"सर्वपल्ली राधाकृष्णन्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''सर्वपल्ली राधाकृष्णन्''' (१८८८-१९७५) भारतस्य द्वितीयो राष्ट्रपति: आसीत्। स:तमिलनाडुराज्‍ये तिरुतणोग्रामेतिरुत्तणीग्रामे जनिम्‌ अलभत। स: १९३१ तमे आन्ध्रवर्षे विश्वविद्यालयस्यआन्ध्रविश्वविद्यालयस्य उपकुलपते: पदम् अलङ्कृतवान्। तत: (१९३९१९३९तः-१९४८)तमे१९४८तमवर्षं यावत् तेन काशी -हिन्दू -विश्‍वविद्यालयस्‍य कुलपतिपदं सुशोभितम्‌।
राधाकृष्‍णन्‌ महोदय: भारतीयदर्शनानाम्‌ पाश्‍चात्‍यदर्शनानाम्‌पाश्‍चात्‍यदर्शनानां च महान्‌ पण्‍डित: आसीत्‌ । १९५०तमे१९५० तमे वर्षे रूससोवियत् देशेरशियादेशे राजदूतस्य पदे तस्य नियुक्ति: जाता । स: १९६२तमे वर्षॆ उपराष्ट्रपति: अभवत् । स: १९६२-१९६७तमे१९६२तः १९६७ वर्षपर्यन्तं काले राष्ट्रपति: आसीत् । भवतातेन संस्‍कृतभाषाया: हिन्‍दीभाषाया: च अध्‍ययनम्‌अध्‍ययनं कृतम्‌ ।भारतस्‍य प्राचीनासु भाषासु रुचितस्य अभिरुचि: आसीत्‌ ।
 
सः भारतवर्षस्य विख्यातः तत्त्वशास्त्रज्ञः तथा गौरवान्वितः राजनीतिज्ञः अपि आसीत् ।
राधाकृष्‍णन्‌ महोदय: भारतीयदर्शनानाम्‌ पाश्‍चात्‍यदर्शनानाम्‌ च महान्‌ पण्‍डित: आसीत्‌ । १९५०तमे वर्षे रूस देशे राजदूतस्य पदे तस्य नियुक्ति: जाता । स: १९६२तमे उपराष्ट्रपति: अभवत् । स: १९६२-१९६७तमे काले राष्ट्रपति: आसीत् । भवता संस्‍कृतभाषाया:हिन्‍दीभाषाया: च अध्‍ययनम्‌ कृतम्‌ ।भारतस्‍य प्राचीनासु भाषासु रुचि: आसीत्‌ ।
१९६२ त: १९६६ वर्षपर्यन्तं भारतस्य राष्ठ्रपति: भूत्वासन्, तेसः शिक्षकान् अपारगौरवेण पश्यन्त:पश्यन् स्वयमपिआसीत्। अनेकवर्षाणि यावत् शिक्षका:शिक्षकः सन्त:सन् सरस्वत्या: सेवानिरता:सेवानिरतः डा | राधाकृष्णन् भारतस्य बहुषु प्रधाननायकेषु अग्रणय:: आसन् अग्रगण्यः |आसीत्। अत एव भारतीया: तेषां तस्य जन्मदिनं शिक्षकाणां दिनमिति आचरन्त:आचरन्तः शिक्षणक्षेत्रे तेषांतस्य सेवाम्सेवां अपिस्मरन्तः स्मरन्त: तेभ्य:तस्मै गौरवं समर्पयन्ति |
 
== जननं, बाल्यमंबाल्यं , शिक्षणं च ==
सर्वपल्ली राधाकृष्णन्
