विकिपीडिया:योगलेखाभियानम् २०१५

अन्ताराष्ट्रियः योगदिवसावसरे २०१५ वर्षस्य जून् मासस्य २१ तमे दिनाङ्के (२४ होरा यावत्) संस्कृतविकिपीडियायां आन्तर्जालिकं योगलेखाभियानम् आयोजितमस्ति ।

  • विषयः - योगः तत्सम्बद्धाः विषयाः
  • आरम्भः - भारतीय-मानसमयानुसारं, २१ जून् , ००-०१ होरा (यू टि सि +५:३०)
  • समाप्तिः- भारतीय-मानसमयानुसारं, २१ जून्, २३-५९ होरा (यू टि सि +5:30)
  • नूतनलेखानां संख्या -
  • पुरातनलेखानां संख्या -

कार्यक्रमविषयकानि पृष्ठानि सम्पादयतु

  • कार्ययोजनापृष्ठस्य निर्माणम्-  Done
  • आन्तर्जालिक-सूचनाफलकस्य निर्माणम् -
  • कार्यक्रमस्य फेस्बुक् पृष्ठनिर्माणम् -

प्रस्तुतिः सम्पादयतु

  • अभियानेस्मिन् भागग्रहणाय लेखकैः स्वनाम्नः स्थापनं अधः प्रतिभागिनः इत्यस्मिन् विभागे करणीयम् ।

नूतनलेखाः सम्पादयतु

  1. क्रियायोगः
  2. चक्रम् (योगशास्त्रम्)
  3. प्रणवयोगः

वर्धनीयाः लेखाः सम्पादयतु

  1. अथ योगानुशासनम् (योगसूत्रम्)
  2. अन्ताराष्ट्रीययोगदिवसः
  3. पतञ्जलिः
  4. योगदर्शनम्
  5. योगः

प्रतिभागिनः सम्पादयतु

  1. --Sayant Mahato (चर्चा) १२:२६, १८ जून २०१५ (UTC)
  2. --ॐNehalDaveND ०३:४३, १९ जून २०१५ (UTC)
  3. --Shubha (चर्चा) ०९:११, २१ जून २०१५ (UTC)