । एतत् लेन्सस्य पृष्ठतः सम्पूर्णं स्थानं पूरयति । अयं कक्षः विट्रियस-हास्य-नामकेन वर्णहीनेन पारदर्शकेन जेली-सदृशेन पदार्थेन पूरितः भवति, यत् वस्तुतः संयोजक-उपस्थानां परिवर्तनम् अस्ति । बाह्यचापेन नेत्रगोलकस्य उद्भवं निवारयितुं अस्य कार्यं भवति । कोलेजनस्य, हाइलूरोनिक अम्लस्य च अतिरिक्तं अन्ये घटकाः नेत्रबिन्दुसदृशाः सन्ति । काचद्रवः सिलिअरीशरीरेण उत्पद्यते । एतत् चक्षुषः, रेटिना च पोषणं प्रयच्छति ।

चक्षुषः - लेन्सः नेत्रगोलकस्य परितारिकायाः पृष्ठतः एव स्थितः भवति । पारदर्शी, दृढं किन्तु लचीलं, वृत्ताकारद्विउत्तलसंरचना अस्ति, यस्मिन् रक्तवाहिनयः सन्ति । पारदर्शी लचीले गुटिकायां निरुद्धं भवति, निलम्बनस्नायुबन्धैः सिलिअरीशरीरे संलग्नं भवति । एते निलम्बनस्नायुबन्धाः चक्षुषः स्थाने धारयन्ति तथा च तेषां माध्यमेन सिलिअरीस्नायुः चक्षुषः उपरि आकर्षयन्ति तथा चक्षुषः आकारं परिवर्त्य दूरस्थं वा समीपस्थं वा वस्तु द्रष्टुं शक्नुवन्ति इन्द्रियस्नायुबन्धानां शिथिलतायाः कारणात् चक्षुः उभयतः उत्तिष्ठति अर्थात् चक्षुषः उत्तलता वर्धते तेषां तनावात् चक्षुषः उत्तलता न्यूनीभवति, तत् च समतलं भवति एतादृशी क्रिया भिन्न-भिन्न-अन्तर-दृश्य-वस्तुनानुसारं स्वयमेव भवति, यत् 'नेत्र-आवासः' इति कथ्यते ।

नेत्रस्य सहायकसंरचना - नेत्रे अतीव सुकुमाराः अङ्गाः सन्ति ये सहायकसंरचनाभिः रक्षिताः भवन्ति, एतानि संरचनानि निम्नलिखितरूपेण सन्ति- कक्षा वा कक्षा गुहा - पूर्वम् अस्य वर्णनं कृतम् अस्ति ।

भ्रू

नेत्रपक्षिणः

पलकानि

नेत्रपटल

अश्रु यंत्र

नेत्रस्य मांसपेशी

भ्रूः - अग्रास्थिस्य कक्षीय-उत्कर्षस्य उपरि त्वक्-उपरि तिर्यक्-उन्नताः लघुः भ्रूः इति उच्यते । तेषां मुख्यं कार्यं सुरक्षा अस्ति । ललाटे आगच्छन्तं स्वेदं नेत्रयोः प्रवेशं निवारयन्ति, अतिसूर्यप्रकाशात् रक्षन्ति च । पलक - एते प्रत्येकस्य नेत्रस्य पुरतः उपरि अधः च कृशत्वक् आच्छादितस्य अरिओलर ऊतकस्य चलगुच्छद्वयं भवति । एतयोः मध्ये ऊर्ध्वपक्ष्माणि बृहत्तराणि गतिशीलतराणि च भवन्ति । ऊर्ध्वाधः पलकयोः समागमस्थानं 'कन्ति' इति कथ्यते । नासिकां प्रति आन्तरिकं कैन्थसं 'मेडियल कैन्थस्' इति कथ्यते, कर्णं प्रति बाह्यं कैन्थस् 'पार्श्वकन्थस्' इति कथ्यते । पलकं चतुर्षु स्तरेषु विभक्तुं शक्यते - 1. चर्मस्तरः, यस्मिन् पलकाः सन्ति, 2. मांसपेशीस्तरः, यस्मिन् ऑर्बिकुलरिस् ओकुलिस्नायुः भवति, यः नेत्रस्य उपरि पलकं न्यूनीकरोति, 3. अनेकाः युक्ताः तन्तुयुक्तसंयोजक ऊतकस्य स्तरः मेइबोमियन ग्रन्थिः इति वसामयग्रन्थिः । तेभ्यः स्निग्धः स्निग्धः पदार्थः उभयपक्ष्मयोः संलम्बनं निवारयति । 4. अन्तर्गतस्तरः नेत्रपटलः इति कृशगुलाबीपर्देन रेखाकृतः भवति ।