सर्वपल्ली राधाकृष्णन् महोदया:महोदयः दक्षिणभारतस्य तमिळनाडुतमिळनाडुराज्यस्य राज्यस्य तिरुत्तणि इतितिरुत्तणीनामके मण्डले ०५ -०९ -१८८८ तमे वषेर्दिनाङ्के जनिम् अलभन्तअलभत | सर्वपल्ली इति तेषांतस्य कुलस्य नाम इति प्रतीयते, तथाप्रतीयते। राधाकृष्णन् इति पितृभ्यां तथा प्रेम्णा नामकरणं कृतम् इतिआसीत्। ज्ञायते | तेषांतस्य पिता सर्वपल्ली वीरस्वामी, क्षेत्राधिपते: सकाशे दैनिकवेतनाश्रित: कर्मकरो भूत्वा कार्यं कृत्वाकुर्वन् पुत्रस्य सर्ववोधश्रेयसेसर्वविधश्रेयसे कारणीभूत: अभवत् | यदा पिता दैनिकवेतनम् एव अवलम्ब्य जीवन् कुटुंबभरणार्थंकुटुम्बभरणार्थं अति क्लेशम्अतिक्लेशम् अनुभवति स्म तदा | तदैवएव अयं बाल: राधाकृष्ण:पठने उत्सुक: आसीत्| लब्धशिष्यवेतनेनैव स्वप्राथमिकंशिष्यवेतनेनैव प्राथमिकं तथा प्रौढशिक्षणम् अपि प्रौढशिक्षणं समाप्य मड्रास्(इदानीन्तनइदानीन्तनं चेन्नै )क्रििायन्क्रिश्चियन् कलाशालायां तत्त्वज्ञानविषयम् आश्रित्य पदवीं स्नातकोत्तरपदवीम्स्नातकोत्तरपदवीं अपि सम्पादितवान् | स्नातकोत्तरपदव्यां तेन मण्डित: ” दि एथिक्स् आफ् वेदान्त” प्रबन्ध: तेषांतस्य जीवनदिशम् एव पर्यवर्तयत् | विंशतिवत्सरस्यविंशतिवर्षीयस्य बालकस्ययुवकस्य प्रतिभां समीक्ष्य, तस्यविभिन्नान् विभिन्ना: सिद्धांता:सिद्धांतान् ,ज्ञानं, वेदांतविचारा:वेदान्तविचारान्समीक्ष्य 'भविष्ये इमंएषः श्रेष्ठस्थानं प्रापयन्तिप्राप्स्यति' इति तेषां कलाशालाया: अध्यापका: परस्परं वदन्ति स्म |
डा ॥ सर्वपल्ली राधाकृष्णन् महोदयस्य जन्म क्रिस्ताब्दस्य ०५-०९ -१८८८ तमे वषेर् अभवत् | ते च भारतवर्षस्य विख्यता: तत्त्वशस्त्रज्ञा:: तथा गौरवान्विता:: राजनितिज्ञा: अपि अवर्तन्त |
यदा सः वेल्लूरुमध्ये आसीत् तदा एव सः षोडशवर्षीयः युवा शिवकामम्मानामिकां कन्याम् ऊढ्वा १९०९ तमे वत्सरे मद्रास्नगरे विद्यमानायां प्रेसिडेन्सी-कलाशालायां साहाय्यक- उपन्यासकः सन् अभीप्सितां वृत्तिम् आरभत ।
१९६२ त: १९६६ वर्षपर्यन्तं भारतस्य राष्ठ्रपति: भूत्वा, ते शिक्षकान् अपारगौरवेण पश्यन्त: स्वयमपि अनेकवर्षाणि यावत् शिक्षका: सन्त: सरस्वत्या: सेवानिरता: डा | राधाकृष्णन् भारतस्य बहुषु प्रधाननायकेषु अग्रणय:: आसन् | अत एव भारतीया: तेषां जन्मदिनं शिक्षकाणां दिनमिति आचरन्त: शिक्षणक्षेत्रे तेषां सेवाम् अपि स्मरन्त: तेभ्य: गौरवं समर्पयन्ति |
भारतस्य सनातनधर्मस्य हिन्दू धर्मस्यसनातनहिन्दूधर्मस्य सारं तथा वेदोपनिषद्वेदोपनिषद्। - जैन तत्त्वज्ञानं शंकरजैनतत्त्वज्ञानं,शङ्कर -रामानुज - मध्व प्लोटो -प्लेटो-प्लाटिनेस् -कान्त् -ब्र्याड्ले इत्यनेकेषांइति अनेकेषां महनीयानां तत्त्वं गाढतया अभ्यस्य सतत -अध्ययनंसतताध्ययनेन तथा कठिनपरिश्रमेण - क्रमश: सोपानमारोहन्सोपानानि आरोहन् अग्रे