Jump to navigationJump to search उद्यमशीलता नूतनव्यापारस्य वा वाणिज्यिकस्य वा उद्यमस्य निर्माणस्य प्रथा अस्ति, प्रायः अर्थव्यवस्थायाः उद्योगे अथवा क्षेत्रे वृद्धेः विशालक्षमतायुक्ते उद्यमशीलता सामान्यतया साधनसम्पन्नता, चातुर्यं, नूतनं, अपरीक्षितं उत्पादं वा सेवां वा विपण्यां प्रवर्तयितुं गणितं जोखिमं ग्रहीतुं क्षमता च पर्यायः भवति एते लक्षणाः प्रायः सामूहिकरूपेण “उद्यमभावना” इति उच्यन्ते ।

उद्यमशीलता उद्यमिनः चालितः भवति, यः व्यक्तिः नूतनव्यापार-उद्यमस्य संचालनं प्रारभते, निरीक्षते च । उद्यमी सामान्यतया स्वरोजगारी, स्वप्रेरितः, महत्त्वाकांक्षी च भवति, स्वलक्ष्यस्य पूर्तये अवसरं ग्रहीतुं इच्छुकः च भवति । पूंजीपतिस्य विपरीतम्, यः सामान्यतया स्वस्य भूमिकां वाणिज्यिक-उद्यमानां वित्तपोषणं यावत् सीमितं करोति, उद्यमी नूतनव्यापारस्य निर्माणस्य चालकशक्तिः भवति तथा च प्रमुखप्रबन्धननिर्णयेषु महतीं नियन्त्रणं प्रतिपादयति अनेके उद्यमिनः कर्मचारिणां नियुक्तेः प्रबन्धनस्य च उत्तरदायित्वं गृह्णन्ति । सफलाः उद्यमिनः स्वकर्मचारिणां संगठनं प्रेरयितुं च अत्यन्तं कुशलाः भवन्ति ।केषुचित् सन्दर्भेषु उद्यमी नूतनं उत्पादं वा सेवां वा आविष्करोति वा विकसयति, यत् ततः तस्य नूतनव्यापारस्य मूलं भवति । परन्तु अन्येषु सन्दर्भेषु उद्यमी केवलं विद्यमानस्य उत्पादस्य सेवायाः वा विपणनस्य विक्रयणस्य च नूतनं मार्गं आविष्करोति । उद्यमिनः कृताः जोखिमाः प्रायः पर्याप्ताः भवन्ति । केचन उद्यमिनः स्वस्य सर्वं स्वस्य नूतने उद्यमे निवेशयन्ति, व्यापारस्य सफलतायाः गारण्टी नास्ति । अन्यदा सफलः व्यापारी नूतनविचारस्य उपरि स्वस्य प्रतिष्ठां जोखिमं दास्यति, यस्य असफलता तस्य सम्पूर्णं करियरं सम्भाव्यतया खतरे स्थापयितुं शक्नोति । उद्यमशीलताप्रयासेषु उच्चस्तरस्य जोखिमस्य कारणात् उद्यमी सामान्यतया उद्यमे उच्चदरेण प्रतिफलं अर्जयितुं आशास्ति|विंशतिशतकस्य बहवः अर्थशास्त्रज्ञानाम् मते उद्यमशीलता पूंजीवादस्य अनिवार्यः पक्षः अस्ति । पूंजीवादः एकः आर्थिकव्यवस्था अस्ति यस्य विशेषता अस्ति मुक्तविपणयः (येषु परिस्थितिषु मालसेवानां क्रयणविक्रयणं च भवति, यत्र प्रतिस्पर्धा मूल्यनिर्धारणं करोति), मालसेवानां उत्पादनवितरणसाधनानाम् निजी अथवा निगमस्वामित्वं, व्यावसायिकप्रथानां न्यूनतमं सरकारीविनियमनं च . पूंजीवादी अर्थव्यवस्थायां समृद्धिः आर्थिकवृद्ध्या चालिता भवति । उद्यमशीलता अर्थव्यवस्थां निरन्तरं नूतनान् विचारान् प्रदातुं एतादृशी वृद्धिं प्रवर्धयितुं साहाय्यं करोति यत् अन्ततः अधिककुशलं लाभप्रदं च व्यापारप्रतिमानं जनयति।यद्यपि उद्यमशीलतायाः गुणाः वाणिज्यस्य प्रारम्भिकदिनात् एव व्यावसायिकनवीनीकरणे महत्त्वपूर्णां भूमिकां निर्वहन्ति तथापि उद्यमशीलतायाः अवधारणा तुल्यकालिकरूपेण नूतना अस्ति आर्थिक-इतिहासकारस्य फ्रिट्ज् रेडलिच् (१८९२–१९७८) इत्यस्य मते उद्यमशीलता प्रथमवारं षोडशशताब्द्यां उद्भूतवती यदा जर्मन-सैन्य-अधिकारिणः नियमितरूपेण सम्पूर्णे यूरोपे सशस्त्र-अभियानानां कृते भाडे-सैनिकानाम् नियुक्तिं कुर्वन्ति स्म रेडलिच् इत्यस्य मते एते नियुक्तिदातृभिः आधुनिकव्यापारउद्यमीयाः बहवः गुणाः प्रदर्शिताः, येन शत्रुप्रदेशेषु यात्रायां खतरनाकसैन्यअभियानेषु च महत् जोखिमं ग्रहीतुं इच्छा प्रदर्शिता|ब्रिटिशराजनैतिक अर्थशास्त्रज्ञस्य दार्शनिकस्य च जॉन् स्टुअर्ट मिल (१८०६-७३) इत्यस्य लेखनेन उद्यमी इति शब्दः लोकप्रियः प्रयोगः अभवत् । जीन्-बैप्टिस्ट् से इव मिलः अपि उद्यमिनं व्यापारनवीनीकरणे गतिशीलशक्तिरूपेण दृष्टवान् । परन्तु मिलस्य समकालीनाः उद्यमशीलतायाः अवधारणा शास्त्रीय अर्थशास्त्रेण (अर्थव्यवस्थाः व्यक्तिभिः न अपितु विपण्यैः चालिताः इति प्रतिपादयति) इत्यनेन सह विरुद्धा इति मन्यन्ते स्म फलतः मिलस्य समयस्य अधिकांशैः मुख्यधारायां आर्थिकचिन्तकैः उद्यमशीलतायाः महत्त्वं न्यूनीकृतम् ।