पलकाः नेत्रेषु रजसादीनां विदेशीयवस्तूनाम् प्रवेशं निवारयन्ति, अपि च नेत्रयोः सहसा अत्यन्तं तीव्रप्रकाशस्य प्रवेशं निवारयन्ति। प्रत्येकं कतिपयसेकेण्ड् मध्ये पलकनिमिषेण ग्रन्थिस्रावः (अश्रुपातः) नेत्रगोलकस्य उपरि प्रसारितः भवति । यस्मात् कारणात् कर्णिका आर्द्रः एव तिष्ठति । निमीलिताः पलकाः निद्रायाः समये स्रावस्य वाष्पीकरणं निवारयन्ति । यदा कश्चन वस्तु नेत्रस्य समीपं गच्छति तदा प्रतिबिम्बात्मकरूपेण नेत्रपक्षिणः स्वयमेव निमीलन्ते ।

पलकानि - पलकयोः पार्श्वेषु लघुघनरोमाः अग्रे आगच्छन्ति एव, ये पलकाः इति उच्यन्ते । ते नेत्रेषु विदेशीयद्रव्याणां प्रवेशं निवारयन्ति । प्रत्येकस्मिन् पलके प्रायः २०० पलकाः सन्ति । प्रत्येकं पलकं ३ तः ५ मासेषु स्वयमेव पतति, नूतनाः पलकाः वर्धन्ते च । स्त्ये यदा तस्य केशकूपाः संक्रमिताः भवन्ति तदा बहिः आगच्छति।

नेत्रपटलः अथवा नेत्रपटलः - नेत्रपटलः एकः पतली पारदर्शी श्लेष्मा झिल्ली अस्ति या पलकानाम् अन्तः रेखां करोति तथा च क्रमेण नेत्रगोलकस्य पृष्ठभागं आच्छादयति पारदर्शककर्णिकायां समाप्तं भवति, यत् अनावृतं तिष्ठति । पलकस्य आस्तरणस्य भागः पल्पेब्रल नेत्रपटलः, नेत्रस्य श्वेतवर्णं आच्छादयन् भागः बल्बर नेत्रपटलः इति कथ्यते । एतयोः भागयोः मध्ये द्वौ नेत्रपुटौ स्तः । एतेषां कोशिकानां माध्यमेन एव नेत्रगोलकस्य, पलकस्य च गतिः सम्भवति । प्रायः अधोपक्ष्मं प्रतिकर्ष्य अधमनेत्रपुटपुटे नेत्रबिन्दवः प्रविशन्ति ।

अश्रु-यंत्रम् - प्रत्येकं नेत्रे अश्रु-यंत्रं वा अश्रु-यन्त्रं वा भवति, यत् अश्रु-ग्रन्थिः, अश्रु-पुटं, अश्रु-नलिकां, नासिका-नलिकां च भवति

अश्रुग्रन्थिः - प्रत्येकस्य नेत्रस्य उपरितनपक्ष्मस्य अधः पार्श्वकन्थसस्य उपरि स्थिताः । यस्य स्रावः नेत्रगोलकं आर्द्रं करोति। प्रत्येकं अश्रुग्रन्थिः बादामरूपी भवति, अग्रअस्थिस्य 'कक्षाफलकस्य' अवसादे स्थिता भवति । स्रावात्मक उपकलाकोशिकाभिः निर्मितं भवति । एतेभ्यः ग्रन्थिभ्यः बहवः नलिकाः निर्गच्छन्ति ये नेत्रपटलस्य उपरिभागे उद्घाटिताः भवन्ति । एतेषु ग्रन्थिषु अश्रुपाताः उत्पद्यन्ते, ये अश्रुनालिकाभिः ढक्कनानां अधः आगच्छन्ति, नेत्रगोलकस्य अग्रभागस्य उपरि प्रसारितस्य च अनन्तरं प्रत्येकस्य नेत्रस्य मध्यभागं प्रति गच्छन्ति यत्र ते अश्रुपातिकौ द्वौ प्रविशन्ति।प्रविशति। उभौ सूक्ष्मनलिकां एकस्मात् उपरि एकस्मात् अधः च गच्छतः अत्र स्थितस्य मांसस्य लघु रक्तस्य उदग्रं यत् 'Lacrimal sac' इति प्रविशति अश्रुपुटः नासिकास्क्रीमनालिकायाः विस्तारितः भागः भवति । नासिका-अश्रु-नली नासिका-गुहायाः अस्थि-भित्तिं अधः लङ्घ्य नासिकायां अधम-मार्गे उद्घाट्यते, यस्मात् माध्यमेन अश्रुपाताः नासिकाम् आगच्छन्ति

