विकिपीडिया:WAM2020
ञञ
नियमाः
सङ्क्षेपेण: तादृशानां नवीनानां लेखानां निर्माणं स्यात्, ये जम्बुद्वीपस्य विषये (यूष्माकं देशं विहाय) स्युः। तेषां लेखानाम् उच्चगुणवत्ता स्यात्। ते प्रत्येकं लेखाः ३००० बाइट्स युक्ताः, ३०० शब्देषु गुम्भिताः च नवम्बर २०२० मध्ये निर्मिताः स्युः।
- युष्माभिः नवीना लेखाः रचनीयाः। (लेखानां विस्तारः न कर्तव्यः अस्ति।) तेषां लेखानां रचना १ नवम्बर २०२० ०:०० तः ३० नवम्बर २०२० २३:५९ (UTC) मध्ये एव भवेत्।
- लेखाः ३००० बाइट्स युक्ताः, ३०० शब्देषु गुम्भिताः च स्युः।
- लेखस्य विषयः उल्लेखनीय-परिमाणेषु अनुकूलः स्यात्।
- लेखेषु उचिताः सन्दर्भाः स्युः। सन्दिग्धानि उत विवादास्पदानि वचनानि उचितैः, सत्यापितैः उद्धरणैः युक्तानि स्युः।
- सम्पूर्णतया यन्त्रकद्वारा अनुदित-भाषायां न, अपि तु उचितभाषायाम् अनुवादः स्यात्।
- सूच्यात्मकः लेखः न स्यात्।
- जम्बुद्वीयदेशेन सह सम्बद्धानां क्षेत्राणाम् एव लेखाः स्युः।
सूचनाः
- केनापि संयोजकेन निर्मिताः लेखाः अन्येन सदस्यने पुनर्निरक्षणीयाः।
- अन्ततः स्थानीय-विकिपीडिया-समुदायस्य निरीक्षकैः निर्धारयिष्यते यत्, लेखः स्वीकरणीयः उत न।
- यदि युष्माभिः निर्मिताः चत्वारः लेखाः उपरोक्तैः नियमैः सह अनुरूपाः सन्ति, तर्हि यूयं WAM इत्यस्य प्रेषकपत्राणि प्राप्स्यथ। तानि पत्राणि केनापि जम्बुद्वीपाय-देशेन प्रेषयिष्यन्ते। (युष्माकं देशे प्रचलिता भाषा येषु देशेषु अपि प्रचलिता अस्ति, तान् देशान् विहाय) विकिपीडिया-जम्बुद्वीपीय-राजदूताः जम्बुद्वीपयेभ्यः सहयोगिसङ्गटनेभ्यः एकं हस्ताक्षरितं प्रमाणपत्रम्, एकम् अतिरिक्तं प्रेषकपत्रं च प्राप्स्यन्ति। सामान्यायै जिज्ञासायै अत्र पश्यत।
- कृपया एतस्य कार्यक्रमस्य अङ्गं भवत। यदि यूयं क्षेत्रीयसंयोजकः भवितुम् इच्छथ, तर्हि अत्र स्वनाम योजयत।
- यदि युष्मभ्यः एषः कार्यक्रमः अरोचत, तर्हि कृपया भागम् ऊह्यताम्। लेखं लिखित्वा तं लेखम् अत्र उल्लिखत।
संयोजकः
पञ्जीकृतसदस्याः
लेखसूची
परीक्षणम्
पूर्वतनं संस्करणम्
आन्तरिकसमुदायः
विकिपीडिया
- Bengali Wikipedia
- Central Bikol Wikipedia
- Chinese Wikipedia
- English Wikipedia
- Gujarati Wikipedia
- Hindi Wikipedia
- Indonesian Wikipedia
- Japanese Wikipedia
- Kannada Wikipedia
- Korean Wikipedia
- Ladino Wikipedia
- Malayalam Wikipedia
- Marathi Wikipedia
- Oriya Wikipedia
- Punjabi Wikipedia
- Russian Wikipedia
- Sanskrit Wikipedia
- Tagalog Wikipedia
- Tamil Wikipedia
- Thai Wikipedia
- Ukrainian Wikipedia
- Urdu Wikipedia