सरन् १९१८ तमे वषेर्वर्षे मैसूरु विश्वविद्यालयस्य तत्त्वज्ञानविभागस्य उपन्यासकत्वेन चिता:चितः अभवन्अभवत्। देश-विदेशानां पत्रिकासु स्वाध्ययनभूयिष्ठस्य विचाराम्विचारान् अवलम्ब्य तदाधारेण विभिन्नविभिन्नलेखान् लेखान प्रकाशयन्त:प्रकाशयन् पुर: गच्छन्त:गच्छन् राधाकृष्णन् ” दि फिलासफि आफ् रवीन्द्रनाथ ठ्यागोर्” इति प्रथमं पुस्तकम् अलिखन्अलिखत्। |एषः तेलगुभाषया एते तेलगुराधाकृष्णय्य भाषायांइति स्वहस्ताङ्कनं हस्ताङ्कनम् राधाकृश्णय्या इति कुर्वन्तिकरोति स्म | मैसूरुमैसूरुनगरे मध्येएतस्य एतेषांनाम्ना नाम्नि एक:कश्चन मार्ग: वर्तते |
== जननं, बाल्यमं , शिक्षणं च ==
== तत्त्वशास्त्रे तेषामनुपमयोगदानम्तस्य अनुपमं योगदानम् ==
सर्वपल्ली राधाकृष्णन् महोदया: दक्षिणभारतस्य तमिळनाडु राज्यस्य तिरुत्तणि इति मण्डले ०५ -०९ -१८८८ तमे वषेर् जनिम् अलभन्त | सर्वपल्ली इति तेषां कुलस्य नाम इति प्रतीयते, तथा राधाकृष्णन् इति पितृभ्यां तथा प्रेम्णा नामकरणं कृतम् इति ज्ञायते | तेषां पिता सर्वपल्ली वीरस्वामी क्षेत्राधिपते: सकाशे दैनिकवेतनाश्रित: कर्मकरो भूत्वा कार्यं कृत्वा पुत्रस्य सर्ववोधश्रेयसे कारणीभूत: अभवत् | यदा पिता दैनिकवेतनम् एव अवलम्ब्य जीवन् कुटुंबभरणार्थं अति क्लेशम् अनुभवति स्म | तदैव अयं बाल: राधाकृष्ण:पठने उत्सुक: आसीत्| लब्धशिष्यवेतनेनैव स्वप्राथमिकं तथा प्रौढशिक्षणम् अपि समाप्य मड्रास्(इदानीन्तन चेन्नै )क्रििायन् कलाशालायां तत्त्वज्ञानविषयम् आश्रित्य पदवीं स्नातकोत्तरपदवीम् अपि सम्पादितवान् | स्नातकोत्तरपदव्यां तेन मण्डित: ” दि एथिक्स् आफ् वेदान्त” प्रबन्ध: तेषां जीवनदिशम् एव पर्यवर्तयत् | विंशतिवत्सरस्य बालकस्य प्रतिभां समीक्ष्य तस्य विभिन्ना: सिद्धांता: ज्ञानं वेदांतविचारा: च भविष्ये इमं श्रेष्ठस्थानं प्रापयन्ति इति तेषां कलाशालाया: अध्यापका: परस्परं वदन्ति स्म |
भारतस्य पत्रिकोद्यमे प्रकाशमाना:एतेप्रकाशमानः एषः अग्रे गच्छन्त:गच्छन् ” जिनीन् मेनिफेष्ठेषन् आफ् इण्डियन् स्पिरिट् एवं रीजन् आफ् इण्डियन् कांटेंपररिकाण्टेम्पररि फिलासफि”इति पुस्तकम् अपिअलिखत् अलिखन् | स्वपाण्डित्यप्रभावेण देशविदेशेष्वपि प्रख्यातिमलभत|प्रख्यातिमलभत। एतेषांएतस्य तत्त्वज्ञानस्य प्रभया आकृष्ठ: आक्स्फर्ड्आक्सफर्ड् विश्वविद्यालय: 'धर्म: तथा नीतिशास्त्रम् 'इति विषये उपन्यासं प्रदातुं तान्तं समाह्वयत् | तदा स्वस्वविचारं विचारं मण्डयन्त:मण्डयन् एतेएषः सप्तसागरमतीत्य अपि भारतस्य किर्तिध्वजमुदतोलयन्|किर्तिध्वजमुदतोलयत्। भारतीयानां स्वातन्त्रार्थमपिस्वातन्त्र्यार्थमपि आन्दोलनं कुर्वन्त:कुर्वन् भारतीयसनातनधर्मविषये तथा तत्त्वज्ञानस्य विषये तान् उदबोधयन् तान् पर्यवर्तयन्पर्यवर्तयत्। |
 