नेत्राणि प्रत्येकं २ तः १० सेकेण्ड् यावत् निमिषन्ति, येन अश्रुदृष्टिः अश्रुनामकं बाँझं द्रवं स्रावयितुं उत्तेज्यते । अश्रुषु जलं, लवणं, म्यूसिन्, जीवाणुनाशकं एन्जाइमं लाइसोजाइमं च भवति ।

नियोग

1. अश्रुभिः नेत्राणि स्नेहितं आर्द्रं च भवति, येन पलकाः सुचारुतया गन्तुं शक्नुवन्ति ।

2. अश्रुभिः परकीयवस्तूनि, रजःकणाः इत्यादयः प्रक्षाल्यन्ते।

3. अश्रुषु विद्यमानः जीवाणुनाशकः एन्जाइमः लाइसोजाइमः जीवाणुनाशं करोति ।

4. अश्रुभिः कर्णिकायां, चक्षुषः च जलं पोषणं च प्राप्यते ।

5. अश्रुभिः नेत्रगोलकस्य स्वच्छं, आर्द्रं, स्निग्धं च पृष्ठं प्राप्यते ।

नेत्रगोलकस्य मांसपेशी- तस्य कुण्डलस्य नेत्रगोलकस्य गतिः निम्नलिखित ६ मांसपेशीसमूहैः क्रियते । एतेषु चत्वारः ऋजुस्नायुः द्वे तिर्यक् स्नायुः ।

सीधा मांसपेशी (Rectus muscles)- .

1. मध्यवर्ती गुदा

2. पार्श्व गुदा 3. सुपीरियर गुदा 4. अवर गुदा तिरछा मांसपेशी- .

1. श्रेष्ठ तिरछा मांसपेशी

2. अधम तिर्यक् मांसपेशी

एते सर्वे स्नायुः बाह्यस्नायुः इति उच्यन्ते, यतः ते नेत्रगोलकात् बहिः स्थिताः सन्ति । प्रत्येकं स्नायुस्य एकः अन्तः कपाल-अस्थि-सङ्गतः भवति, अपरः अन्तः नेत्रगोलकस्य स्क्लेरा-सक्तः भवति । एतेषां सर्वेषां मांसपेशीनां साहाय्येन नेत्रगोलकं सर्वदिशं परिभ्रमितुं शक्यते । एतेषां स्नायुगतिषु समन्वयात् नेत्राणि परिभ्रमन्ति । यस्मात् कारणात् नेत्रद्वयं एकस्मिन् वस्तुनि केन्द्रीक्रियते। नेत्रद्वयं सर्वदा परस्परं सहकार्यं करोति अत एव वयं नेत्रद्वयेन पश्यन्तोऽपि एकमेव वस्तु पश्यामः । स्नायुषु दुर्बलतायां वा व्याधितायां वा तौ नेत्रयोः दृष्टिः एकस्मिन् स्थाने न पतति, यस्मात् कारणात् एकत्वेऽपि वस्तुद्वयं दृश्यते ।

स्नायुषु गतिः - उपर्युक्तस्नायुषु गतिः परस्परं विपरीतरूपेण भवति अर्थात् यदा एकः मांसपेशीसमूहः संकुचितः भवति तदा विपरीतस्नायुसमूहः संकुचितः भवति, ततः विपरीतस्नायुः समुच्चयः आरामस्य कार्यं करोति। यथा - 'उच्चगुदा' संकोचनेन 'अधम गुदा' इत्यस्य शिथिलता भवति, येन चक्षुषः ऊर्ध्वं गच्छन्ति, प्रत्युत 'अधम गुदा' संकुचने सति तस्य शिथिलता भवति superior rectus, यस्मात् नेत्राणि अधः गच्छन्ति।वेगं करोति। तथा मध्यपार्श्वगुदास्नायुः नेत्रयोः वामदक्षिणयोः चालनं कुर्वन्ति । तिर्यक्स्नायुसाहाय्येन नेत्राणि ऊर्ध्वं अधः च बहिः च गच्छन्ति । एतेन सह ते नेत्रयोः वृत्तपरिभ्रमणेऽपि सहायकाः भवन्ति ।

नेत्रयोः अन्तः निम्नलिखितत्रयः स्निग्धाः स्नायुः अवशिष्यन्ते, ये आन्तरिकस्नायुः इति उच्यन्ते । सिलिअरी मांसपेशी लेन्सस्य निलम्बनस्नायुबन्धस्य तनावं न्यूनीकरोति तथा च नेत्रस्य सम्यक् समायोजनाय लेन्सस्य आकारं परिवर्तयितुं शक्नोति वृत्तस्नायुः अथवा स्फिंक्टरपुपिला, एषा स्नायुः पुतलीम् वृत्तदिशि परितः कृत्वा पुतलीं संकुचयति । त्रिज्या मांसपेशी अथवा विस्तारकपपिला परितारिकायाः बाह्यपरिधितः आरभ्य त्रिज्यादिशि पुतलीपार्श्वेषु स्थित्वा पुतलीं विस्तारयति

नेत्रपलकस्य मांसपेशी - orbicularis ocule नेत्राणि निमीलितुं ढक्कनानि अधः आकर्षयति, तथा च levator palpebrae superioris नेत्राणि उद्घाटयितुं ढक्कनानि उत्थापयति। सुपीरियर टार्सल् स्निग्धस्नायुः भवति, यस्याः तंत्रिकाप्रदायः सहानुभूति-तंत्रिकातन्त्रात् भवति । ऊर्ध्वपक्ष्मस्य उत्थापने सहायकं भवति, यदा सः लकवाग्रस्तः भवति तदा ऊर्ध्वपक्ष्मः अधः लम्बते (Ptosis)।

दृष्टिकोणः दृग्मार्गः च - दृक्-तंत्रिकाः अथवा दृक्-तंत्रिकाः (II / II cranial nerve) प्रकाशसंवेदकस्य तंत्रिकाः सन्ति, येषां माध्यमेन दर्शनस्य कार्यं भवति एतेषां तंत्रिकातन्तुनां उत्पत्तिः नेत्रस्य रेटिनायां भवति, यत् मक्युला ल्यूटियातः प्रायः ०.५ से.मी. नासिकां प्रति अभिसरणेन (अर्थात् एकस्मिन् बिन्दौ मिलित्वा) परस्परं संयोजयित्वा ते दृक्तंत्रिकां निर्मान्ति । इयं तंत्रिका नेत्रगोलकस्य पृष्ठभागात् उत्पद्यते, पिट्यूटरीग्रन्थिसमीपे परे पार्श्वे स्थितेन दृष्टितन्त्रेण सह संलयनं करोति । एतत् पारस्थानं 'ऑप्टिक चियास्मा' इति कथ्यते । अत्र आगत्य उभयोः नेत्रयोः दृक् तंत्रिकायाः नासिकापार्श्वस्य तन्तुः अर्धाः परस्परं लङ्घयित्वा ऋजुं गच्छन्ति । शेषस्य (पार्श्वपक्षस्य) प्रत्येकस्य रेटिनायाः तंत्रिकातन्तुः, परस्परं न लङ्घ्य, उभयतः (एकस्मिन् दिशि प्रगति) मध्यमस्तिष्कं प्राप्नोति नेत्रचियास्माद्वारा गत्वा तंत्रिकातन्तुः 'दृष्टिकोणमार्गः' इति उच्यते । प्रत्येकं नेत्रमार्गे परनेत्रस्य रेटिना इत्यस्य नासिकातन्तुः, एकस्यैव नेत्रस्य रेटिना इत्यस्य पार्श्वतन्तुः च भवति ।

प्रत्येकं प्रकाशमार्गं मस्तिष्कद्वारा पश्चात् गच्छति तथा च थैलमसस्य K नाभिके K न्यूरॉन्सैः सह सिनैप्सः भवति, यत् 'पार्श्विकं जेनिकुलेशनशरीरम्' इति कथ्यते ततः पार्श्व-जेनिकुलेशन-शरीरे न्यूरॉन्स-अक्षत्राः मस्तिष्क-प्रकोष्ठस्य पश्चकपाल-पल्लवस्य प्राथमिक-दृश्य-प्रकोष्ठं प्रति प्रविशन्ति यत्र दृष्टि आवेगानां व्याख्या विश्लेषिता च भवति।

