मध्यमाञ्चलविकासक्षेत्रम्

मध्यमाञ्चलविकासक्षेत्रम् नेपालदेशस्य प्रशासनिकविभाजनान्तर्गतेषु पञ्चविकासक्षेत्रेषु इदं पूर्वतः द्वितीयं विकासक्षेत्रम् मध्यमाञ्चलविकासक्षेत्रमिदं केवलं मध्यमाञ्चलञ्च उच्यते ।अस्य पूर्वदिशि पूर्वाञ्चलम् पश्चिमदिशि पश्चिमाञ्चलम् स्तः एवं उत्तरे चीनदेशःस्य तिब्बत दक्षिणे च भारतदेशःस्य बिहारराज्यम् अवस्थिते स्तः अत्र त्रीणि अञ्चलानि एवं एकोनविंशति मण्डलानि सन्ति । अस्य मुख्यालयः काष्ठमण्डपे विद्यते । क्षेत्रफलानुसारेण पञ्चविकासक्षेत्रेषु अनेन चतुर्थं स्थानं लब्धं वर्तते किन्तु जनसंख्याधारेण अस्य प्रथमं स्थानमस्ति । इदं २७,४१० किमी विस्तीर्णं एवं ९६,५६,९८५ जनघनत्वं वर्तते ।

मध्यमाञ्चल विकास क्षेत्र

मध्यमाञ्चलविकासक्षेत्रम्
रक्तवर्णेन निर्दिश्यमानं स्थानं मध्यमाञ्चलम्
रक्तवर्णेन निर्दिश्यमानं स्थानं मध्यमाञ्चलम्
देशः    नेपालदेशः
मुख्यालयः काठमाण्डु, काठमाण्डुमण्डलम्, बागमती अञ्चलम्
Area
 • Total २७,४१० km
Population
 (2011 Census)
 • Total ९६,५६,९८५
  pop. note
Time zone UTC+५:४५ (NPT)

निर्देशाङ्कः : २७°४२′ उत्तरदिक् ८५°२०′ पूर्वदिक् / 27.700°उत्तरदिक् 85.333°पूर्वदिक् / २७.७००; ८५.३३३

मध्यमाञ्चले अवस्थितं काष्ठमंडपस्य पशुपतिनाथक्षेत्रं एवं बागमती नदी

मध्यमाञ्चलस्य अञ्चलमण्डलनामावली सम्पादयतु

जनकपुर अञ्चलम् बागमती अञ्चलम् नारायणी अञ्चलम्
धनुषामण्डलम् काठमाण्डू रौतहट
महोत्तरीमण्डलम् ललितपुर बारा
सर्लाहीमण्डलम् भक्तपुर पर्सा
सिन्धुलीमण्डलम् काभ्रेपलाञ्चोक मकवानपुर
रामेछापमण्डलम् धादिङ चितवन
दोलखामण्डलम् नुवाकोट
सिन्धुपाल्चोक
रसुवा


अस्य यादृशी स्थितिः सम्पादयतु

अत्रापि दर्शनीयम् सम्पादयतु


  नेपालदेशस्य अञ्चलानि  

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली