राजस्थानी (Rajasthani) भारतस्य एका प्रमुखा उपभाषा । इदं राजस्थाने प्रमुखभाषात्वेन वर्तते । राजस्थानीभाषा देवनागरीलिप्या लिख्यते ।

मारवाड़ी, शेखावटी, ढूंढाड़ी, मेवाड़ी इत्यादयः अस्याः भाषायाः प्रमुखभेदाः सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=राजस्थानीभाषा&oldid=467036" इत्यस्माद् प्रतिप्राप्तम्