दृष्टेः / दृष्टिस्य तन्त्रम् - प्रकाशः एकः प्रभाशक्तिः अस्ति, यः वायुमार्गेण प्रायः ३,००,००० कि.मी. प्रति सेकण्ड् वेगेन तरङ्गैः गच्छति। प्रकाशकिरणाः सामान्यतया समानान्तररेखासु गच्छन्ति, परन्तु यदा ते सघनतरमाध्यमेन गच्छन्ति तदा ते नमन्ति, एतत् नमनं अपवर्तनम् इति कथ्यते । बाह्यवायुतः नेत्रे प्रविशन्तः प्रकाशकिरणाः अपवर्तनं कृत्वा रेटिनायाः केन्द्रबिन्दुस्थाने अभिसरणं कुर्वन्ति । रेटिना प्राप्तुं पूर्वं प्रकाशकिरणाः नेत्रस्य, कर्णिकायाः, जलीयहास्यस्य, चक्षुषः, काचस्य हास्यस्य च पारदर्शकविवर्तनमाध्यमेषु गच्छन्ति एतेषु चक्षुः एव एकमात्रं संरचना अस्ति यस्याः प्रकाशकिरणानाम् अवनयनस्य अपवर्तनस्य वा क्षमता भवति, येन ते अभिसृत्य चक्षुषः पृष्ठतः रेटिनायां प्रतिबिम्बं निर्मान्ति

नेत्राणि (नेत्रगोलकानि) संरचनात्मकरूपेण कॅमेरेण सह तुल्यन्ते, यत्र पलकाः कॅमेरा इव नेत्रेषु शटररूपेण कार्यं कुर्वन्ति, कर्णिका प्रकाशस्य प्रवेशाय खिडकीरूपेण कार्यं करोति, परितारिका अन्तः प्रवेशार्थं लेन्सरूपेण कार्यं करोति।नियन्त्रणं करोति रेटिनायां प्रकाशस्य परिमाणं प्रविशति, स्फटिकीयचक्षुः प्रकाशकिरणं केन्द्रीक्रियते, मध्यनाडीस्तरः कॅमेरा-प्रकाशरोधकपेटिकारूपेण कार्यं करोति, रेटिना च कॅमेरा इव प्रकाशसंवेदनशीलप्लेटरूपेण कार्यं करोति कॅमेरा-पुरतः स्थापितस्य वस्तुनः विपर्यस्तं प्रतिबिम्बं कॅमेरा-प्लेट्-मध्ये निर्मीयते । तथैव चक्षुषा दृष्टानां वस्तुनां विपर्यस्तप्रतिबिम्बं रेटिनायां निर्मीयते । प्रकाशस्य किरणाः वस्तुतः निर्गत्य जलीयहास्यं, लेन्सं, काचहास्यं च लङ्घयित्वा 'रेटिना' उपरि पतन्ति । लेन्सः, कर्णिका च समानान्तरप्रकाशकिरणं रेटिनायां केन्द्रीकुर्वन्ति । कॅमेरे लेन्सतः फोकस बिन्दुस्य दूरं नियतं भवति तथा च लेन्सं अग्रे पश्चात् च चालयित्वा छायाचित्रफलके वस्तुनः स्पष्टं चित्रं गृह्यते नेत्रे अपि चक्षुषः रेटिना च अन्तरं नियतं भवति। अतः नेत्रे अपि सिलिअरीस्नायुसंकोचनेन लेन्सात् केन्द्रबिन्दुस्य दूरं परिवर्त्य रेटिनायां वस्तुनः स्पष्टं प्रतिबिम्बं प्राप्यते

दृष्टिकोणिकाद्वारा बिम्बस्य विस्तृतसूचना मस्तिष्कप्रकोष्ठस्य पश्चकपिण्डपल्लवं प्राप्नोति, यत्र तस्य विकासः चेतनारूपेण भवति एवं प्रकारेण संवेदनाः दृक् तंत्रिकाद्वारा मस्तिष्कस्य दृश्यक्षेत्रं प्राप्नुवन्ति, यस्य परिणामेण मस्तिष्के दर्शनस्य संवेदना भवति । रेटिनायाः विपर्यस्तप्रतिबिम्बस्य ऋजुीकरणं मस्तिष्कस्य कार्यम् अस्ति ।