आधुनिकपूँजीवादे उद्यमशीलतायाः उर्वरतमं प्रजननक्षेत्रं उन्नीसवीं शताब्द्याः अमेरिकादेशे प्राप्तम् । अमेरिकादेशस्य आरम्भिकदशकेषु उद्यमिनः उद्भवे अनेके महत्त्वपूर्णाः कारकाः योगदानं दत्तवन्तः । एकस्य कृते व्यक्तिगतस्वतन्त्रतायाः, स्वातन्त्र्यस्य, दृढकार्यनीतिगुणानां मूलभूतः अमेरिकनः राष्ट्रियपरिचयस्य भावः उद्यमशीलस्य व्यक्तिस्य उदयाय अत्यन्तं अनुकूलः सिद्धः अभवत् तस्मिन् एव काले अमेरिकादेशे कच्चामालस्य सज्जतायाः उपलब्धिः, राष्ट्रस्य विशालभौगोलिकपरिमाणेन, द्रुतगत्या विस्तारमाणायाः जनसंख्यायाः च सह मिलित्वा दीर्घकालीन-आर्थिक-वृद्ध्यर्थं संसाधनं, सम्भाव्य-विपण्यं च प्रदत्तवती अपि च संघीयसर्वकारेण निजीव्यापारस्य विषये अल्पानि नियमाः आरोपिताः, राष्ट्रस्य प्राकृतिकसंसाधनानाम् उदारप्रवेशस्य अनुमतिः च दत्ता । एतासु सर्वासु परिस्थितिषु उद्यमशीलानाम्, महत्त्वाकांक्षिणां उद्यमिनः उदयः अभवत् ये नूतनराष्ट्रीय-अर्थव्यवस्थायाः निर्माणस्य आव्हानैः अभिभूताः भवितुं न अपि तु, वृद्धेः असीम-प्रतीत-क्षमताम् अपूर्व-अवसररूपेण दृष्टवन्तः |उन्नीसवीं शताब्द्याः अन्ते अमेरिकन-उद्यमिषु एकः महत्त्वपूर्णः आसीत् स्कॉट्लैण्ड्-देशस्य जन्मनः इस्पात-महापतिः एण्ड्रयू कार्नेगी (१८३५–१९१९) । “स्वनिर्मितस्य पुरुषस्य” प्रतिरूपः कार्नेगी विनयशीलमूलतः अमेरिकादेशस्य धनिकतमानां, शक्तिशालिनां च व्यापारिणां मध्ये एकः अभवत् । सः उद्यमिनः अनेकानि अत्यावश्यकलक्षणानि मूर्तरूपं दत्तवान् । कर्मठः, मैत्रीपूर्णः च कार्नेगी स्वस्य समर्पणेन, बुद्धिमत्तायाः, महत्त्वाकांक्षायाः च कारणेन स्वस्य प्रारम्भिकनियोक्तृभ्यः प्रभावितं कृतवान्, एते गुणाः अल्पवयसि एव तस्य तीव्र उन्नतिं अर्जितवन्तः सः आत्मसुधाराय अपि घोररूपेण समर्पितः आसीत्, जीवनपर्यन्तं अर्थशास्त्रं, व्यापारं च आरभ्य साहित्यकलापर्यन्तं विषयेषु स्वस्य शिक्षणार्थं प्रयतितवान्

बहुधा कार्नेगी इत्यस्य सफलतायाः कथा उद्यमशीलतायाः आदर्शस्य प्रतिनिधित्वं करोति । १६ वर्षे सः तारकार्यालयस्य दूतरूपेण कार्यं कर्तुं आरब्धवान् तथा च शीघ्रमेव पदोन्नतिमालाम् अर्जितवान्, २० वर्षाणां पूर्वं पेन्सिल्वेनिया रेलवे कम्पनीयाः पिट्सबर्ग् शाखायाः अधीक्षकः अभवत् यद्यपि तस्य वेतनं मामूली आसीत् तथापि कार्नेगी शीघ्रमेव चतुरनिवेशं कर्तुं आरब्धवान्, अन्ते पर्याप्तं पूंजी अर्जयित्वा बृहत्तरेषु, अधिकलाभप्रदव्यापारेषु, यथा तैल-इस्पातयोः निवेशः आरभ्यते । १८७० तमे वर्षे सः पेन्सिल्वेनिया-देशस्य ब्रैडॉक्-नगरे प्रथमं इस्पातचक्रे क्रीतवान्; तदनन्तरं अन्ये अपि अनेकाः इस्पातचक्रे क्रयणाः अभवन्, १८९२ तमे वर्षे सः कार्नेगी इस्पातकम्पनीं निर्मितवान्, यत् शीघ्रमेव विश्वस्य सर्वाधिकं लाभप्रदं निगमसंस्था अभवत् । १९०१ तमे वर्षे सः स्वस्य इस्पातधारणानि विक्रीय जीवनस्य शेषं समयं परोपकारकार्येषु समर्पितवान् ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वाणिज्योद्यम&oldid=474708" इत्यस्माद् प्रतिप्राप्तम्