लेखनाथ पौड्यालः

कविशिरोमणी लेखनाथ पौड्याल

लेखनाथ पौड्यालः नेपालीभाषायाः प्रसिद्धः कविः । अस्य जन्म विक्रमसंवत्सरे काष्ठमण्डपनगरे अभवत् । अनेन बहूनि पुस्तकानि लिखितानि । अनेन तरुणतपसीनामकं (नवीनकाव्यम्), ॠतुवर्णनं च रचितम् ।

लेखनाथपौड्यालः
नेपालदेशस्य कविः
Lekhnath Paudyal's painting (a few decades ago)
जननम् १८८५ (पाैषमासस्य १५ दिवसे १९४१ विक्रमाब्दे)
अर्घौ अर्चले, कास्कीमण्डले, नेपालदेशः
मरणम् 1966 (aged 80–81)
वृत्तिः कविः,लघुकथालेखकः short-story writer, playwright, essayist
भाषा नेपाली
राष्ट्रीयता नेपाली
प्रमुखकृतयः Pinjadako Suga (A Parrot in a Cage)
Ritu Vichara (Contemplation of the Seasons, 1916)
Buddhi Vinoda (Enjoyments of Wisdom,
Satya-Kali-Samvada (A Dialogue Between the Degenerate Age and the Age of Truth, 1919)
प्रमुखप्रशस्तयः कविशिरोमणिः

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=लेखनाथ_पौड्यालः&oldid=440079" इत्यस्माद् प्रतिप्राप्तम्