वित्तीय प्रबन्धन

वित्तीयप्रबन्धनस्य अर्थः उद्यमस्य धनस्य क्रयणं, उपयोगं च इत्यादीनां वित्तीयक्रियाकलापानाम् योजना, आयोजनं, निर्देशनं, नियन्त्रणं च । उद्यमस्य वित्तीयसंसाधनेषु सामान्यप्रबन्धनसिद्धान्तानां प्रयोगः इति अर्थः । वित्तीय प्रबन्धन के तत्त्व निवेशनिर्णयेषु स्थिरसम्पत्तौ निवेशः (पूञ्जीबजटिंग् इति उच्यते) अन्तर्भवति । चालूसम्पत्तौ निवेशः अपि निवेशनिर्णयानां भागः भवति यत् कार्यपुञ्जनिर्णयः इति उच्यते । वित्तीयनिर्णयाः- ते विविधसम्पदां वित्तस्य संग्रहणेन सह सम्बद्धाः सन्ति ये स्रोतस्य प्रकारः, वित्तपोषणस्य अवधिः, वित्तपोषणस्य व्ययः, तस्मात् प्राप्तस्य च प्रतिफलस्य निर्णये निर्भरं भविष्यति। लाभांशनिर्णयः- वित्तप्रबन्धकं शुद्धलाभवितरणस्य विषये निर्णयं कर्तुं भवति। शुद्धलाभः सामान्यतया द्वयोः विभक्तः भवति : भागधारकाणां कृते लाभांशः- लाभांशः तस्य दरः च निर्णयः करणीयः भवति। अवशिष्टलाभ- अवशिष्टलाभस्य राशिं अन्तिमरूपेण निर्धारयितुं भवति यत् उद्यमस्य विस्तारस्य विविधीकरणस्य च योजनानां उपरि निर्भरं भविष्यति।

वित्तीय प्रबन्धन के उद्देश्य वित्तीयप्रबन्धनं सामान्यतया चिन्तायाः वित्तीयसंसाधनानाम् क्रयणं, आवंटनं, नियन्त्रणं च इति विषयः भवति । उद्देश्यं भवितुं शक्नुवन्ति- सरोकाराय नियमितरूपेण पर्याप्तं धनस्य आपूर्तिं सुनिश्चितं कर्तुं। भागधारकाणां कृते पर्याप्तं प्रतिफलं सुनिश्चितं कर्तुं यत् अर्जनक्षमता, भागस्य विपण्यमूल्यं, भागधारकाणां अपेक्षाणां उपरि निर्भरं भविष्यति। इष्टतमं धनं उपयोगं सुनिश्चितं कर्तुं। एकदा धनस्य क्रयणं जातं चेत् न्यूनातिन्यूनं व्ययस्य अधिकतमरूपेण उपयोगः करणीयः । निवेशस्य सुरक्षां सुनिश्चित्य अर्थात् सुरक्षितोद्यमेषु धनस्य निवेशः करणीयः येन पर्याप्तं प्रतिफलं प्राप्तुं शक्यते । सुदृढपूञ्जीसंरचनायाः योजनां कर्तुं-पुञ्जस्य सुष्ठु न्यायपूर्णा च रचना भवितुमर्हति येन ऋणस्य इक्विटीपुञ्जस्य च मध्ये सन्तुलनं भवति।