==विवाह:==
१९३१ तमे वषेर्वर्षॆ आन्ध्रविश्वविद्यालयस्य उपकुलपतित्वेन चित: राधाकृष्णन् पंचवर्षाणिपञ्चवर्षाणि यावत् स्वसेवावधौ आत्मानमआत्मानम् उत्तमप्रगतिनिष्ठम् इति निरूपयन् तस्य विश्वविद्यालयस्य परिवर्तने प्रधानपात्रम् अवहन् अवहत्।|
यदा ते वेल्लूरु मध्ये आसन् तदैव षोडशवर्षस्य युवान: एव शिवकामम्मा इति कन्यां ऊढ्वा १९०९ तमे वत्सरे मद्रास् -स्थित प्रेसिडेन्सी कलाशालायां सहायक- उपन्यासका: भूत्वा अभीप्सितां वृत्तिम् आरभन्त |
१९३९ तमे वषेर्वर्षे बनारस् -विश्वविद्यालयस्य कुलपतित्वेन चित:अभवत् | तत्रापि स्वानुभवस्य प्राबल्येन विश्वविद्यालयस्य सर्वविधाभिवृद्धौ परिश्रमं कृतवन्तं राधाकृष्णन् -महाभागं सर्वकारः १९४८ तमे वषेर्वर्षे विश्वविद्यालयशिक्षणायोगस्य मुख्यस्थ: इति सर्वकार: तस्य नियुक्तिम् अकरोत् |
==महाशिक्षका: भूत्वा==
१९४९ तमे वषेर् वर्षे सोवियत् -रशिया-देशस्य देशाय रायदूतत्त्वेरायदूतत्त्वेन नियुक्त: रधाकृष्णन् साल्टिन् सदृशमेधाविभि: समं स्वव्यक्तित्वम् अभ्यवर्धयन् | अभ्यवर्धयत्।
भारतस्य सनातनधर्मस्य हिन्दू धर्मस्य सारं तथा वेदोपनिषद् - जैन तत्त्वज्ञानं शंकर -रामानुज मध्व प्लोटो प्लाटिनेस् कान्त् ब्र्याड्ले इत्यनेकेषां महनीयानां तत्त्वं गाढतया अभ्यस्य सतत -अध्ययनं तथा कठिनपरिश्रमेण - क्रमश: सोपानमारोहन् अग्रे सरन् १९१८ तमे वषेर् मैसूरु विश्वविद्यालयस्य तत्त्वज्ञानविभागस्य उपन्यासकत्वेन चिता: अभवन् देश-विदेशानां पत्रिकासु स्वाध्ययनभूयिष्ठस्य विचाराम् अवलम्ब्य तदाधारेण विभिन्न लेखान प्रकाशयन्त: पुर: गच्छन्त: राधाकृष्णन् ” दि फिलासफि आफ् रवीन्द्रनाथ ठ्यागोर्” इति प्रथमं पुस्तकम् अलिखन् | एते तेलगु भाषायां स्व हस्ताङ्कनम् राधाकृश्णय्या इति कुर्वन्ति स्म | मैसूरु मध्ये एतेषां नाम्नि एक: मार्ग: वर्तते |
== भारतस्य शिक्षक: सर्वप्रथमंऐदम्प्राथम्येन उपराष्ठपतिपदव्याम् ==
== तत्त्वशास्त्रे तेषामनुपमयोगदानम् ==
