लेखाशास्त्रं सामान्यतया अन्तर्राष्ट्रीयव्यापारभाषा इति गण्यते । सरलतया वक्तुं शक्यते यत् भाषा मानकीकृत-हाव-भावानाम्, चिह्नानां, चिह्नानां, स्वरस्य च उपयोगेन विचाराणां वा भावनानां वा संप्रेषणस्य प्रणाली अस्ति । कम्पनीयाः वित्तीयप्रदर्शनस्य विषये विभिन्नेभ्यः इच्छुकपक्षेभ्यः हितधारकेभ्यः वा सूचयितुं सफलतया उपयुज्यते । तथैव निगमसञ्चालनस्य अनेकक्षेत्राणां विषये सूचनां प्रसारयितुं लेखापदानां उपयोगः भवति । संवादस्य प्रस्तावः मौलिकरूपेण व्यावसायिक-उद्यमात् विविध-जनानाम्, समूहानां, संस्थानां च कृते भवति ये तस्य उद्यमस्य क्रियाकलापाः, परिणामेषु च रुचिं लभन्ते यतो हि प्रत्येकं व्यक्तिगतं वाणिज्यिकं उद्यमं स्वस्य लेखा अभिलेखं रक्षति । लेखाशास्त्रस्य उपयोगः विविधसंस्थाभिः भवति, न केवलं व्यापारैः, यद्यपि प्रायः कम्पनी, व्यापारः, व्यवसायः च सह सम्बद्धः भवति । लेखाशास्त्रस्य उपयोगः जनानां कृते आरभ्य सर्वकारपर्यन्तं कानूनीसंस्थाभिः तेषां वित्तीयप्रदर्शनस्य राज्यस्य च आँकडानां संग्रहणार्थं भवति, सज्जीकृता च भवति । यथा वाणिज्यिकसञ्चालनानि (यथा व्यवसायाः, समाजाः, संस्थाः च) स्वस्य लेखा अभिलेखान् कथं निर्वाहयन्ति । संचारस्य, प्रतिवेदनस्य, निर्णयस्य, मूल्याङ्कनस्य वा प्रयोजनार्थं लेखासूचनाः अवगन्तुं लेखा-व्याकरणस्य (रूढिरूपेण, अवधारणानां, प्रस्तावना, सिद्धान्तानां, मानकानां इत्यादीनां रूपेण) ठोसबोधः भवितुमर्हति फर्मः बृहत् वा अल्पः वा, लक्ष्यं सर्वदा धनं प्राप्तुं भवति । कम्पनीयां व्यापारी विविधस्रोताभ्यां धनं अर्जयति, यथा वस्तूनाम् विक्रयणं, बैंकखातानां व्याजम् इत्यादीनि तदतिरिक्तं सः स्वस्य आयं, किराया, ऊर्जा, बीमा, अन्यव्ययः इत्यादीनां वस्तूनाम् अदाति एतानि कार्याणि वाणिज्यिककार्यक्रमं कर्तुं साहाय्यं कुर्वन्ति । व्यापारी वर्षस्य अन्ते स्वस्य कम्पनी कथं वर्तते इति ज्ञातुम् इच्छति। यतो हि एतावन्तः वाणिज्यिकव्यापाराः सन्ति, तस्मात् प्रत्येकं व्यवहारं, धनं कथं कृतम्, कथं व्ययितम् इति च स्मर्तुं व्यापारिणा न शक्यते । परन्तु व्यापारी स्वस्य अर्जनस्य व्ययस्य च निरीक्षणं करोति चेत् आवश्यकसूचनाः सहजतया प्राप्तुं शक्नोति । यद्यपि लेखाशास्त्रं लेखाशास्त्रं च वाक्यानि कदाचित् परस्परं प्रयुक्तानि तथापि तयोः किञ्चित् भेदः अस्ति । यद्यपि लेखाशास्त्रं सर्वेषां कम्पनीव्यवहारानाम् अभिलेखनं कृत्वा उपयोक्तृणां अभिप्रेतप्रयोगाय सर्वाणि अमूर्तसूचनाः परिवर्तयितुं व्यवस्थितप्रक्रिया अस्ति तथापि "लेखा" इति पदस्य उपयोगः लेखाकारानाम् व्यवसायं निर्दिशति, यः लेखाकार्यं करोति 1. अभिलेखपालनम् : वित्तीयव्यवहारस्य अभिलेखनप्रणाल्यां लेखानीतिनां, प्रक्रियाणां, प्रक्रियाणां च एकरूपसमूहस्य उपयोगः अवश्यं करणीयः। समुचितलेखापुस्तकेषु व्यवहारानां समये, क्रमबद्धरूपेण अभिलेखनस्य विषये अस्य विषयः अस्ति । 