वित्तीय प्रबन्धन के कार्य पूंजी आवश्यकतानां अनुमानम् : वित्तप्रबन्धकं कम्पनीयाः पूंजीआवश्यकतानां विषये अनुमानं कर्तुं भवति। एतत् अपेक्षितव्ययस्य लाभस्य च भविष्यस्य कार्यक्रमानां नीतीनां च उपरि निर्भरं भविष्यति। अनुमानं पर्याप्तरूपेण कर्तव्यं भवति येन उद्यमस्य अर्जनक्षमता वर्धते। पूंजीसंरचनायाः निर्धारणम् : एकदा अनुमानं कृत्वा पूंजीसंरचनायाः निर्णयः करणीयः भवति । अस्मिन् अल्पकालिकं दीर्घकालीनं च ऋणसमताविश्लेषणं भवति । एतत् कम्पनीयाः इक्विटी-पूञ्ज्याः अनुपातस्य उपरि निर्भरं भविष्यति तथा च अतिरिक्त-निधिः यत् बहिः पक्षेभ्यः संग्रहणीयम् अस्ति । धनस्रोतानां चयनम् : अतिरिक्तनिधिक्रयणार्थं कम्पनीयाः अनेकाः विकल्पाः सन्ति यथा- शेयर-डिबेंचर-निर्गमनम् बैंकेभ्यः वित्तीयसंस्थाभ्यः च ऋणं ग्रहीतव्यम् सार्वजनिकनिक्षेपाः बन्धनरूपेण इव आकर्षितव्याः। कारकस्य चयनं प्रत्येकस्य स्रोतस्य सापेक्षिकगुणदोषयोः वित्तपोषणस्य अवधियोः च उपरि निर्भरं भविष्यति । निधिनिवेशः : वित्तप्रबन्धकं लाभप्रदोद्यमेषु धनं आवंटयितुं निर्णयं कर्तुं अर्हति येन निवेशस्य सुरक्षा भवति तथा च नियमितरूपेण प्रतिफलनं सम्भवं भवति। अधिशेषस्य निष्कासनम् : शुद्धलाभनिर्णयः वित्तप्रबन्धकेन कर्तव्यः भवति । एतत् द्विधा कर्तुं शक्यते

लाभांशघोषणा - अस्मिन् लाभांशस्य दरस्य परिचयः अपि च बोनस इत्यादीनां लाभानाम् अन्तर्भवति । अवशिष्टलाभः - परिमाणं निर्णयं कर्तव्यं भवति यत् कम्पनीयाः विस्तारात्मका, नवीनता, विविधीकरणयोजनासु निर्भरं भविष्यति। नगदस्य प्रबन्धनम् : वित्तप्रबन्धकस्य नकदप्रबन्धनस्य विषये निर्णयाः कर्तव्याः भवन्ति । वेतन-वेतनस्य भुक्तिः, विद्युत्-जल-बिलानां भुक्तिः, ऋणदातृभ्यः भुक्तिः, चालू-देयता-पूर्तिः, पर्याप्त-भण्डारस्य निर्वाहः, कच्चामालस्य क्रयणम् इत्यादयः अनेकेषु प्रयोजनेषु नगदस्य आवश्यकता भवति । वित्तीयनियन्त्रणम् : वित्तप्रबन्धकस्य न केवलं धनस्य योजना, क्रयणं, उपयोगं च कर्तव्यं अपितु वित्तस्य नियन्त्रणं अपि कर्तव्यम् । एतत् अनुपातविश्लेषणं, वित्तीयपूर्वसूचना, व्ययलाभनियन्त्रणम् इत्यादिभिः अनेकैः तकनीकैः कर्तुं शक्यते ।

वित्तीयप्रबन्धनस्य उदाहरणं किम्?

उपरि “कार्याणि” इति विभागे वयं वित्तीयप्रबन्धनस्य केचन उदाहरणानि आच्छादितवन्तः । अधुना, ते सर्वे कथं मिलित्वा कार्यं कुर्वन्ति इति आच्छादयामः :

कथयतु यत् दन्तधावनकम्पन्योः मुख्याधिकारी नूतनं उत्पादं प्रवर्तयितुम् इच्छति: दन्तमूषकाः। सा दन्तमूषकस्य उत्पादनस्य व्ययस्य अनुमानं कर्तुं स्वसमूहं आह्वयिष्यति, तानि धनराशिः कुतः आगन्तुं च इति निर्धारयितुं वित्तीयप्रबन्धकं च आह्वयिष्यति — यथा, बैंकऋणं

वित्तीयप्रबन्धकः तानि धनराशिः अधिगत्य सुनिश्चितं करिष्यति यत् ते दन्तमूषकनिर्माणार्थं सर्वाधिकं व्यय-प्रभाविते प्रकारेण आवंटिताः सन्ति |. दन्तमूषकाः सम्यक् विक्रीयन्ते इति कल्पयित्वा वित्तीयप्रबन्धकः प्रबन्धनदलस्य निर्णये सहायतार्थं आँकडानां संग्रहं करिष्यति यत् लाभं अधिकदन्तमूषकाणां उत्पादनं प्रति स्थापयितव्यम्, मुखप्रक्षालकपङ्क्तिं आरभ्यत, भागधारकेभ्यः लाभांशं दातव्यं वा अन्यत् किमपि कार्यं कर्तुं वा इति।