१९५२ तमे वषेर्वर्षे भारतस्य कशित्कश्चित् शिक्षक: सर्वप्रथमंऐदम्प्राथम्येन उपराष्ठ्रपतित्वेन नियुक्त: राधाकृष्णन् राज्यसभायां संसकृतश्लोभकानां संसकृतश्लोकानाम् उद्धरणेन संसत्सदस्यान् आत्माभिमुखान् कर्तुं समर्था:समर्थः आसन्भवति |स्म। राधाकृष्णन् महाबागस्यमहाभागस्य अपारसेवां परिगणय्य भारतसर्वकार: १९५४ तमे वषेर्वर्षे प्रतिष्ठितं भारतरत्नोपाधिं तस्मै प्रदाय तम्तं सभाजयामास|सभाजयामास। अस्मिन् एव सन्दभेर्सन्दर्भे अमेरिका देशेअमेरिकादेशे राधाकृष्णम् उश्यिउद्दिश्य लिखितस्य ”फिलासफि आफ् डा सर्वपल्ली राधाकृष्णन्”इति पुस्तकस्य अपि विमोचनमभवत् | डा राजेन्द्रप्रसादस्य पाात्पश्चात् १९६२ तमे वषेर्वर्षे भारतस्य द्वितीयराष्ठ्रपतित्वेन चित: राधाकृष्णन् स्वाधिकारावधौ देशस्य सर्वविधोन्नत्यै श्रमं व्यदधात् | अन्ताराष्ठ्रियस्तरे अपि भारतस्य संबन्धंसम्बन्धं उन्नतीकुर्वन्संवर्धयन् देशस्य आन्तरिककलहविषये अधिकं व्यवधानंव्यवधानम् न यच्छन्अयच्छन् 'देशस्य प्रगते: प्रववर्तका:प्रवर्तकः' स आसन् इति विषये शंका एवआसीत् इत्यत्र स्यात्नास्ति |सन्दॆहः।
भारतस्य पत्रिकोद्यमे प्रकाशमाना:एते अग्रे गच्छन्त: ” जिनीन् मेनिफेष्ठेषन् आफ् इण्डियन् स्पिरिट् एवं रीजन् आफ् इण्डियन् कांटेंपररि फिलासफि”इति पुस्तकम् अपि अलिखन् | स्वपाण्डित्यप्रभावेण देशविदेशेष्वपि प्रख्यातिमलभत| एतेषां तत्त्वज्ञानस्य प्रभया आकृष्ठ: आक्स्फर्ड् विश्वविद्यालय: धर्म: तथा नीतिशास्त्रम् इति विषये उपन्यासं प्रदातुं तान् समाह्वयत् | तदा स्व विचारं मण्डयन्त: एते सप्तसागरमतीत्य अपि भारतस्य किर्तिध्वजमुदतोलयन्| भारतीयानां स्वातन्त्रार्थमपि आन्दोलनं कुर्वन्त: भारतीयसनातनधर्मविषये तथा तत्त्वज्ञानस्य विषये तान् उदबोधयन् तान् पर्यवर्तयन् |
भारतीयभारतीयशिक्षणक्षेत्राय शिक्षणक्षेत्राय सार्थकं परिधिंप्रदानेनसार्थकपरिधिंप्रदानेन शिक्षाक्षेत्रे तत्त्वज्ञाने देशस्य अभिवृद्ध्यर्थं आत्मानं पूर्णतया समर्पयन्समर्पयत् |सः।
== शिक्षणक्षेत्रे तै: आचरिता प्रगति: ==
भारतीयानां सवेर्षां चित्ते सदास्थानम्सर्वदास्थानम् अवाप्नुवन्अवाप्नुवत्। | एतेएषः महान् शिक्षणज्ञा:शिक्षणतज्ञः अपि आसन्|आसीत्। अत: एतेषांएतस्य जन्मदिनं प्रतिवर्षं ०५-०९सप्टम्बरमासस्य पञ्चमे दिनाङ्के शिक्षकाणंशिक्षकाणां दिनम् इति आचर्यते |
१९३१ तमे वषेर् आन्ध्रविश्वविद्यालयस्य उपकुलपतित्वेन चित: राधाकृष्णन् पंचवर्षाणि यावत् स्वसेवावधौ आत्मानम उत्तमप्रगतिनिष्ठम् इति निरूपयन् तस्य विश्वविद्यालयस्य परिवर्तने प्रधानपात्रम् अवहन् |