आवासः - नेत्रे प्रविष्टानां सर्वेषां समानान्तरप्रकाशकिरणानाम् अपवर्तनं वा मोचनं वा करणीयम् यत् रेटिनायां ध्यानं दत्तुं शक्यते। ६ मीटर् (२० पाद) अधिकं दूरं स्थितानि वस्तुनि द्रष्टुं तेभ्यः आगच्छन्तः प्रकाशकिरणाः बहु अपवर्तनस्य आवश्यकतां न अनुभवन्ति, परन्तु यथा यथा वस्तु समीपं गच्छति तथा तथा तस्मात् आगच्छन्तं प्रकाशकिरणं तत् द्रष्टुं अधिकं अपवर्तनं कर्तव्यं भवति।आवश्यकता भवितुं ।

दूरस्थवस्तुतः बहिः आगच्छन्तः प्रकाशस्य समानान्तरकिरणाः समकोणेषु लेन्सस्य लम्ब अक्षे पतन्ति। नेत्रं समायोजयति यत् एते किरणाः लेन्सेन नताः भवन्ति, येन ते रेटिनायां केन्द्रीकृत्य स्पष्टप्रतिबिम्बं निर्मान्ति । समीपस्थवस्तुतः (६ मीटर् तः न्यूनदूरे) उत्सर्जिताः प्रकाशकिरणाः विचलिताः भूत्वा प्रायः रेटिना पृष्ठतः केन्द्रितस्य लेन्सस्य उपरि तिर्यक् पतन्ति एतेषां किरणानाम् रेटिनायां सम्यक् केन्द्रीकरणार्थं लेन्सः स्थूलः, गोलः (Thicker) भवेत् । एतत् सिलिअरीस्नायुभिः क्रियते । अपि च परितारिकासंकोचनात् बिम्बस्य स्पष्टतायै नेत्रे प्रविशन्तीनां किरणानाम् संख्या न्यूनीभवति । एवं प्रकारेण चक्षुषः आकारस्य परिवर्तनेन, परितारिकासंकोचनेन च पुतली लघुकरणस्य प्रक्रिया ‘आवासः’ इति कथ्यते समीपस्थवस्तूनि पश्यन् एव एतत् कर्म सर्वदा भवति । भिन्न-भिन्न-अन्तर-अनुसारं चक्षुषः स्थूलतायां उत्तलतायां वा तदनुरूपः परिवर्तनः आवासः इति कथ्यते । नेत्रचक्षुषः केन्द्रदीर्घतायाः एतानि स्वसमायोजककार्याणि नेत्रस्य 'अनुकूलशक्तिः' इति उच्यन्ते । २५ से.मी.अनिर्दोषनेत्रैः । दूरस्थवस्तूनि एव स्पष्टतया द्रष्टुं शक्यन्ते । एतत् दूरं 'स्पष्टदृष्टेः' 'न्यूनतमं दूरम्' इति कथ्यते । यावत् अधिकतमं दूरं नेत्राणि वस्तुनि स्पष्टतया द्रष्टुं शक्नुवन्ति तत् नेत्रयोः 'दूरबिन्दुः' इति कथ्यते ।

यदा कश्चन वस्तु नेत्रयोः अत्यन्तं समीपे भवति तदा नेत्रयोः एव किञ्चित् अन्तः गच्छन्ति येन नेत्रयोः रेटिनायां स्पष्टं ध्यानं भवति नेत्रयोः एतत् कर्म 'अनुकूलनम्' इति कथ्यते । वस्तुतः बाह्यलोकज्ञानं येन शरीरस्य अङ्गैः भवति ते इन्द्रियाङ्गाः इति उच्यन्ते । प्रत्येकं इन्द्रियाङ्गस्य स्वकीया विशिष्टा संरचना कार्यं च भवति । त्वक् स्पर्शस्य अनुभवं सूचनां च ददाति, गन्धनासिका, रसजिह्वा, दृष्टिनेत्रं, शब्दकर्णं च ददाति । यदि इन्द्रियाणि न स्यात् तर्हि वयं बाह्यघटनानां, व्यक्तिनां, वस्तुनां च अनुभवं कर्तुं न शक्नुमः स्म । अतः शरीरस्य अन्यसंस्थानां इव इन्द्रियाणामपि स्वकीयं महत्त्वपूर्णं स्थानं भवति इति स्पष्टम् ।

सम्बद्धाः लेखाः सम्पादयतु