सम्पूर्णे प्रक्रियायां वित्तीयप्रबन्धकः सुनिश्चितं करिष्यति यत् कम्पनीयाः हस्ते पर्याप्तं नगदं भवति यत् दन्तमूषकनिर्मातृणां नूतनानां श्रमिकाणां भुक्तिं कर्तुं शक्नोति। सा अपि विश्लेषयिष्यति यत् कम्पनी यावत् धनं व्यययति, उत्पद्यते च वा इति यत् सा परियोजनायाः बजटं कृत्वा अनुमानितवती । वित्तस्य क्षेत्राणि वित्तीयप्रबन्धनस्य शैक्षणिकः अनुशासनः पञ्चभिः निर्मितः इति द्रष्टुं शक्यते विशेषक्षेत्राणि । प्रत्येकस्मिन् क्षेत्रे वित्तीयप्रबन्धकः प्रबन्धनेन सह व्यवहारं करोति धनस्य धनस्य विरुद्धं दावानां च। भेदाः उत्पद्यन्ते यतोहि भिन्नाः संस्थाः भिन्नानि उद्देश्यानि अनुसृत्य समानमूलसमस्यानां सामना न कुर्वन्ति। ते सन्ति वित्तस्य पञ्च सामान्यतया मान्यताप्राप्ताः क्षेत्राणि। 1. लोकवित्त। केन्द्रीय-राज्य-स्थानीय-सरकाराः बृहत्-राशिं सम्पादयन्ति धनं, ये बहुभ्यः स्रोतेभ्यः प्राप्यन्ते, तदनुसारं तेषां उपयोगः अवश्यं करणीयः विस्तृतनीतिभिः प्रक्रियाभिः च सह। सर्वकाराणां करस्य अधिकारः अस्ति तथा अन्यथा धनसङ्ग्रहः, तथा च विधायिकानुसारं धनं वितरितुं च अन्याः सीमाः । अपि च, सर्वकारः स्वकार्यं न करोति यत् साधयितुं निजीसङ्गठनानां समानानि लक्ष्याणि। व्यवसायाः लाभं प्राप्तुं प्रयतन्ते, यदा तु क सामाजिकं आर्थिकं वा उद्देश्यं साधयितुं सर्वकारः प्रयतते। यथा क एतेषां अन्येषां च भेदानाम् परिणामः, सार्वजनिकवित्तस्य विशेषक्षेत्रं सर्वकारीयवित्तीयविषयेषु निबद्धुं उद्भूतः । 2. प्रतिभूति तथा निवेश विश्लेषण। स्टॉक्-बॉण्ड्-आदि-क्रयणम् प्रतिभूतिषु विश्लेषणं तथा च तकनीकाः सन्ति ये अत्यन्तं विशेषाः सन्ति। एकः निवेशकः प्रत्येकस्य प्रकारस्य सुरक्षायाः कानूनी निवेशलक्षणयोः अध्ययनं करणीयम्, प्रत्येकं निवेशेन सह सम्बद्धस्य जोखिमस्य प्रमाणं मापयन्तु, सम्भाव्यं च पूर्वानुमानं कुर्वन्तु विपण्यां प्रदर्शनम्। प्रायः निवेशकं विना एतत् विश्लेषणं भवति इत्यस्य रूपेण प्रतिनिधितस्य फर्मस्य वा संस्थायाः वा उपरि किमपि प्रत्यक्षं नियन्त्रणं कृत्वा सुरक्षा। निवेशविश्लेषणक्षेत्रं एतेषां विषयाणां प्रयासानां च विषये वर्तते निवेशकस्य जोखिमं न्यूनीकर्तुं संभावनां वर्धयितुं च सहायतां कर्तुं तकनीकाः विकसितुं चयनितप्रतिभूतिक्रयणात् प्रतिफलनम्। 