2. वित्तीयव्यवहारस्य निरीक्षणम् : कम्पनीसङ्गठनेषु भिन्नाः लेनदेनाः प्रविष्टाः भवन्ति, एतेषु प्रत्येकस्मिन् लेनदेने संग्रहणविश्लेषणयोः लेखाप्रक्रियाणां स्वकीयः समुच्चयः भवति 3. लेखा तथा प्रतिवेदन : अनेकाः रिपोर्टिंग प्रणाल्याः, यत्र सर्वाधिकं उल्लेखनीयाः सामान्यतया स्वीकृतलेखासिद्धान्ताः (GAAP), अन्तर्राष्ट्रीयवित्तीयप्रतिवेदनमानकाः (IFRS) इत्यादयः, निर्दिशन्ति यत् कथं निगमसङ्गठनस्य वित्तीयव्यवहारस्य प्रतिवेदनं वित्तीयविवरणेषु संयोजितं च भवितुमर्हति। फलतः लाभहानिविवरणं, तुलनपत्रं, विवरणं च निर्मितं भवति । उपयोक्तृभ्यः सूचनां दातुं तस्य प्राथमिकं लक्ष्यं पूर्णं कर्तुं लेखाशास्त्रे निम्नलिखितक्रियाकलापाः समाविष्टाः सन्ति । (i) पहिचानम् : स्रोतपत्रेभ्यः व्यावसायिकव्यवहारानाम् अभिज्ञानं कुर्वन्तु। (ii) अभिलेखनम् : सर्वेषां निगमव्यवहारानाम् व्यवस्थितं अभिलेखं रक्षितुं लेखाशास्त्रस्य द्वितीया भूमिका अस्ति। यया क्रमेण ते भवन्ति सः अभिलेखः भवति । प्रथमव्यवहाराः पत्रिकापुस्तके लक्षिताः सन्ति । पुनः एषा पत्रिका व्यापारस्य आकारस्य प्रकारस्य च आधारेण अनेकेषु सहायकखण्डेषु अधिकं विभक्ता भविष्यति । (iii) वर्गीकरणम् : शीघ्रसूचनाः प्रदातुं अभिलेखितानां दत्तांशस्य विश्लेषणं कृत्वा तेषां प्रकृत्यानुसारं समूहेषु व्यवस्थितीकरणस्य प्रक्रिया अस्ति यत्र वर्गीकरणं क्रियते तस्य पुस्तकस्य नाम लेजर इति । (iv) सारांशीकरणम् : लेखासूचनायाः उपभोक्तृभ्यः प्रासंगिकरूपेण वर्गीकृतदत्तांशस्य संकलनं प्रस्तुतीकरणं च सारांशीकरणम् इति उच्यते। अस्मिन् क्रमे निम्नलिखितवित्तीयविवरणानि निर्मीयन्ते । (v) विश्लेषणम् : वित्तीयविवरणेषु प्रस्तावितां लेखासूचनाः सर्वे न अवगन्तुं शक्नुवन्ति। फलतः वित्तीयविवरणात् प्राप्तानि दत्तांशं सरलीकर्तव्यम् । फलतः "विश्लेषणम्" इति पदं वित्तीयविवरणदत्तांशं उपयोक्तृणां कृते अधिकं सरलतया अवगन्तुं कार्यं निर्दिशति । (vi) व्याख्यानम् : व्याख्यानं विश्लेषणस्य सघनपरिणामानां महत्त्वं अर्थं च वर्णयितुं प्रक्रिया अस्ति। व्याख्याप्रक्रिया जनान् हस्ते विद्यमानसूचनायाः आधारेण सर्वोत्तमनिर्णयान् कर्तुं समर्थयति ।

(vii) संचारः - इच्छुकानाम् उपयोक्तृणां समूहं तदा निष्कर्षाणां विषये सूचितं भवति यदा सूचनायाः संकलनं, परीक्षणं, व्याख्या च भवति।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=लेखाशास्त्रम्&oldid=474711" इत्यस्माद् प्रतिप्राप्तम्