१९३९ तमे वषेर् बनारस् विश्वविद्यालयस्य कुलपतित्वेन चित:अभवत् | तत्रापि स्वानुभवस्य प्राबल्येन विश्वविद्यालयस्य सर्वविधाभिवृद्धौ परिश्रमं कृतवन्तं राधाकृष्णन् महाभागं १९४८ तमे वषेर् विश्वविद्यालयशिक्षणायोगस्य मुख्यस्थ: इति सर्वकार: तस्य नियुक्तिम् अकरोत् |
१९४९ तमे वषेर् सोवियत् रशिया देशाय रायदूतत्त्वे नियुक्त: रधाकृष्णन् साल्टिन् सदृशमेधाविभि: समं स्वव्यक्तित्वम् अभ्यवर्धयन् |
== भारतस्य शिक्षक: सर्वप्रथमं उपराष्ठपतिपदव्याम् ==
१९५२ तमे वषेर् भारतस्य कशित् शिक्षक: सर्वप्रथमं उपराष्ठ्रपतित्वेन नियुक्त: राधाकृष्णन् राज्यसभायां संसकृतश्लोभकानां उद्धरणेन संसत्सदस्यान् आत्माभिमुखान् कर्तुं समर्था: आसन् | राधाकृष्णन् महाबागस्य अपारसेवां परिगणय्य भारतसर्वकार: १९५४ तमे वषेर् प्रतिष्ठितं भारतरत्नोपाधिं तस्मै प्रदाय तम् सभाजयामास| अस्मिन् एव सन्दभेर् अमेरिका देशे राधाकृष्णम् उश्यि ”फिलासफि आफ् डा सर्वपल्ली राधाकृष्णन्”इति पुस्तकस्य अपि विमोचनमभवत् | डा राजेन्द्रप्रसादस्य पाात् १९६२ तमे वषेर् भारतस्य द्वितीयराष्ठ्रपतित्वेन चित: राधाकृष्णन् स्वाधिकारावधौ देशस्य सर्वविधोन्नत्यै श्रमं व्यदधात् | अन्ताराष्ठ्रियस्तरे अपि भारतस्य संबन्धं उन्नतीकुर्वन् देशस्य आन्तरिककलहविषये अधिकं व्यवधानं न यच्छन् देशस्य प्रगते: प्रववर्तका: स आसन् इति विषये शंका एव न स्यात् |
राधाकृष्णन् जन्मदिनमेव शिक्षकाणां जन्मदिनमभवत् |
भारतीय शिक्षणक्षेत्राय सार्थकं परिधिंप्रदानेन शिक्षाक्षेत्रे तत्त्वज्ञाने देशस्य अभिवृद्ध्यर्थं आत्मानं पूर्णतया समर्पयन् |
भारतीयानां सवेर्षां चित्ते सदास्थानम् अवाप्नुवन् | एते महान् शिक्षणज्ञा: अपि आसन्| अत: एतेषां जन्मदिनं प्रतिवर्षं ०५-०९ शिक्षकाणं दिनम् इति आचर्यते |
== निधनम् ==
राष्ठ्रपति स्थानस्यराष्ठ्रपतिस्थानस्य अधिकारावधे: परिसमाप्त्यनन्तरं १९६७ तमे वषेर्वर्षे स्वनिवृत्तिजीवनं मड्रास नगरस्थेमड्रासनगरस्थे मैलापुरे विद्यमाने स्वनिवसे गिरिजा -इत्याख्ये गृहे यापयित्वा १९७५ तमेअप्र्लितमवर्षस्य एप्रिल्- मासस्य १९ दिनांकिते वत्सरेदिनाङ्के इहलोकयात्राम्इहलोकयात्रां समाप्य परलोकं प्रातिष्ठन्तप्रातिष्ठत |
[[Category:भारतस्‍य राष्‍ट्रपतिराष्‍ट्रपतिः]]
 
[[bn:সর্বপল্লী রাধাকৃষ্ণন]]
"https://sa.wikipedia.org/wiki/सर्वपल्ली_राधाकृष्णन्" इत्यस्माद् प्रतिप्राप्तम्