3. अन्तर्राष्ट्रीयवित्तम्। यदा धनं अन्तर्राष्ट्रीयसीमाः लङ्घयति तदा व्यक्तिः, व्यवसायाः, तथा च सर्वकारेण विशेषप्रकारस्य समस्यानां निवारणं करणीयम्। एकैकम् देशस्य स्वकीया राष्ट्रियमुद्रा अस्ति; एवं संयुक्तराज्यस्य नागरिकः अवश्यमेव... मालस्य सेवायाः वा क्रयणं कर्तुं शक्नुवन् पूर्वं डॉलरं फ्रेंच-फ्रैङ्क्-रूप्यकेषु परिवर्तयन्तु पेरिस्-नगरे । अधिकांशसर्वकारेण आदानप्रदानस्य प्रतिबन्धाः स्थापिताः सन्ति मुद्राः, एतेषां च व्यापारव्यवहारः प्रभावितः भवितुम् अर्हति । सर्वकाराणि भवेयुः आर्थिककष्टानां सम्मुखीभवन्, यथा भुक्तितुल्य-घाताः, अथवा भवितुम् अर्हन्ति आर्थिकसमस्यानां निवारणं, यथा महङ्गानि अथवा उच्चस्तरस्य बेरोजगारी। एतेषु सन्दर्भेषु तेषां धनप्रवाहस्य विस्तृतलेखाकरणस्य आवश्यकता भवितुम् अर्हति अथवा... केवलं कतिपयेषु प्रकारेषु अन्तर्राष्ट्रीयव्यवहारस्य अनुमतिं दातुं शक्नोति। प्रवाहानाम् अध्ययनम् राष्ट्रीयसीमानां पारं व्यक्तिनां संस्थानां च मध्ये धनस्य तथा च... प्रवाहानाम् नियन्त्रणस्य पद्धतीनां विकासः अधिकदक्षता सम्यक् भवन्ति अन्तर्राष्ट्रीयवित्तस्य व्याप्तेः अन्तः। 4. संस्थागत वित्त। राष्ट्रस्य आर्थिकसंरचनायां कतिपयानि... वित्तीयसंस्थाः, यथा बङ्काः, बीमाकम्पनयः, पेन्शननिधिः, ऋणम्संघाः । एताः संस्थाः व्यक्तिगतबचकानां धनं सङ्गृह्य सञ्चयन्ति कुशलनिवेशार्थं पर्याप्तराशिः। एतेषां संस्थानां विना निधिः व्यावसायिकव्यवहारस्य वित्तपोषणार्थं सुलभं न स्यात्, क्रयणस्य निजीगृहाणि वाणिज्यिकसुविधाश्च, अन्ये च विविधाः कार्याणि ये... अर्थव्यवस्थायाः वित्तपोषणकार्यं कुर्वन्तः संस्थाः आवश्यकाः । 5. वित्तीय प्रबन्धन। व्यक्तिगतव्यापाराः समस्यानां सामनां कुर्वन्ति यत् तेषां निवारणं भवति तेषां कार्याणि कर्तुं धनस्य प्राप्तिः तथा च निश्चयेन सह निधिनियोजनस्य इष्टतमविधयः। प्रतिस्पर्धात्मके विपण्यक्षेत्रे . व्यवसायान् कुर्वन्ति तथा च स्वलक्ष्यं प्राप्तुं स्वनिधिं सक्रियरूपेण प्रबन्धयन्ति। अनेकानि साधनानि तथा वित्तीयप्रबन्धकानां अनुशंसा कर्तुं सहायतार्थं तकनीकाः विकसिताः सन्ति सम्यक् कार्यपद्धतयः। एते साधनानि प्रबन्धकं निर्धारयितुं साहाय्यं कुर्वन्ति यत् के स्रोताः न्यूनतमं मूल्यं प्रदास्यन्ति निधिषु तथा च केषां क्रियाकलापानाम् निवेशितपूञ्ज्याः अधिकं प्रतिफलं भविष्यति। वित्तीयप्रबन्धनं निगमस्य सर्वाधिकं चिन्ताजनकं क्षेत्रम् अस्ति वित्तीयपदाधिकारिणः सन्ति तथा च अध्ययने वयं यस्य दृष्टिकोणस्य उपयोगं करिष्यामः तस्य प्रमुखः प्रेरणा भविष्यति वित्त |


LINK : https://en.m.wikipedia.org/wiki/Maharshi_Dayanand_University

      https://www.managementstudyguide.com/financial-management.htm
Objectives-of-financial-management1

in

FINANCIAL MANAGEMENT

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वित्तीय_प्रबन्धन&oldid=475832" इत्यस्माद् प्रतिप्राप्तम्